..|| मायापञ्चकम् || ..

image

निरुपमनित्यनिरंशकेऽप्यखण्डे
   मयि चिति सर्वविकल्पनादिशून्ये .
घटयति जगदीशजीवभेदं
   त्वघटितघटनापटीयसी माया .. १..

श्रुतिशतनिगमान्तशोधकान-
   प्यहह धनादिनिदर्शनेन सद्यः .
कलुषयति चतुष्पदाद्यभिन्ना-
   नघटितघटनापटीयसी माया .. २..

सुखचिदखण्डविबोधमद्वितीयं
   वियदनलादिविनिर्मिते नियोज्य .
भ्रमयति भवसागरे नितान्तं
   त्वघटितघटनापटीयसी माया .. ३..

अपगतगुणवर्णजातिभेदे
   सुखचिति विप्रविडाद्यहंकृतिं च .
स्फुटयति सुतदारगेहमोहं
   त्वघटितघटनापटीयसी माया .. ४..

विधिहरिहरविभेदमप्यखण्डे
   बत विरचय्य बुधानपि प्रकामम् .
भ्रमयति हरिहरभेदभावा-
   नघटितघटनापटीयसी माया .. ५..

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
मायापञ्चकम्
संपूर्णम् .

Animesh’s blog