AtharvavedIya nArAyana suktaM

( अथर्वा /नारायण ऋषि । अनुष्टुप् छन्द । जगतबीजपुरुषो देवता )

image

ॐ नमो महते नारायणाय ।।
सहस्रशीर्षं देवं विश्वाख्यं विश्वशम्भुवम्   |
विश्वं नारायणं देवमक्षरं परमं प्रभुम्  ||१||
विश्वतः परमं नित्यं विश्वं नारायणं हरिम्    |
विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति  ||२||
पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतम्    |
नारायणं महाज्ञेयं विश्वात्मानं परायणम्  ||३||
नारायणः परं ब्रह्मतत्त्वं नारायणः परः  |
नारायणः परो ज्योतिरात्मा नारायणः परः ||४||
नारायणः परो ध्याता ध्यानं नारायणः परः   |
परादपि परश्चासु तस्माद्यस्तु परात्परः  ||५||
यच्च किञ्चिज्जगत्यस्मिन्दृश्यते श्रूयतेऽपि वा    |
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ||६||
अनन्तमव्ययं कविं समुद्रेऽन्तं विश्वशम्भुवम्    |
पद्मकोशप्रतीकाशं सुषिरं चाप्यधोमुखम्  ||७||
अधोनिष्ट्या वितस्त्यां तु नाभ्यामुपरि तिष्ठति  |हृदयं तद्विजानीयाद्विश्वस्यायतनं महत्  ||८||
सततं तु शिराभिस्तु लम्बत्याकोशसन्निभम् |  
तस्यान्ते सुषिरं सूक्ष्मं तस्मिन्त्सर्वं प्रतिष्ठितम्  ||९||
तस्यमध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः   |
सोऽग्रभुग्विभजंस्तिष्ठन्नाहारमक्षयः कविः  ||१०||
सन्तापयति स्वं देहमापादतलमस्तकम्   |
तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता ||११||
नीलतोयदमध्यस्था विद्युल्लेखेव भासुरा |नीवारशूकवत्तन्वी पीताभा स्यात्तनूपमा  ||१२||
तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः  |  स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट्  ||१३||
अथातो योग जिह्वा मे मधुवादिनी    |
अहमेव कालो नाहं कालस्य  ||१४||
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णर्पिङ्गलम्   
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः ||१५||

           ॥ सुसंपूर्णम् ॥

Animesh’s blog

suklayajurvedIya mahAnyAsa prayoga

mahAnyAsaM  is recited to purify the body, mind and soul of all the impurities. It is a part  of the methodology of chanting of the  rUdraM on special occasions such as ekAdasha rUdraM , laghu rUdraM , mahA rUdraM and ati Rudram. It invokes different deities and in the different limbs  (anga’s) of the chanter. Such an invoking is done to seek the blessings of the  Lord, and at the same time giving one and all a feeling of the immediate presence of the  Lord in the vicinity of the chanting. The self- purification process is mandatory prior to the chanting of Sri rUdraM during the special occasions mentioned above . So rUdra kalAs  are invoked within the devotee to become a rUdra himself, who can then commence the worship of the shivalinga. It must be remembered that the mahAnyAsaM confers on the person purity for that particular occasion only and not throughout the day and much less throughout one’s lifetime.There are many versions of the mahAnyAsaM but in case of shuklayajurveda ‘brihad-pArAshara smritiukta ‘ version is employed.
image
image
image
image
image
image
image
image
image
image

image

image

Animesh’s blog