देवाश्च ऋषयश्च ब्रह्माणम् ऊचुः
को नो स्मोज्येष्ठः क उपनेता क आचार्यः को ब्रह्मत्वं चेति
तान्ब्रह्माब्रवीत् अथर्वा वो ज्येष्ठो ऽथर्वोपनेताथर्वाचार्यो ऽथर्वा ब्रह्मत्वं चेति तद् अप्य् एतद् ऋचोक्तम् “ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवम् आ ततान | भूतानां ब्रह्मा प्रथमो ऽथ जज्ञे तेनार्हति ब्रह्मना स्पर्धितुं क “इति तस्यार्हं ब्रह्मवेदश्चतुर्णां वेदानांसाङ्गोपाङ्गानाम्सवाकोवाक्यानां सेतिहासपुराणानाम् ||
Once devas and rRishIs asked bramhA , Who among us is old ( jAnavrIddha ) ? Who is initiator ? Who is Acharya ? Who is qualified for post of bramhA ? Hence told bramhA
”aTharvan is old, aTharvan is
initiator , aTharvan is Acharya, aTharvan is qualified for post of bramhA as told in richA-bramhajyeshThA” .
Animesh’s blog