This year (2014) yajur upaakarma is on 10th Aug and Gayatri Japam on 11th August
You may make a note of the sankalpam details and print out Sanskrit versions for easy reading.
Upakarma Procedure
Preliminaries:
1.आचमनं
अच्युताय नमः
अनन्ताय नमः
गोविन्दाय नमः
Take little water on your right palm and swallow it uttering the above mantra(don’t sip the water). Wash the palm with water, wipe the lips with the clean palm, wash the palm again
With right hand fingers as described below touch the various parts of the body.
keshavaaya namaH (thumb to touch right cheek)
naaraayaNaaya namaH (thumb to touch left cheek)
maadhavaaya namaH (ring finger to touch right eye)
govindaaya namaH (ring finger to touch left eye)
vishhNave namaH (index finger to touch right side nose)
madhusuudanaaya namaH (index finger to touch left side nose)
trivikramaaya namaH (little finger to touch right ear)
vaamanaaya namaH (little finger to touch left ear)
shriidharaaya namaH (middle finger to touch right shoulder)
hR^ishhiikeshaaya namaH (middle finger to touch left shoulder)
padmanaabhaaya namaH (four fingers to touch navel and the chest)
daamodaraaya namaH (four fingers to touch head)
2.प्राणायाम
ओं भूः. ओं भुवः. ओं सुवः. ओं महः.
ओं जनः. ओं तपः. o{ग्म्} सत्यम् .
ओं तत्सवितुर्वरेण्यं .
भर्गोदेवस्य धीमहि.
धियो यो नः प्रचोदयात् .
ओमापो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम् ..
3. Ganpati द्यानं
षुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर् भुजत्ं .
प्रसन्न वदनं ध्यायेत्सर्व विघ्नोपशान्तये ..
4.saN^kalpaM for Kamokarshit japam.
With the palms together in the saN^kalpa posture
अस्य श्री भगवतो महा पुरुषस्य श्री विष्णोः आज्ञा प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीय परार्धे श्री
श्वेत वराह कल्पे वैवस्वत मन्वन्तरे कलियुगे प्रथम पादे जम्बूद्वीपे भारत वर्षे भरत खण्डे शकाब्दे
मेरोः दक्षिणे पार्श्वे अस्मिन् वर्तमानानां व्यवहारिकाणां प्रभवादीनां शष्टि संवत्सराणां मध्ये
This sankalpam is for Yajur veda upakarama on 10th August 2014
विजय नाम संवत्सरे
ढक्षिणायने
वर्श ऋतौ
simha maase
shukla paxe
pauramaasyaam shubhatithau
Ravi vaasarE
स्रवण…. नक्षत्र युक्तायां शुभ योग शुभ करण एवंगुण
विशेषण विशिष्टायां अस्यां पौरमास्याम्… शुभतिथौ श्री पर्वति parmEshwar प्रीथ्यर्थम् पौष्यां पौर्णमास्यां अध्यायोत्सर्जन अकरण प्रायश्चित्तार्थं अष्टोत्तर सहस्र सङ्ख्या कामोऽकार्षित् मन्युर कार्षित् महा मन्त्र जपं करिष्ये
डो कामोऽकार्षित् मन्युर कार्षित् japam 1008/100 times as per sankalpam
कामोकार्षीन्नाहं करोमि कामः करोति कामः कर्त्ता कामः कारयिता ।
एतत्ते काम कामाय स्वाहा ॥
मन्युरकार्षीन्नाहं करोमि मन्युः करोति मन्युः कर्त्ता मन्युः कारयिता ।
एतत्ते मन्यो मन्यवे स्वाहा ॥
Note – yajurvedis are supposed to recite this long mantra from
taittiriya AraNyaka. Nowadays, people recite only
“कामोकार्षीत्
मन्युरकार्षीत् नमोन्नमः”.
आचमनम्
2 times
प्राणायामम्
6.यज्ञोपवीत धारणं
अस्य श्री भगवतो महा पुरुषस्य श्री विष्णोः आज्ञा प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीय परार्धे श्री
श्वेत वराह कल्पे वैवस्वत मन्वन्तरे कलियुगे प्रथम पादे जम्बूद्वीपे भारत वर्षे भरत खण्डे शकाब्दे मेरोः दक्षिणे पार्श्वे अस्मिन् वर्तमानानां व्यवहारिकाणां प्रभवादीनां शष्टि संवत्सराणां मध्ये
……Jaya…………… नाम संवत्सरे
………दक्षिनयने………… अयने
……..वर्श…………. ऋतौ
…shravan/simha……………… maase
…….shukla…………. paxe
..paurnamasyan………………. shubhatithau
…….ravi………….. vaasara
……….श्रवन्……….. नक्षत्र युक्तायां शुभ योग शुभ करण एवंगुण
विशेषण विशिष्टायां अस्यां शुभतिथौ श्री पर्वति parmEshwar
प्रीत्यर्थं श्रावण्यां पौर्णमास्यां अध्यायोपा कर्म करिष्ये.
तदङ्गं काण्ड ऋषि तर्पणं करिष्ये.
तदङ्गं यज्ञोपवीत धारणं करिष्ये.
तदङ्गं कावेरी स्नानमहम् करिष्ये.
(bachelors only) तदङ्गतया मौञ्ज्यजिन दण्ड धारणानि च करिष्ये
यज्ञोपवीत धारण महा मन्त्रस्य ब्रह्मा ऋषिः Touch the Head
triShThup.h chhandaH Touch the Nose
trayii vidyaa devataaH Touch the heart
यज्ञोपवीत धारणे विनियोगः
Hold yoj~nopaviitaM as shown in the picture below. Put in as shown by the arrows while reciting the following mantras
यज्ञोपवीतं परमं पवित्रं प्रजा पतेः यत् सहजं पुरस्तात्.
आयुष्यं अग्रियं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः..
Do aachamanaM and praNaayaamaM
The following session is only for grahastaas
अद्य पूर्वोक्त एवंगुण विशेषण विशिष्टायां अस्यां …………………. शुभतिथौ श्रौतस्मार्त विहित नित्य
कर्मानुष्ठन योग्यता सिध्दियर्थं गार्हस्थयार्थं द्वितीय यज्ञोपवीत धारणं करिष्ये.
पुनः यज्ञोपवीत धारणं
यज्ञोपवीत धारण महा मन्त्रस्य ब्रह्मा ऋषिः Touch the Head
triShThup.h chhandaH Touch the Nose
trayii vidyaa devataaH Touch the heart
यज्ञोपवीत धारणे विनियोगः
Hold yoj~nopaviitaM as shown in the picture below. Put in as shown by the arrows while reciting the following mantras
यज्ञोपवीतं परमं पवित्रं प्रजा पतेः यत् सहजं पुरस्तात्.
आयुष्यं अग्रियं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः..
Do aachamanaM and praNaayaamaM
6.Removing old yaj~nopaviitam. This section is common to all
Recite
उपवीतं छिन्नतन्तुं जीर्णं कश्मल दूषितम्.
विसृजामि हरे ब्रह्मन् वर्चो दीर्घायुरस्तु मे..
Remove your old yaj~nopaviitaM.
डो आचमनं
The following procedure is only for bachelors for wearing maunji,deer skin and palasa tanda
Recite the following mantras and wear “maunji” on your waist.
इदं दुरुक्तात् परिबाधमाना शर्म वरूथं पुनती न आगात्.
प्राणा पानाभ्यां बलमाभरन्ती प्रिया देवानां सुभगा मेखलेयम्..
ऋतस्य गोप्त्री तपसः परस्वी घ्नती रक्षः सहमाना अरातीः.
सा नः समन्तमनु परीहि भद्रया भर्तारस्ते मेखले मा रिषाम..
Recite the following mantras and wear deer skin on your yaj~nopaviitam
मित्रस्य चक्षुर्धरुणं बलीयः तेजो यशस्वि स्थविरं समिद्धम्.
अनाहनस्यं वसनम् जरिष्णु परीदं वाज्यजिनं दधेऽहम्..
Recite the following mantras and hold the palasa danda on your hand
सुश्रवः सुश्रवसं मा कुरु यथा त्वं सुश्रवः सुश्रवा असि.
एवमहं सुश्रवः सुश्रवा भूयासं.
यथा त्वं सुश्रवो देवानां निधि gop.asi.
एवमहं ब्राह्मणानां निधि गोपो भूयासं.
The following procedure is common for all
7.काण्ड ऋषि तर्पणं
सङ्कल्पं
……. श्री पर्वति parmEshwar
प्रीत्यर्थं देव ऋषि तर्पणं करिष्ये.
Put the yaj~noopaviitaM like a garland, and hold it with two thumb fingers.Take little seasame seeds and akshata and pour little water on the hand and do like argyam
ऋषि तीर्थं (लिके अर्ग्यम्)
प्रजापतिं काण्ड ऋषिं तर्पयामि
सोमं काण्ड ऋषिं तर्पयामि
अग्निं काण्ड ऋषिं तर्पयामि
विश्वान् देवान् काण्ड ऋषिं तर्पयामि
सांहितीर् देवता काण्ड ऋषिं तर्पयामि
याज्ञीर् देवता काण्ड ऋषिं तर्पयामि
वारुणीर् देवता काण्ड ऋषिं तर्पयामि
brahma tiirthaM (through the underside of the palms)
ब्रह्माणं स्वयंभुवं तर्पयामि
Using little fingers
सदसस्पतिं तर्पयामि
सर्वं स्रि समबसदशिवाअर्पणमस्तु
// iti upaakarma //
Now atleast recite rudram,durga suktam and do saashtaanga namaskaaram to lord , guru,parents and elders
गायत्री जपः
Updated for 2014;(Aug 11th)
1.AchamanaM Do it two times
2.praaNaayaama .Do it three times
3. Ganpati द्यानं
षुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर् भुजत्ं .
प्रसन्न वदनं ध्यायेत्सर्व विघ्नोपशान्तये .
4.सङ्कल्पं
With the palms together in the saN^kalpa posture
अस्य श्री भगवतो महा पुरुषस्य श्री विष्णोः आज्ञा प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीय परार्धे श्री
श्वेत वराह कल्पे वैवस्वत मन्वन्तरे कलियुगे प्रथम पादे जम्बूद्वीपे भारत वर्षे भरत खण्डे शकाब्दे मेरोः दक्षिणे पार्श्वे अस्मिन् वर्तमानानां व्यवहारिकाणां प्रभवादीनां शष्टि संवत्सराणां मध्ये
विजय नाम संवत्सरे
ढक्षिणायने
वर्श ऋतौ
सिम्ह मासे
क्रिश्ण पक्षे
Prathamaayaam shubhatithau
Soma vaasara
ढनिश्त नक्षत्र युक्तायां शुभ करण एवंगुण
विशेषण विशिष्टायां अस्यां प्रथमायां शुभतिथौ श्री पर्वति parmEshwar
प्रीत्यर्थं मिथ्याधीत प्रायश्चित्तार्थं अष्टोत्तर सहस्र सङ्ख्यया गायत्री महा मन्त्र जपं करिष्ये.
Now like sandhya vandanam, do the Gayatri japa vidhi
oM praNavasya R^ishhi brahmaa touch the head
devii gaayatrii chhandaH touch the nose
paramaatmaa devataa touch the chest
ओं भूरादि सप्त व्याहृतीनां अत्रि भृगु कुत्स वसिष्ठ
गौतम काश्यप आङ्गिरस ऋषयः touch the head
गायत्री उष्णिक् अनुष्टुप् बृहती पङ्ति तृष्टुप् जगत्यः chhandaa{gm}si touch the nose
agni vaayu arka vaagiisha वरुण इन्द्र विश्वेदेवाः देवताः touch the chest
saavitryaa R^ishhiH vishvaamitraH touch the head
deviigaayatrii chhandaH touch the nose
savitaa devataa touch the chest
गायत्री शिरसो ब्रह्म ऋषिः touch the head
anushhTup chhandaH touch the nose
paramaatmaa devataa touch the chest
सर्वेषां प्राणायामे विनियोगः
(perform aatma aavaahanam and fold the palms again in praNaama/namaste posture)
मुक्ताविद्रुम हेमनील धवळच्छायैः मुखैस्त्रीक्षणैः
युक्तामिन्दुकला निबद्धमकुटां तत्वार्थ वर्णात्मिकां ।
गायत्रीं वरदाभयां कुशकशं शुभ्रं कपालं गुणं
शङ्खं चक्रमथारविन्दयुगळं हस्तैर्वहन्तीं भजे ॥
(meditate on the form of gaayatrii devi)
ओमापो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम्
(while chanting the above mantra perform aatma parishuddhi with the two palms by gently touching from head to toe)
अर्कमण्डल मध्यस्थं सूर्यकोटिसमप्रभम् ।
ब्रह्मादि सेव्य पादाब्जं नौमिब्रह्म रमासखम् ॥
(meditate on gaayatrii devi)
praaNaanaayamya 3 times
ओं भूः ओं भुवः ओं सुवः ओं महः
ओं भूः ओं भुवः ओं सुवः ओं महः
ओं भूः ओं भुवः ओं सुवः ओं महः
गायत्री आवाहनम्
आयातु इत्यनुवाकस्य वामदेव ऋषिः touch the head
anushhTup.h chhandaH touch the nose
gaayatrii devataa hR^idaya athavaa touch the chest
गायत्री आवाहने विनियोगः
(hold the palms together in praNaama/namaste posture)
आयातु वरदा देवी अक्षरं ब्रह्म सम्मितम् ।
गायत्रीं छन्दसां मातेदं ब्रह्म जुषस्वनः ।
ओजोसि सहोसि बलमसि भ्राजोसि देवानां धाम नामासि
विश्वमसि विश्वायुः सर्वमसि सर्वायुः अभिभूरों
गायत्रीं आवाहयामि ( आत्म आवाहनम्)
सावित्रीं आवाहयामि ( आत्म आवाहनम्)
सरस्वतीं आवाहयामि ( आत्म आवाहनम्)
प्रातर्ध्यायामि गायत्रीं रविमण्डल मध्यगाम् ।
ऋग्वेदमुच्चारयन्तीं रक्तवर्णां कुमारिकाम् ।
अक्षमालाकरां ब्रह्मदैवत्यां हंसवाहनाम् ॥
saavitryaa R^ishhiH vishvaamitraH touch the head
deviigaayatrii chhandaH touch the nose
savitaa devataa touch the chest
गायत्री जपः
Do the japam for 1008 times as per the sankalpam
ओं । भूर्भुवस्सुवः । ओं
तत्सवितुर्वरेणियं ।
भर्गोदेवस्य धीमहि ।
धियो योनः प्रचोदयात् ॥
ओं ।
गायत्री उपस्थानम्
aachamanam
oM bhuurbhuvassuvaH Sprinkle water on the floor where the japam was made
प्राणायामः
ओं भूः ओं भुवः ओं सुवः ओं महः
उत्तम इत्यनुवाकस्य वामदेव ऋषिः touch the head
anushhTup.h chhandaH touch the nose
gaayatrii devataa touch the chest
गायत्री उद्वासने विनियोगः
(Perform the udvaasana mudra with the palms stand up and hold the palms in praNaama/namaste posture)
उत्तमे शिखरे देवी भूम्यां पर्वत मूर्धनि ।
ब्राह्मणेभ्यो ह्यनुज्ञानं गच्छदेवि यथा सुखम् ॥
प्रणम्य (साष्टाङ्ग प्रणाम) अभिवादयेत्
(Fill in the appropriate R^ishhi pravaram and other details in the blanks below.)
abhivaadaye (………) (……….) (………) …….
(………) ऋषेय प्रवरान्वित
(………..)गोत्रः
(………..) सूत्रः
(…………..) शाखाध्यायी
श्री (…………..) शर्मानामाहं अस्मिभोः॥
आचमनम्
अच्युताय नमः अनन्ताय नमः गोविन्दाय नमः
//Ends the gayatri japam //
Animesh’s blog