क उपनेता क आचार्यः ?

देवाश्च ऋषयश्च ब्रह्माणम् ऊचुः
को नो स्मोज्येष्ठः  क उपनेता क आचार्यः को ब्रह्मत्वं चेति
तान्ब्रह्माब्रवीत् अथर्वा वो ज्येष्ठो ऽथर्वोपनेताथर्वाचार्यो ऽथर्वा ब्रह्मत्वं चेति तद् अप्य् एतद् ऋचोक्तम् “ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवम् आ ततान | भूतानां ब्रह्मा प्रथमो ऽथ जज्ञे तेनार्हति ब्रह्मना स्पर्धितुं क “इति  तस्यार्हं ब्रह्मवेदश्चतुर्णां वेदानांसाङ्गोपाङ्गानाम्सवाकोवाक्यानां सेतिहासपुराणानाम् ||

Once devas and rRishIs asked bramhA , Who among us is old ( jAnavrIddha )  ? Who is initiator ?  Who is Acharya ? Who is qualified for post of bramhA ? Hence told bramhA
”aTharvan is old, aTharvan is
initiator , aTharvan is Acharya, aTharvan is qualified for post of bramhA as told in  richA-bramhajyeshThA” .

Animesh’s blog

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s