dhUrta kalpa of atharva veda

skanda yAga is a peculiar rite to atharvavedins with taittirIya parallels ( boudhAyan ,vaikhAnasa ) .
This rite is probably earliest vedic trace of skanda dhUrta .
( All parallel bodhAyana mantras are mentioned highlighted and in image format , individual description is with every image )
The rite has to be performed thrice a year on the shashthI thithI ( sixth of  shukla paksha) in the shukla paksha of phAlguna , AshADha and kArtika months. ( चतुर्षुचतुर्षु मासेषु फाल्गुणाषाढकार्त्तिकपूर्वपक्षेषु नित्यं कुर्वीत | DK 1.2).boudhAyan instead of shashthI thithI for all three months mentions of trayodashI in case of last two . On the day of the performance, performer should fast and go towards the east or north of his residence .At a suitable pure place  he should  erect a mandapa of 13 aratanI ( 13 cubit circumference ).  The mandapa is decorated with tree leaves ( sarva vanaspatyAm ) garlands , bells , flags .In the center of mandapa ‘skanda dhUrtA’ is invited in a mirror ( probably image made up of glass ) with following mantras.

ॐ यं वहन्ति हयाः श्वेता नित्ययुक्ता मनोजवाः | तम् अहं श्वेतसंनाहं धूर्तम् आवाहयाम्य् अहम् ||१||
यं वहन्ति गजाः सिंहा व्याघ्राश् चापि विषाणिनः | तम् अहं सिंहसंनाहं धूर्तम् आवाहयाम्य् अहम् ||२||
यं वहन्ति मयूराश् च चित्रपक्षा विहंगमाः | तम् अहं चित्रसंनाहं धूर्तम् आवाहयाम्य् अहम् ||३||
यं वहन्ति सर्ववर्णाः सदायुक्ता मनोजवाः | तम् अहं सर्वसंनाहं धूर्तम् आवाहयाम्य् अहम् ||४||
यस्यामोघा सदा शक्तिर् नित्यं घण्तापताकिनी | तम् अहं शक्तिसंनाहं धूर्तम् आवाहयाम्य् अहम् ||५||
यश् च मातृगणैर् नित्यं सदा परिवृतो युवा | तम् अहं मातृभिः सार्धं धूर्तम् आवाहयाम्य् अहम् ||६||
यश् च कन्यासहस्रेण सदा परिवृतो महान् | तम् अहं सिंहसंनाहं धूर्तम् आवाहयाम्य् अहम् ||७||
आयातु देवः सगणः ससैन्यः सवाहनः सानुचरः प्रतीतः | षडाननो ऽष्टादशलोचनश् च सुवर्णवर्णो लघुपूर्णभासः ||८||
आयातु देवो मम कार्त्तिकेयो ब्रह्मण्यपित्रैः सह मातृभिश् च | भ्रात्रा विशाखेन च विश्वरूप इमं बलिं सानुचर जुषस्व ||९||

image

image
Parallel bodhAyana Avahan mantra

Then a seat is offered with following mantra.

ॐ संविशस्व वरघण्टाप्सरःस्तवे यत्र सुभुजो हि निर्मिताः | संविष्टो मे धेहि दीर्घम् आयुः प्रजां पशूंश् चैव विनायकसेन ||१||+ प्रतिगृह्णातु भगवान् देवो धूर्त ||

Water mixed with sandal paste should be offered as for washing feet to the skanda dhUrta  with the mantra .’इमा आप ‘ (A.S.-3.12.9) + प्रतिगृह्णातु भगवान् देवो धूर्त || . arghya + snAna are to be offered
with the six verses beginning with ‘ हिरण्यवर्णा इतीमे  ( A.S.-1.33.1) + प्रतिगृह्णातु भगवान् देवो धूर्त ||  .Sandal paste should be offered while muttering the mantras ‘  दिव्यो गन्धर्व ( A.S.- 2.2.1)’ and ‘यस् ते गन्ध’ …( A.S.- 12.1.23-25) + प्रतिगृह्णातु भगवान् देवो धूर्त ||
. Flowers should be offered while muttering the formula ‘इमा सुमानस ‘*+ प्रतिगृह्णातु भगवान् देवो धूर्त ||  .dhupa should be offered with following mantra.

image

The lamp ( dipa ) is offered with following
‘ यक्ष्येण ते दिवा अग्निः शुक्रश् ‘*+ प्रतिगृह्णातु भगवान् देवो धूर्त ||
( * untraceable , possibly corrupt actual mantra is

image

)
and leaves  ( parna ) should be offered with
‘ यो विश्वतः सुप्रतीक’
(RV-1.94.7) + प्रतिगृह्णातु भगवान् देवो धूर्त . Then different oudans , pAyasa , modaka and othere food stuff is offered  to vallIpatI. Now according to injunction of dhUrta kalpa , agnimukhaM is to be performed .Hence he should perform purva tantra .
The oblations ( AhutIs ) are offered with six kAma suktAs ( भद्रम् इच्छन्तो, हिरण्यगर्भो, ममाग्ने वर्चस् ,त्वया मन्यो यस् ते मन्यो ,यद् देवा देवहेडनम् इति षट्  ) and also with following mantras.

ॐ धूर्ताय स्वाहा ॥ॐ स्कन्दाय स्वाहा॥ ॐ विशाखाय स्वाहा॥ॐ पिनाकसेनाय स्वाहा॥ ॐ भ्रातृस्त्रीकामाय स्वाहा॥ ॐस्वच्छन्दाय स्वाहा॥ॐ वरघण्ताय स्वाहा॥ ॐ निर्मिलाय स्वाहा॥ ॐ लोहितगात्राय स्वाहा॥ ॐ शलकटङ्कटाय स्वाहा॥

{ total 10 oblations
According to another division (mantra vibhAga ) , mantras are ॐ  महीपतये स्वाहा॥
ॐ धूर्तायस्कन्दाय स्वाहा॥ ॐ  विशाखाय स्वाहा॥ ॐपिनाकसेनाय स्वाहा॥ ॐ भ्रातृस्त्रीकामाय स्वाहा॥ ॐ स्वच्छन्दाय स्वाहा॥ ॐ वरघण्ताय स्वाहा॥ ॐ निर्मिलाय स्वाहा॥ॐ लोहितगात्राय स्वाहा॥ ॐ शलकटङ्कटाय स्वाहा॥ }

image
Parallel bodhAyana homa mantra

Then he should perform uttara tantra . Thus  practitioner of dhUrta kalpa preys to skanda dhUrta .

ॐ शिवाग्निकृत्तिकानां तु स्तोष्यामि वरदं शुभम् | स मे स्तुतो विश्वरूपज् सर्वान् अर्थान् प्रयच्छतु ||१||
धनधान्यकुलान् भोगान् स मे वचनवेदनम् | दासीदासं तथा स्थानं मणिरत्नं सुराञ्जनम् ||२||
ये भक्त्या भजन्ते धूर्तं ब्रह्मण्यं च यशस्विनम् | सर्वे ते धनवन्तः स्युः प्रजावन्तो यशस्विनः ||३||
यथेन्द्रस् तु वरान् लब्ध्वा प्रीतस् तु भगवान् पुरा | देहि मे विपुलान् भोगान् भक्तानां च विशेषत ||४||
Now other gifts are offered with six kAma suktAs and following mantra.

ॐ उपहारम् इमं देव मया भक्त्या निवेदितम् | प्रतिगृह्य यथान्यायम् अक्रुद्धः सुमना भव ||1|| + प्रतिगृह्णातु भगवान् देवो धूर्त ||

He thus perform the upasthAna of kumAra skanda ( In 10 forms to whom oblations are offered in agnimukhM  .)

ॐ सद्योजातं प्रपद्यामि सद्योजाताय वै नमः | भवेभवे नादिभवे भजस्व मां भवोद्भवेति भवाय नमः ||१||
ॐ देवं प्रपद्ये वरदं प्रपद्ये स्कन्दं प्रपद्ये च कुमारम् उग्रम् | षण्णां सुतं कृत्तिकानां षडास्यम् अग्नेः पुत्रं साधनं गोपथोक्तैः ||२||
ॐ रक्तानि यस्य पुष्पाणि रक्तं यस्य विलेपनम् | कुक्कुटा यस्य रक्ताक्षाः स मे स्कन्दः प्रसीदतु ||३||
ॐआग्नेयं कृत्तिकापुत्रम् ऐन्द्रं के चिद् अधीयते | के चित् पाशुपतं रौद्रं यो ऽसि सो ऽसि नमो ऽस्तु त इति ||४||
ॐ स्वामिने नमः ||५|| ॐशङ्करायाग्निपुत्राय कृत्तिकापुत्राय नमः ||६|| ॐ
भगवान् क्व चिद् अप्रतिरूपः स्वाहा ||७|| ॐ भगवान् क्व चिद् अप्रतिरूपः ||८||ॐ मणिरत्नवरप्रतिरूपः ||९|| ॐ काञ्चनरत्नवरप्रतिरूप  ||१०||

The skanda murti ( archA vigraha )  should be circumbulated thrice and a ‘pratisara‘ ( amulet )is be tied on the hand with the two verses.

ॐ आदित्यकर्तितं सूत्रम् इन्द्रेण त्रिवृतीकृतम् | अश्विभ्यां ग्रथितो ग्रन्थिर् ब्रह्मणा प्रतिसरः कृतः ||१||
धन्यं यशस्यम् आयुष्यम् अशुभस्य च घातनम् | बध्नामि प्रतिसरम् इमं सर्वशत्रुनिवर्हणम् ||२||

image
Parallel bodhAyan mantras

Now the ceremony is to be closed with visarjana of skanda dhUrta .With following mantras the image of skanda is consigned in flowing water body.( river / sea / spring ).

ॐ प्रमोदो नाम गन्धर्वः प्रदोषो परिधावति | मुञ्च शैलमयात् पापन् मुञ्चमुञ्च प्रमुञ्च च ||१||
ॐ [यावत्] इमा आपः पवनेन पूता हिरण्यवर्णा अनवद्यरूपाः | तावद् इमं धूर्तं प्रवाहयामि प्रवाहितो मे देहि वरान् यथोक्तान् ||२||

image
Parallel bodhAyana visarjana mantra

When the nakshatras ( constellations/ stars  )rises i.e. at the starting of night , the performer should enter  house, see his wife and recite following presha mantra.

ॐ धनवति धनं मे देहि ॥

dhUrta kalpa mentions
” यद् भोक्तुं कामजातं जगत्यां मनसा संहीहते तत्तद् द्विजन्मा पिनाकसेनयजमानात् कामम् उपभुक्तो भुक्त्वामृतत्वं तद्वद् एवाभ्युपैति ||”
It is stated that those who worship skandadhUrta get enjoyments, wealth, progeny and glory and attain immortality.

image
श्री देवसेनावल्लीसमेत श्रीस्कन्दाय नमः ॥

Better to end with the following verse of khandar anubhutI.

வானோ? புனல் பார் கனல் மாருதமோ?
ஞானோ தயமோ? நவில் நான் மறையோ?
யானோ? மனமோ? எனை ஆண்ட இடம்
தானோ? பொருளாவது சண்முகனே
Oh shanmukha ! Pray reveal to me that ONE THING. Is it Ether (AkAsa), Water, Earth, Fire or Wind? Or, is it Knowledge that dawns? Or, the ever reverberating Vedas? Or, is it simply the Mind, the abode where I was subdued and won. ”

References

1) Atharvaveda parishishtha
2) bodhayana grihya parishesha sutra
3) Modak, B. R.; The Ancillary Literature of the Atharvaveda (With special reference to the Parisishtas) ,Rashtriya Veda Vidya Pratishthan; New Delhi; 1993
4) ‘ The Skanda-yaga -‘  article on same subject by Sri Vishal Agarawal
( http://www.hindunet.com )
5) Kandar Anubhuti
‘The Skanda Experience’
English translation by Swami Anvānanda from Saint Arunagirinatha by Swami Anvananda, (Madras: Pongi Publications, 1975) ,verse 3

Animesh’s blog

shAkhAs of atharva veda according to guhyakAlI upanishad

guhyakAlI upanishad‘  belongs to guhyakAlI khanda of  mahAkAla samhitA. mahAkAla samhitA is a tantric text dealing with the worship of ‘ navakAlIs ‘.
{ The navakAlIs are
1) dakshiña kAlI
2) bhadra  kAlI
3) shamshAna kAlI
4) kAla  kAlI
5) guhya kAlI
6) kAmakalA kAlI
7) dhana kAlI
8) siddhI  ( hamsa )  kAlI
9) chanDa kAlI  }
The guhyakAlI section of mahAkAla samhitA is a voluminous work, comprising many thousands of verses and with ‘guhyakAlI ‘as its focus. But the work also covers a number of other  topics in equally great detail, and along the way also includes subjects rarely referred to in other tantras. One of such subject is description of shAkhAs of atharva veda in upanishad .
The guhyakAlI upanishad in its opening describes 6 shAkhAs of ‘bhrugavAngirasa veda’ and affiliate itself with last one.
{ A parallel case is of            vaishnava ‘ tripAdavibhutI mahanArAyan upnishad’ , which affiliate itself with the devadarsha shAkhA of same . “ब्रह्मन् देवदर्शीत्याख्याथर्वणशाखायां
परमतत्त्वरहस्याख्याथर्वणमहानारायणोपनिषदि गुरुशिष्यसंवादः
पुरातनः प्रसिद्धतया जागर्ति |”(TMU  1.1 )
}
The guhyakAlI upanishad mentions of following 6 shAkhAs.

1) vAratantava shAkhA
2) mauñjAyana shAkhA
3) tArnabaindava shAkhA
4) shaunaka shAkhA
5) paippalAda shAkhA
6) saumantava shAkhA

image

Interestingly mention of this shAkhAs are in order of youngest to oldest.
For instance the 6) saumantava shAkhA is oldest shAkhA as bramhanda purAñ mentions ” taThaivAtharva vedasya sumantuM RishitaM “.SrI vyAsa who divided veda in four parts, imparted atharvaveda ( firstly ) to sumantu. The pravachan kartA rishI is sumantu of this shAkhA .
Next comes the paippalAda shAkhA , no need to say it is chronically older then that of shaunaka . No mention of tAranbaindava shAkhA is there in present vedic , puranic and tantric literature.
Next comes mauñjAyana shAkhA , bramhanda purAñ narrates ”

image

saunaka maharshI imparted atharvan veda to 1) babhrava
2) saindhavAyan. saindhavAyan again imparted it to muñjAyan ( muñjakesha ).So chronically this shAkhA is younger then that of saunaka. Again no traces of vAratantava shAkhA is there . Probably  vAratantava and tArnabaindva are other name of some famous shAkhAs.

There is no direct relation of atharvaveda and guhya kAli tradition but kAlikAgam (  also known as  kAlamrityu tantra ) mentions of several tantric prayogas related to guhyakAlI  as the very essence of atharva veda. A nepAli digest of the same source on the propitiation of the pratyangirA and guhyakAlI  contains a chapter setting out a Paddhati for the worship of the latter whose colophon attributes it to the atharvan samhitA of the hAhArAva tantra.
( The colophon reads
ItI hAhArAva tantre atharvansamhitAyaM guhyakAlI pujA patalaH )
Also to be considered in this context is the kubjikopnishad  preserved in Nepalese manuscripts, in which the cult of the kubjikA is expounded by sanatkumAra to paippalAda  for the use in abhichAra prayoga  by atharvavedins.

image

Animesh’s blog

॥ धूमावती कवचम् ॥

image

श्रीपार्वत्युवाच

धूमावत्यर्चनं शम्भो श्रुतम् विस्तरतो मया ।
कवचं श्रोतुमिच्छामि तस्या देव वदस्व मे ॥१॥

श्रीभैरव उवाच

शृणु देवि परङ्गुह्यन्न प्रकाश्यङ्कलौ युगे ।
कवचं श्रीधूमावत्या: शत्रुनिग्रहकारकम् ॥२॥

ब्रह्माद्या देवि सततम् यद्वशादरिघातिनः ।
योगिनोऽभवञ्छत्रुघ्ना यस्या ध्यानप्रभावतः ॥३॥

ओमस्य श्रीधूमावतीकवचस्य पिप्पलाद ऋषिरनुष्टुब्छन्दः
,श्रीधूमावती देवता, धूं बीजं ,स्वाहा शक्तिः ,धूमावती कीलकं ,
शत्रुहनने पाठे विनियोगः ॥

ॐ धूं बीजं मे शिरः पातु धूं ललाटं सदाऽवतु ।
धूमा नेत्रयुगम्पात वती कर्णौ सदाऽवतु ॥१॥

दीर्ग्घा तुउदरमध्ये तु नाभिम्मे मलिनाम्बरा ।
शूर्पहस्ता पातु गुह्यं रूक्षा रक्षतु जानुनी ॥२॥

मुखम्मे पातु भीमाख्या स्वाहा रक्षतु नासिकाम् ।
सर्वा विद्याऽवतु कण्ठम् विवर्णा बाहुयुग्मकम् ॥३॥

चञ्चला हृदयम्पातु दुष्टा पार्श्वं सदाऽवतु ।
धूमहस्ता सदा पातु पादौ पातु भयावहा ॥४॥

प्रवृद्धरोमा तु भृशङ्कुटिला कुटिलेक्षणा ।
क्षुत्पिपासार्द्दिता देवी भयदा कलहप्रिया ॥५॥

सर्वाङ्गम्पातु मे देवी सर्वशत्रुविनाशिनी ।
इति ते कवचम्पुण्यङ्कथितम्भुवि दुर्लभम् ॥६॥

न प्रकाश्यन्न प्रकाश्यन्न प्रकाश्यङ्कलौ युगे ।
पठनीयम्महादेवि त्रिसन्ध्यन्ध्यानतत्परैः ।।७॥

दुष्टाभिचारो देवेशि तद्गात्रन्नैव संस्पृशेत् । ७.१।

इति भैरवीभैरवसम्वादे धूमावतीतन्त्रे धूमावतीकवचं
सम्पूर्णम्

Animesh’s blog

SrI sUktaM ( kAshmIra pATha )

       SrI sUktaM is celebrated vedic hymn addressed  to Agni and goddess SrI and apparently to SrI krodDhabhaTTAraka  UpAsitA.  The word SrI has its origin in the dhAtu (verbal root) Shriy . This means to take refuge or to serve. By adding ‘Aing’
Upasarga (a preposition prefixed to roots) to this dhAtu, we obtain the word ‘SrI ‘. “ShrIyate sarvaiH ItI ShrIH” – which means SrI is that cosmic energy who is the refuge of all creatures. She exists as life and intellect, the greatest of all wealths, in every being.

It is one of the khila sUkta of Rig Veda.The Rigveda khila are a collection of 98 “apocryphal” hymns of the Rigveda, recorded in the bAshkala shAkhA, but not in the shAkala shAkhA. khila simply means an appendix. According to tradition of rigvedins , these khila hymns are to be recited  at different palaces  in  the samhitA bhAga . To bhAshkala and ashvAlayana shAkhAs , this khila suktas together with vAlakhilya sUktas are integrated part of samhitA.

kashmIra  pATha of SrI suktaM

The pure vedic form of SrI sUkta  is out of  practice , especially in South India. Instead, what one has is a vulgate that is widely used in the drAviDa, Andhra and karnATa countries .
According to grammatical rules of yajurveda , it should be recited in a pseudo-yajurvedic form i.e.
हिरण्यवर्णा  ् ँ  हरिणी ् ँ
सुवर्णरजत…….but even yajurvedins recite it as हिरण्यवर्णाम् हरिणीम् सुवर्ण रजत…
{ If a terminal anunAsika occurs before a ‘ra’, ‘sha’, ‘Sha’, ‘sa’ and ‘ha’ OR if it is an anusvAra indicated in the R^ik-s by a chandrabindu occuring before a naked vowel, then it transforms into a GM (  ् ँ ) in yajurveda .
This is known as the dvirbhUta lupta AgamAnusvAra. }

Original rigvedic version is often termed the kAshmIra-pATha because it appears to have been retained in those regions. Several  dhyana sloks and  lokika Sanskrit sloks are intermixed in original version .In following version all these extras are in bracket  and not included in the number marking of original sUkta.

Svara marking

The system of accents is peculiar to Kashmir khilas. In this system, UdAtta is marked by a small vertical stroke above the letter and the anudAttas and svaritas are left unmarked. Due to this peculiar svara marking ( accenting ) I’m not including the accents in this version .
[ It may cause confusion to readers . The following version is also sandhi free , for ease in reading. ]

image

( कश्मीरदेशस्थ ऋग्वेद खिलोक्त श्री सूक्तं )

ॐ हिरण्य.वर्णाम्.हरिणीम्.सुवर्ण.रजत.स्रजाम्.| चन्द्राम्.हिरण्मयीम्.लक्ष्मीम्.जातवेदो.मम.आवह.|| १ ||

ताम्.म.आवह.जातवेदो.लक्ष्मीम्.अनपगामिनीम्.| यस्याम्.हिरण्यम्.विन्देयम्.गाम्.अश्वम्.पुरुषान्.अहम्.|| २ ||

अश्व.पूर्वाम्.रथ.मध्याम्.हस्ति.नाद.प्रमोदिनीम्.| श्रियम्.देवीम्.उपह्वये.श्रीर्.मा.देवी.जुषताम्. || ३ ||

कांस्य्.अस्मि.ताम्.हिरण्य.प्रवाराम्.अर्द्राम्.ज्वलन्तीम्.तृप्ताम्.तर्पयन्तीम्.| पद्मेस्तिथाम्.पद्म.वर्णाम्.ताम्.इह.उपह्वये.श्रियम्.|| ४ ||

चन्द्राम्.प्रभासाम्.यशसा.ज्वलन्तीम्.श्रियम्.लोके.देव.जुष्टाम्.उदाराम्.|
तम्.पद्म.नेमिम्.शरणम्.प्रपद्ये.अलक्ष्मीर्.मे.नश्यताम्.त्वाम्.वृणोमि.|| ५ ||

आदित्य.वर्णे.तपसो.अधिजातो.वनस्पतिस्.तव.वृक्षो.अथ.बिल्वः | तस्य.फलानि.तपसा.नुदन्तु.माया.अन्तरा.याश्.च.बाह्या.अलक्ष्मीः.|| ६ ||

उप.एतु.माम्.देव.सखः.कीर्तिश्.च.मणिना.सह.| प्रादुर्.भूतो.अस्मि.राष्ट्रे.अस्मिन्.कीर्तिम्.वृद्धिम्.ददातु.मे.|| ७ ||

क्षुत्.पिपासा.मला.ज्येष्ठाम्.अलक्ष्मीन्.नाशयाम्य्.अहम्.| अभूतिम्.असमृद्धिम्.च.सर्वान्.निर्णुद.मे.गृहात्.|| ८ ||

गन्ध.द्वाराम्.दुराधर्षाम्.नित्य.पुष्टाम्.करीषिणीम्.| ईश्वरीम्.सर्व.भूतानाम्.ताम्.इह.उपह्वये.श्रियम्.|| ९ ||

मनसः.कामम्.आकूतिम्.वाचस्.सत्यम्.अशीमहि.| पशूनाम्.रूपम्.अन्नस्य.मयि.श्रीश्.श्रयताम्.यशः|| १० ||

कर्दमेन.प्रजा.भूता.मयि.सम्भव.कर्दम.|
श्रियम्.वासय.मे.कुले.मातरम्.पद्म.मालिनीम्.|| ११ ||

आप.स्रवन्तु.स्निग्धानि.चिक्लीता.वस.मे.गृहे.| नि.च.देवीम्.मातरम्.श्रियम्.वासय.मे.गृहे.|| १२ ||

पक्वाम्. (पद्मां )* .पुष्करिणीम्.पुष्टाम्.पिङ्गलाम्.पद्म.मालिनीम्.| सूर्याम्.हिरण्मयीम्.लक्ष्मीम्.जातवेदो.मम.आवह.|| १३ ||
* peculiarity due to shAradA script

आर्द्रम्.पुष्करिणीम्.यष्टीम्.सुवर्णाम्.हेम.मालिनीम्.| चन्द्राम्.हिरण्मयीम्.लक्ष्मीम्.जातवेदो.मम.आवह.|| १४ ||

ताम्.म.आवह.जातवेदो.लक्ष्मीम्.अनपगामिनीम्.| यस्याम्.हिरण्यम्.प्रभूतम्.गावो.दास्यो.विन्देयम्.पुरुषान्.अहम्.|| १५ ||

य.आनन्दम्.समाविशद्.उपाधावन्.विभावसुम्.| श्रियस्.सर्वा.उपासिष्व.चिक्लीत.वस.मे.गृहे.|| १६ ||

कर्दमेन.प्रजा.स्रष्टा.सम्भूतिम्.गमयामसि| अदधाद्.उपागाद्.येषाम्.कामान्.ससृज्महे.|| १७ ||

जातवेदः.पुनीहि.मा.रायस्.पोषम्.च.धारय.| अग्निर्.मा.तस्माद्.एनसो.विश्वान्.मुञ्चत्व्.अंहसः.|| १८ ||

अच्छा.नो.मित्रमहो.देव.देवान्.अग्ने.वोचस्.सुमतिम्.रोदस्योः.|| १९ ||

वीहि.स्वस्तिम्.सुक्षितिम्.दिवो.नॄन्.द्विषो. | अंहांसि.दुरिता.तरेम.ता.तरेम.तव.अवसा.तरेम.|| २० ||

Next  4 verse are in  bracket of source text

{  यः.शुचिः.प्रयतो.भूत्वा.जुहुयाद्.आज्यम्.अन्वहम्.l सूक्तम्.पञ्चदशर्चम्.च.श्री.कामः.सततम्.जपेत्.||१||

पद्म.आनने.पद्म.ऊरू.पद्म.अक्षी.पद्म.संहवे.| तन्.मे.भजसि.पद्म.अक्षी.येन.सौख्यम्.लभाम्य्.अहम्.||२||

अश्वदायै.गोदायै.धनदायै.महा.धने.|
धनम्.मे.जुषताम्.देवि.सर्व.कामांश्.च.देहि.मे.||३||

पुत्र.पौत्रम्.धनम्.धान्यम्.हस्त्य्.अश्व.आदि.गवे.रथम्.| प्रजानाम्.भवसि.माता.आयुष्मन्तम्.करोतु.मे.||४|| 
}

धनम्.अग्निर्.धनम्.वायुर्.धनम्.सूर्यो.धनम्.वसुः.| धनम्.इन्द्रो.बृहस्पतिर्.वरुणम्.धनम्.उत्सृजे. || २१ ||

वैनतेय.सोमम्.पिब.सोमम्.पिबतु.वृत्रहा | सोमम्.धनस्य.सोमिनो.मह्यम्.ददातु.सोमिनः.|| २२ ||

न.क्रोधो.न.च.मात्सर्यम्.न.लोभो.न.अशुभा.मतिः.| भवन्ति.कृत.पुण्यानाम्.भक्तानाम्.श्री.सूक्तम्.जपेत्. || २३ ||

सरसिज.निलये.सरोज.हस्ते.धवलतराम्.शुभ.गन्ध.माल्य.शोभे.|
भगवति.हरि.वल्लभे.मनोज्ञे.त्रिभुवन.भूति.करि.प्रसीद.मह्यम्. || २४ ||

श्री.वर्चस्वम्.आयुष्यम्.आरोग्यम्.आविधात्.शुभमानम्.महीयते.| धान्यम्.धनम्.पशुम्.बहु.पुत्र.लाभम्.शत.संवत्सरम्.दीर्घम्.आयुः.|| २५ ||

विष्णु.पत्नीम्.क्षमाम्.देवीम्.माधवीम्.माधव.प्रियाम्.| लक्ष्मीम्.प्रिय.सखीम्.देवीम्.नमान्य्.अच्युत.वल्लभाम्.|| २६ ||

महा.लक्ष्मी.च.विद्महे.विष्णु.पत्नी.च.धीमहि. तन्.नो.लक्ष्मीः.प्रचोदयात्.|| २७ ||

पद्म.आनने.पद्मिनि.पद्म.पत्रे.पद्म.प्रिये.पद्म.दल.आयत.अक्षि.| विश्व.प्रिये.विश्व.मनो.अनुकूले.त्वत्.पाद.पद्मम्.हृदि.सम्निधत्स्व.|| २८ ||

आनन्दः.कर्दमः.श्रीतस्.चिक्लीत.इव.विश्रितः.| ऋषयश्.श्रियः.पुत्राश्.च.श्रीर्.देवी.देव.देवता.|| २९ ||

ऋण.रोग.आदि.दारिद्र्यम्.पाप.क्षुद्.अपमृत्यवः.| भयः.शोक.मनस्.तापा.नश्यन्तु.मम.सर्वदा.|| ३० ||

Next  8 verse are in  bracket of source text
{ चन्द्र.आभम्.लक्ष्मीम्.ईशानाम्.सूर्य.आभम्.श्रियम्.ऐश्वरीम्.|
चन्द्र.सूर्य.अग्नि.वर्ण.आभाम्.महा.लक्ष्मीम्.उपास्महे. ||१||

वर्षन्तु.ते.विभावरि.दिवो.अभ्रस्य.विद्युतः.
रोहन्तु.सर्व.बीजान्य्.अव.ब्रह्म.द्विषो.जहि||२||

पद्म.प्रिये.पद्मिनि.पद्म.हस्ते.पद्म.आनने.|
विश्व.प्रिये.विष्णु.मनो.अनुकूले.त्वत्.पाद.पद्मम्.मयि.सम्निधत्स्व.||३||

या.सा.पद्म.आसनस्था.विपुल.कटि.तटी.पद्म.पत्र.आयत.अक्षी.गम्भीरा.| वर्त.नाभि.स्तन.भर.नमिता.शुभ्र.वस्त्र.उत्तरीया.||४||

लक्ष्मीर्.दिव्यैर्.गज.इन्द्रैर्.मणि.गण.खचितै.स्नापिता.हेम.कुम्भैः.|
नित्यम्.सा.पद्म.हस्ता.मम.वसतु.गृहे.सर्व.माङ्गल्य.युक्ता.||५||

सिद्ध.लक्ष्मीर्.मोक्ष.लक्ष्मीर्.जय.लक्ष्मीः.सरस्वती.| श्रीर्.लक्ष्मीर्.वर.लक्ष्मीश्.च.प्रसन्ना.मम.सर्वदा.||६||

वराम्.कुशा.पाशम्.अभीतिम्.उद्राम्.करैर्.वहन्ती.कमल.आसनस्थाम्.| बाल.अर्क.कोटि.प्रतिभाम्.त्रिनेत्राम्.भजे.अहम्.आद्याम्.जगद्.ईश्वरीम्.ताम्.||७||

सर्व.मङ्गल.माङ्गल्ये.शिवे.सर्व.अर्थ.साधिके.| शरधये*(शरण्ये).त्र्यम्बके.गौरी.नारायणि.नमो.अस्तु.ते.||८||
}
* peculiarity due to shAradA script

चिक्लीतो.यस्य.नाम.तद्.दिव.नक्तम्.च.सुक्रतो.| अस्मान्.दीदास.युज्याय.जीवसे.जातवेदः|| ३१ ||

पुनन्तु.माम्.देव.जनाः.पुनन्तु.मनसा.धियः.पुनन्तु.विश्वा.भूतानि.| जातवेदो.यद्.अस्तुतम्.विश्वे.देवाः.पुनीत.मा.जातवेदः.पुनीहि.मा.|| ३२ ||

सम्भूता.अस्माकम्.वीरा.ध्रुवा.ध्रुवेशु.तिष्ठति.| ध्रुवा.द्यौर्.ध्रुवा.पृथिवी.ध्रुवा.ध्रुवेषु.तिष्ठति.|| ३३ ||

अग्ने.अच्छा.यद्.अस्तुतम्.रायस्.पोषम्.च.धारय.| अच्छा.नो.मित्र.महो.देव.देवान्.अग्ने.वोचस्.सुमतिम्.रोदस्योः.|| ३४ ||

वीहि.स्वस्तिम्.सुक्षितिम्.दिवो.नॄन्.द्विषो.| अंहांसि.दुरिता.तरेम.ता.तरेम.तव.अवसा.तरेम.|| ३५ ||

image

                 || सुसंपूर्णम् ||

Animesh’s blog

काठक ग्रहेष्टि ब्राह्मण

kAThaka grihyeshThi brAhman is one of fragmentary  portion of large kAThaka brAhman . The Brahmana of kaTha shAkhA, originally consisting of 100 chapters (‘shatAadhyAyana‘), is available only in some fragments, unfortunately kAThaka brAhman is lost, what we have is nothing but handful fragments from larger treatise. The following brAhman describes a myth ( AkhyAna ) about importance of grihyeshThi and injunctions to be followed. Of course an AhitAgni (  installer of tretAgni ,who performs agnihotra daily  ) has right ( adhikAra ) to perform it .It is slightly parallel to nakshtraeshtI of taittirIya adherents but presiding deities are grahas .It is one of kAmyeshThis , whosoever performs this IshTi achieves  longevity , cattle , intelligence etc.

         ||  ब्राह्मण ||

ॐ देवाश् च वा असुराश् च समावद् एव यज्ञे ’कुर्वत यद् एव देवा अकुर्वत तद् असुरा अकुर्वत ते देवा एतानि ग्रहहविंष्य् अपश्यं स् तैर् इन्द्रम् अयाजयंस् तद् असुरा नान्ववायंस् ततो देवा अभवन् परासुरा अभवन् य एवं विद्वान् एतानि ग्रहहवी ँसि यजते भ्रातृव्यस्य् आनन्ववायाय भवत्य् आत्मना परास्य भ्रातृव्यो भवत्य् आदित्याय घृते चरुं निर्वपेत् तेजस् तेन परिक्रीणाति शौक्रं चरुं ब्रह्मवर्चसं तेन परिक्रीणाति बृहस्पतये नैवारं पयसि चरुं वाक्पत्यं तेन परिक्रीणाति बुधाय नवकपालं बुद्धिं तेन परिक्रीणाति भौमायैककपालं यशस् तेन परिक्रीणाति सौराय पललमिश्रं घृते चरुं सुरभिं तेन परिक्रीणाति चन्द्रमसे पञ्चदश कपालं आयुस् तेन परिक्रीणाति राहवे चरुम् अभयं तेन परिक्रीणाति केतवे चरुम् अनपरोधं तेन परिक्रीणात्य् एतान्य् एव सर्वाणि भवति य एवं विद्वान् एतया यजेत।
आज्येनोपहोमाञ् जुहोत्य् आशिष् आम् अवरुद्ध्या एतया यजेत यः कामयेत तेजस्वी भ्राजस्वी वाक्पतिर् बुद्धिमान् यशस्वी सुरभिर् आयुष्मान् अभय्यनपरोधी स्याम् इत्य् एकचक्रम् उदयाद् भ्राजमानम् इत्य् अष्टादश याज्यानुवाक्या भवन्ति सरूपत्वायाग्निर् हिरण्यं सोमो हिरण्यम् इत्य् आज्यभागौ प्रेद्धो अग्न इमो अग्न इति सं याज्ये उच्चैर् यजत्य् एषा वै वाचाम् उत्तमा योच्चैर् उत्तमः समानानां भवत्य् आदित्यस् तेजस्वीत्य् उपहोमञ् जुहोति सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै य एवं विद्वान् एतया यजेत॥

               ग्रहेष्टि मंत्राः

“अदित्यस् तेजस्वीत्य् उपहोमाञ् जुहोति।”

                ||  ग्रहमंत्राः ||

(  प्रजापति ऋषि  | यजु | ग्रह देवत्य )

ॐ आदित्यस् तेजस्वी तेजो अस्मिन् यज्ञे यजमाने दधातु॥१॥

ॐ शुक्रो भ्राजस्वी भ्राजो अस्मिन् यज्ञे यजमाने दधातु॥२॥

ॐ बृहस्पतिर् वाक्पतिर् वाचो अस्मिन् यज्ञे यजमाने दधातु॥३॥

ॐ बुधो बुद्धिमान् बुद्धिम् अस्मिन् यज्ञे यजमाने दधातु॥४॥

ॐ अर्को यशस्वी यशो अस्मिन् यज्ञे यजमाने दधातु॥५॥

ॐ सौरः सुरभिः सुरभिम् अस्मिन् यज्ञे यजमाने दधातु॥६॥

ॐ चन्द्रमा आयुष्मान् आयुर् अस्मिन् यज्ञे यजमाने दधातु॥७॥

ॐ राहुर् अभयम् अभयम् अस्मिन् यज्ञे यजमाने दधातु॥८॥

ॐ केतुर् अनपरोध्य् अनपरोधम् अस्मिन् यज्ञे यजमाने दधातु॥९॥

     || अन्य मंत्र द्वयम् ||

   ( प्रजापति ऋषि  | यजु | ध्रुव )

ॐ ध्रुवो धैर्यवान् धैर्यम् अस्मिन् यज्ञे यजमाने दधातु॥१०॥

   ( प्रजापति ऋषि  | यजु | अगस्त्य )

ॐ अगस्त्यो वीर्यवान् वीर्यम् अस्मिन् यज्ञे यजमाने दधातु॥११॥

( द्वयस्य प्रजापति ऋषि  | बृहती | अग्निवैश्वनार )

ॐ प्रेद्धो अग्ने दीदिहि पुरो नो यत्र देवाः पूर्वे पुराणाः ॥ यत्रासौ वैश्वानरः स्तोकातिथिस् तत्रेमं यज्ञं यजमानं च धेहि॥१॥

ॐ इमो अग्ने वीततमानि हव्या प्रेदं हविः प्राष्ट्रेमान् स्तोकान्।स्तोकातिथिः स्तोकजूतिः पतत्र्य् अथा ह्य् अग्ने अमृतत्वं च धेहि॥२।|
           ||  सुसंपूर्णम् ||
image

Animesh’s blog

dhUmAvatI mAtrikA

      || अथ धुमावती मातृका ||

image

image

                || सुसंपूर्णम् ||

धूमावती महामाया धूमासुरनिसुदनी |
धूमरूपा महादेवी चतुर्वर्गप्रदायनी ||
image

“Goddess of smoke describing the  ‘mAyA
warning ‘jIva‘ from worldly hallucinations,
Showing patha of ‘parambramha ‘,
The gloomy form of ” mahAmAyA “.

image

She is often called tender-hearted and a bestower of boons. Maa is described as a great teacher, one who reveals ultimate knowledge of the universe, which is beyond the illusory divisions, like auspicious and inauspicious. Her ugly form teaches the devotee to look beyond the superficial, to look inwards and seek the inner truths of life.

Animesh’s blog