bhairavs of dasha mahAvidya

image

महाकाली-  महाकाल भैरवः

शृणु चार्वङ्गि सुभगे कालिकायाश्च भैरवम् |
महाकालं दक्षिणाया दक्षभागे प्रपूजयेत् |
महाकालेन वै सार्धं दक्षिणा रमते सदा ||

तारा- (तार)अक्षोभ्य  भैरवः

ताराया दक्षिणे भागे अक्षोभ्यं परिपूजयेत् |
समुद्रमथने देवि कालकूटं समुत्थितम् ||
सर्वे देवाः सदाराश्च महाक्षोभमवाप्नुयुः |
क्षोभादिरहितं यस्मात्पीतं हालाहलं विषम् ||
अत एव महेशानि अक्षोभ्यः परिकीर्तितः |
तेन सार्धं महामाया तारिणी रमते सदा ||

महात्रिपुरसुन्दरी- पञ्चवक्त्र भैरवः

महात्रिपुरसुन्दर्या दक्षिणे पूजयेच्छिवम् |
पञ्चवक्त्रं त्रिनेत्रं च प्रतिवक्त्रे सुरेश्वरि ||
तेन सार्धं महादेवी सदा कामकुतूहला |
अत एव महेशानी पञ्चमीति प्रकीर्तिता ||

भुवनेश्वरी- त्र्यम्बक भैरवः

श्रीमद् भुवनसुन्दर्या दक्षिणे त्र्यम्बकं यजेत् |
स्वर्गे मर्त्ये च पाताले या चाद्या भुवनेश्वरी ||
एतास्तु रमते येन त्र्यम्बकस्तेन कथ्यते |
सशक्तिश्च समाख्यातः सर्वतन्त्रप्रपूजितः ||

त्रिपुरभैरवी-दक्षिणामूर्ति भैरवः

भैरव्या दक्षिणे भागे दक्षिणामूर्तिसंज्ञकम् |
पूजयेत् परयत्नेन पञ्चवक्त्रं तमेव हि ||

छिन्नमस्ता- कबन्ध भैरवः

छिन्नमस्ता दक्षिणांशे कबन्धं पूजयेच्छिवम् |
कबन्धपूजनाद्देवि सर्वसिद्धीश्वरो भवेत् ||

धूमावती * ( some times kalabhaira / aghor bhairava )

धूमावती महाविद्या विधवारूपधारिणी ||

बगलामुखी- एकवक्त्र भैरवः

बगलाया दक्षभागे एकवक्त्रं प्रपूजयेत् |
महारुद्रेति विख्यातं जगत्संहारकारकम् ||

मातङ्गी-मतङ्ग भैरवः

मातङ्गी दक्षिणांशे च मतङ्गं पूजयेच्छिवम् |
तमेव दक्षिणामूर्तिं जगदानन्दरूपकम् ||

कमलात्मिका-सदाशिव भैरवः

कमलाया दक्षिणांशे विष्णुरूपं सदाशिवम् |
पूजयेत् परमेशानि स सिद्धो नात्र संशयः ||

Animesh’s blog

One thought on “bhairavs of dasha mahAvidya

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s