Dhumavati tantra , Anga vidya and kalpas

Following 12 vidyas are the anga vidya of dhumavati .
Yet there are few sadhaks  who are devoted to smokey goddess.
Mostly shabar mantra of dhumavati is popular among sadhaks which is immediately siddhī giver.So it is rare in practice to get initiated in pure Shastriya and tantric manner for this Maha vidya .
Aghor and shabar mantras of dhumavati are mainly practiced due to immediate impact and fruit.Aghor and shabar mantras neither needs   viniyoga ,rishiyAdinayAsa
nor anga vidyas , only chanting them in manner your guru told is sufficient. One of such shabar mantra is Charpatbhanjan natha pranita mantra.   “धूम्रासपर्या कल्प पद्धति”
Is one of few paddhati granthas belonging to this mahavidya.
Dhumavati tantra , Dhumavati kalp , Dhumra kalp , dhumra- varahi tantra , portion of kalamrityu tantra are few authoritative granthas of this lore.
Note that there is no shiva ( concert ) for this mahavidya shakti is in widow and old form, but bhairava is mentioned there in aghor paddhati, Aghor bhairava (For Ugra karma )

( dhyana of aghor bhairava

त्रिपाद हस्त नयनं नीलांजनं चयोपमं,
शूलासि सूची हस्तं च घोर दंष्ट्राटट् हासिनम् ||

Mantra is धूं धूं अघोर रुद्राय नमः
Some times shabar aghor mantra is also used )
  and Kalabhairava ( for saumya karma ).
*
Mantra for kala bhairava is Dhum Dhum kalabhairavaya namah
List of anaga vidhyas are given below.
(1) Vīreśa
(2) VaTuka
(3) Shiva
(4) Pratyangirā
(5) Sharabheśvara
(6) Pāśupata astrā
(7) Samhārāstra
(8) Kukkutī
(9) Markalikā
(10) Māranī
(11) Tvaritā
(12) Kullukā pañcaka

Animesh’s blog

     || श्रीचक्रराजस्तोत्रम् ||

image

 

प्रोक्ता पञ्चदशी विद्या महात्रिपुरसुन्दरी |
श्रीमहाषोडशी प्रोक्ता महामाहेश्वरी सदा ||१||
प्रोक्ता श्रीदक्षिणा काली महाराज्ञीति संज्ञया |
var लोके ख्याता महाराज्ञी नाम्ना दक्षिणकालिका |
आगमेषु महाशक्तिः ख्याता श्रीभुवनेश्वरी ||२||
महागुप्ता गुह्यकाली नाम्ना शास्त्रेषु कीर्तिता |
महोग्रतारा निर्दिष्टा महाज्ञप्तेति भूतले ||३||
महानन्दा कुब्जिका स्यात् लोकेऽत्र जगदम्बिका |
त्रिशक्त्याद्याऽत्र चामुण्डा महास्पन्दा प्रकीर्तिता ||४||
महामहाशया प्रोक्ता बाला त्रिपुरसुन्दरी |
श्रीचक्रराजः सम्प्रोक्तस्त्रिभागेन महेश्वरि ||५||

Animesh’s blog

|| दशमहाविद्यास्तोत्रं ||

image

This stotra describes different forms  of  adi shakti .

ॐ नमस्ते चण्डिके चण्डि चण्डमुण्डविनाशिनि |
नमस्ते कालिके कालमहाभयविनाशिनि ||१||
शिवे रक्ष जगद्धात्रि प्रसीद हरवल्लभे |
प्रणमामि जगद्धात्रीं जगत्पालनकारिणीम् ||२||
जगत् क्षोभकरीं विद्यां जगत्सृष्टिविधायिनीम् |
करालां विकटां घोरां मुण्डमालाविभूषिताम् ||३||
हरार्चितां हराराध्यां नमामि हरवल्लभाम् |
गौरीं गुरुप्रियां गौरवर्णालङ्कारभूषिताम् ||४||
हरिप्रियां महामायां नमामि ब्रह्मपूजिताम् |
सिद्धां सिद्धेश्वरीं सिद्धविद्याधरङ्गणैर्युताम् ||५||
मन्त्रसिद्धिप्रदां योनिसिद्धिदां लिङ्गशोभिताम् |
प्रणमामि महामायां दुर्गां दुर्गतिनाशिनीम् ||६||
उग्रामुग्रमयीमुग्रतारामुग्रगणैर्युताम् |
नीलां नीलघनश्यामां नमामि नीलसुन्दरीम् ||७||
श्यामाङ्गीं श्यामघटितां श्यामवर्णविभूषिताम् |
प्रणमामि जगद्धात्रीं गौरीं सर्वार्थसाधिनीम् ||८||
विश्वेश्वरीं महाघोरां विकटां घोरनादिनीम् |
आद्यामाद्यगुरोराद्यामाद्यनाथप्रपूजिताम् ||९||
श्रीं दुर्गां धनदामन्नपूर्णां पद्मां सुरेश्वरीम् |
प्रणमामि जगद्धात्रीं चन्द्रशेखरवल्लभाम् ||१०||
त्रिपुरां सुन्दरीं बालामबलागणभूषिताम् |
शिवदूतीं शिवाराध्यां शिवध्येयां सनातनीम् ||११||
सुन्दरीं तारिणीं सर्वशिवागणविभूषिताम् |
नारायणीं विष्णुपूज्यां ब्रह्मविष्णुहरप्रियाम् ||१२||
सर्वसिद्धिप्रदां नित्यामनित्यां गुणवर्जिताम् |
सगुणां निर्गुणां ध्येयामर्चितां सर्वसिद्धिदाम् ||१३||
विद्यां सिद्धिप्रदां विद्यां महाविद्यां महेश्वरीम् |
महेशभक्तां माहेशीं महाकालप्रपूजिताम् ||१४||
प्रणमामि जगद्धात्रीं शुम्भासुरविमर्दिनीम् |
रक्तप्रियां रक्तवर्णां रक्तबीजविमर्दिनीम् ||१५||
भैरवीं भुवनां देवीं लोलजिव्हां सुरेश्वरीम् |
चतुर्भुजां दशभुजामष्टादशभुजां शुभाम् ||१६||
त्रिपुरेशीं विश्वनाथप्रियां विश्वेश्वरीं शिवाम् |
अट्टहासामट्टहासप्रियां धूम्रविनाशिनीम् ||१७||
कमलां छिन्नभालाञ्च मातङ्गीं सुरसुन्दरीम् |
षोडशीं विजयां भीमां धूमाञ्च वगलामुखीम् ||१८||
सर्वसिद्धिप्रदां सर्वविद्यामन्त्रविशोधिनीम् |
प्रणमामि जगत्तारां साराञ्च मन्त्रसिद्धये ||१९||
इत्येवञ्च वरारोहे स्तोत्रं सिद्धिकरं परम् |
पठित्वा मोक्षमाप्नोति सत्यं वै गिरिनन्दिनि ||२०||
इति दशमहाविद्यास्तोत्रं सम्पूर्णम् |

Animesh’s blog