श्री त्रिदशडामरोक्त श्रीसिद्धिकाली स्तोत्रं

               ध्यानं
कर्पुराचलसन्निभां त्रिनयनीं श्रीसिद्धिकालीं परां शुष्कांगीं
नरमुण्डमालगलकां प्रेतासनां दंष्टिणीं | खड्गं चांकुश वाण
कर्ति डमरुं दक्षे वरं वामके खेटं पाशधनुर्नृमुण्ड चषकं
चाभीति हस्तां भजेत् ||
image

        श्री ईश्वर उवाच

अथ वक्ष्य महादेव्या स्तोत्रं सर्वज्ञ भाषितं |
पठनाद्भक्ति युक्तेन शक्रस्यैश्वर्यमाप्नुयात् ||

ब्रह्मणा ब्रह्मशब्देन स्तुतात्वं परमेश्वरि |
इच्छाशक्तिं परां मायां सिद्धिकालीं नमाम्यहम् ||१||

पालनाय जगद्देवी विष्णुनात्वं परापरां |
संस्तुताज्ञानशब्देन सिद्धिकालीं नमाम्यहम् ||२||

अपरां कालरुद्रेन संहारार्थं स्तुता शिवे |
त्वां क्रियां रुद्रशब्देन सिद्धिकालीं नमाम्यहम् ||३||

ईश्वरेन लयार्थत्वां स्तुतासिचित्कलेव्यये |
कलातीतां महामायां सिद्धिकालीं नमाम्यहम् ||४||

सदा शिवेन सततं स्तुतात्वं परमेश्वरि |
अनुग्रहाय लोकानां सिद्धिकालीं नमाम्यहम् || ५ ||

इदं स्तोत्रं पठेद्यस्तु भक्तियुक्तेन चेतसा |
तस्मैदद्यात् सिद्धिकाली सर्वसिद्धिर्न संशयः ||

यः श्लोकपञ्चकं देवी नित्यं मनसि धारयेत् | सर्वज्ञत्वं लभेद्देवि सिद्धिकाली प्रसादतः ||

यामासाद्य मया देवि प्राप्ता सिद्धिरनेकधा | ब्रह्मापि सृष्टिकर्त्तात्वं विष्णुः स्यात् पालको भवेत् ||

संहार कृत्कालरुद्र ईश्वरोलय कृत्सदा |
वहुनात्र किमुक्तेन सा देवी ध्यान मात्रत ||

सजीवन्नेव मुक्तिः स्या सत्य सत्यं मयोदितम् |

|| इति श्रीत्रिदशडामरे श्रीसिद्धिकाली स्तोत्रं संपूर्णं |||

श्रीपञ्चमुखी हनुमत्कवचस्तोत्र

ॐ अस्य श्रीपञ्चमुखी हनुमत्कवचस्तोत्र मन्त्रस्य श्रीराम ऋषिरनुष्टुप्च्छन्दः श्रीपञ्चमुखी हनुमान्देवता ह्रां बीजं ,ॐ
वायुसूनुरितिशक्ति ,ॐ अञ्जनी सूनुरिति कीलकं , सकलमनोरथसिद्ध्यर्थे न्यासे
जपे विनियोगः ||

करन्यासं

ॐ अञ्जनी सूनवे अंगुष्ठाभ्यां नमः ||
ॐ रुद्रमूर्तये तर्जनीभ्यां नमः ||
ॐ वायुपुत्राय मध्यमाभ्यां नमः ||
ॐ अग्निगर्भाय अनामिकाभ्यां नमः ||
ॐ रामदूतायकनिष्ठाभ्यां नमः ||
ॐ पञ्चमुखी हनुमते करतल पृष्ठाभ्यां नमः ||

अंगन्यासं

ॐ अञ्जनी सूनवे हृदयाय नमः ||
ॐ रुद्रमूर्तये शिरसे स्वाहा ||
ॐ वायुपुत्राय शिषायै वौषट् ||
ॐ अग्निगर्भाय कवचाय हूं ||
ॐ रामदूताय नेत्रत्रयायै वौषट् |
ॐ पञ्चमुखी हनुमते अस्त्राय फट् ||

दिग्बन्धनं

ॐ भूर्भुवःस्वरोमितिदिग्बन्धनं |

अथ ध्यानं

image

उद्यत्मार्त्तण्डकोटि प्रकटरुचियुतं चारुवीरासनस्थं मौञ्जी यज्ञोपवीता
भरण मुरुशिखाशोभितं कुण्डलाभ्यां |
भक्तानाभीष्टदान प्रणयमनुदिनं वेदनाद प्रमादं ध्यायेद्देव विधेयं प्लवगकुलपतिं गोष्पदीभूतवार्द्धिं ||१
वज्रांगं पिंगकेशाष्यं स्वर्णकुण्डलमण्डितं  नियुधमुपसंक्रम्य पारावारपराक्रमं |
स्फटिकाभंस्वर्णकान्तिंद्विभुजम्वैकृताञ्जलिं  उद्यद्दक्षिणदोर्दण्ड हनुमन्तं विचिन्तयेत् ||२

इति ध्यानं

मूलस्तोत्रं

श्रीराम उवाच

ॐ अञ्जनी वायुपुत्राय महावीर प्रचण्डाय सीतादुःखनिवारणाय
लंकादहनकारणाय महावीरप्रचण्डाय फाल्गुन सखाय कोह्लीलन्दकलब्रह्मानन्दाय विश्वरूपाय सप्तसमुद्रनिराकृताय
पिंगलनयनायामितविक्रमाय सूर्यबिम्ब फलसेवाय दुष्टनिराकृताय
संजीवतिमिरालंकृतायांगदलक्ष्मनकपिसैन्यनिर्वाहकाय
दशकन्धविश्वं सनायरामेष्ट फाल्गुनसखाय सीतारामचेताय चन्द्रवरप्रसादकाय स्वाहा ||

ॐ ह्रीं हरिमर्कट मर्कटाय वं वं वं वं वं फट् स्वाहा ||

ॐ ह्रीं हरि मर्कट मर्कटाय फं फं फं फं फं फट् स्वाहा परतन्त्र परयन्त्रोच्चाटनाय स्वाहा ||

ॐ हरिमर्कट मर्कटाय हूं हूं हूं हूं हूं  हूं द्विष स्वाहा ||

ॐ हरिमर्कट मर्कटाय खं खं खं खं खं मारणाय स्वाहा ||

ॐ हरिमर्कट मर्कटाय  टं टं  टं टं टं ठं ठं ठं ठं ठं स्तम्भनाय
स्वाहा ||

ॐ ह्रीं हरिमर्कट मर्कटाय स्वाहा ||

ॐ ॐ ॐ ॐ ॐ आक्रमसी सर्वसम्पत्कराय स्वाहा ||

ॐ ह्रीं हरिमर्कट मर्कटाय उर्द्धमुखहयग्रीवाय रुंरुंरुंरुंरुं
रुद्रमूर्त्तय सकलजननिर्वाहकाय पञ्चमुखीवीरहनुमते स्वाहा ||

ॐ ह्रीं हरिमर्कट मर्कटाय स्वाहा च्छंच्छंच्छंच्छंच्छं कूर्ममूर्त्तये
पञ्चमुखी वीरहनुमते परयन्त्र परतन्त्रोच्चाटनाय स्वाहा ||

ॐ कं खं गं घं ङं चं च्छं जं झं ञं टं ठं डं ढं णं तं थं
दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं लं क्षं स्वाहा || इति
दिग्बन्धनं ||

ॐ पूर्वकपिमुखे पञ्चमुखी वीरहनुमते ह्रौं ठं ठं ठं ठं ठं सकलशत्रुसंहाराय स्वाहा ||

ॐ दक्षिणमुखे पञ्चमुखी वीरहनुमते कराल नृसिंहाय ह्रां ह्रां ह्रां ह्रां ह्रां सकलभूतप्रेत दमनाय स्वाहा ||

ॐ पश्चिममुखे वीरगरुडाय पञ्चमुखी हनुमते मं मं मं मं मं सकलविषहराय स्वाहा ||

ॐ उत्तरमुखे आदि वराहाय लं लं लं लं लं नृसिंहनीलकण्ठमूर्तये पञ्चमुखिहनुमते स्वाहा ||

ॐ अंजनीसुताय वायुपुत्राय शीताशोकनिवारणाय स्वाहा ||

ॐ श्रीरामचन्द्रपादुकाय महावीर्य प्रमथन
ब्रह्माण्डनायकाय पञ्चमुखिवीरहनुमते
भूतप्रेतपिशाचब्रह्मराक्षस ग्रहपरयन्त्र परतन्त्रोपच्चाटनाय स्वाहा ||

ॐ सकलजननिर्वाहकरणाय पञ्चमुखिहनुमते वरप्रसादकाय जं जं
जं जं जं स्वाहा ||

इति कवचं

एकवारं जपेत् स्तोत्रं सर्वशत्रुनिवारणं |
द्विवारं प्रपठेन्नित्यं पुत्रपौत्रप्रवर्द्धनं ||

त्रिवारं प्रपठेन्नित्यं पञ्चमुखिवशकरं |
चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणं |

पंचवारं पठेन्नित्यं ब्रह्माण्ड च वशं नयेत् |    षडवारं प्रपठेन्नित्यं सर्वदेववशीकरं ||

सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकं |
अष्टवारं पठेन्नित्यं सर्वकामार्थसिद्धयेत् ||

नववारं त्रिसंध्यम्वा त्रैलोक्यज्ञानदर्शनं |
दशवारं पठेन्नित्यं राज्यभोगसमृद्धयेत् ||

एकादशजपित्वा तु सर्वसिद्धिर्भवेन्नरः ||
कवचस्मरणे नैव महावरसमन्वितः ||

इति सुदर्शनसंहितायां पञ्चमुखिहनुमत्कवचसंपूर्णं

वेताल भैरव मंत्र

image

ध्यान

ज्वालाकेशं त्रिनेत्रं भुजगपति महाभीषणं मुण्डमालं कर्त्रीं कपालं डमरुमथ
महानीलशूलं दधानम् ||
वीणां वाद्य प्रवीणामुरसि विनिहितां वादयन्तं भुजाभ्यां वन्दे वेतालमुद्यद्दिनकर सदृशं नाट्य
लग्नं हसन्तम् ||

प्रार्थना

ज्वालाकचं भुजगभूषिणमुग्ररूपं त्र्यक्षं भयापहममित्त्र भयप्रदं च ||
वीणान्भवं भुजयुगेन च कारयन्तं वेताल राजमहमेव सदा नमामि ||

अस्य श्रीवेताल मन्त्रस्य | रुद्र ऋषिः अनुष्टप्छन्दः | श्रीवेताल भैरवो देवता | ह्रीं बीजं श्रीं
शक्तिः ॐ कीलकम् जपे विनियोगः |

गायत्री

तत्पुरुषाय विद्महे | घोररूपाय धीमहि तन्नो वेतालः प्रचोदयात् ||

मन्त्र

ॐ ह्रीं श्रीं हं हं ह्स्र्क्ष्म्ल्व्यूं सर्वसिद्धिं कुरु कुरु ॐ ह्रीं श्रीं वां वेताल भैरवाय नमः
स्वाहा ||

मन्त्रडामरिका मन्त्र

अथ मन्त्रडामरिका

Rare is path of tantra and followers of dAmara tantra. What place mantramAtrikas have to samayAcharIns same place mantradAmarikA have to dAmarIns.She is clan deity of dAmarara followers ( dAmarIns ).She is always worshipped in shamshAna with secrete five M’s , additionally she is paraprayoga bhakshinI who protects dAmarIns.

image

॥ अथ ध्यानम् ॥

गजचर्मतुम्बबीणौ त्रिशूलटङ्कोध्वजं च गृद्ध्रस्य | नरमुण्ड हृत्सरोजे च्छुरिकाखड्गौ
कपालखट्वाङ्गौ ||१
द्वाभ्यां द्वाभ्यां दधतीं पाणिभ्यां कोकिलालिकुलमालाम् | खरसूकरमुखरूपस्तन गतपाणि
द्वयामथ द्वाभ्याम् ||२
दधती मन्त्र त्रोटनं मध्यासितस्वसित महाप्रेतम् |अष्टादशबाहुलतां कृशमूर्तिं विकृत
दंष्ट्रोग्राम् ||३
फणिभूषिणां प्रदीप्तां प्रणौम्यहं मन्त्रडामरिकाम् ||३•१

॥ मूल मन्त्र ॥

ॐ फः फः हा हा ख ख ख ख
खा हि हि सर्वमन्त्रान्ग्रस ग्रस परकृत्याखर्खोदवश्या कर्षण विद्वेषमारणोच्चाटनादिकान्नाशय नाशय ह्रीं फ्रें फ्रें फुः फुः फुः फट् फुः फट् नमः स्वाहा ॥

निहन्ति स्मृतमात्रैव मन्त्रडामरिका ततः || अनेन मन्त्रजपेन मन्त्र डामरिका प्रीतास्तु ||

pAncharAtra svastIvAchana mantra

image

स्वस्तयेऽस्तुसदाविष्णुः स्वस्तयेऽस्तु चतुर्मुखः | स्वस्तयेऽस्तुसदावह्निः स्वस्तयेऽस्तु यमस्सदा || १ ||

स्वस्तयेऽस्तु निऋर्त्याख्यः स्वस्तये वरुणोऽस्तु नः | स्वस्तयेऽस्तु सदा वायुः स्वस्तयेऽस्तु धनेश्वरः || २ ||

स्वस्तयेऽस्तु सदेशानः स्वस्तयेऽस्तु मरुद्गणः | स्वस्तये सन्तु वसवो रुद्राश्च स्वस्तये तथा || ३ ||

आदित्यास्स्वस्तये सन्तु मुनयस्स्वस्तये तथा | गन्धर्वास्स्वस्तये सन्तु स्वस्तये सन्तु किन्नरः || ४ ||

स्वस्तये सन्तु नागाश्च स्वस्तये सन्तु पन्नगाः | स्वस्तये सन्तु विश्वेशाः स्वस्तयेऽप्सरसस्सदा || ५ ||

स्वस्तये सन्तु नद्यश्च स्वस्तये सन्तु सागराः | स्वस्तये सन्तु शैलश्च वेदाश्च स्वस्तये तथा || ६ ||

स्वस्तये मातरस्सन्तु पितरस्स्वस्तये तथा | देवपारिषदास्सर्वे स्वस्तये सन्तुनस्सदा || ७ ||

स्वस्ति भागवतानाम्तु स्वस्ति चाप्यग्रजन्मनाम् | स्वस्ति वैष्णवानां तु स्वस्ति चैव गवामपि || ८ ||

स्वस्ति वै स्थावराणां तु जङ्गमानां तथैव च | स्वस्तिचैवाथ मन्त्राणां स्वस्तिवैकर्मणां अपि || ९ ||

(सनत्कुमारे ऋषिरात्रे ६;४०-४९)

dharmashAstra of mahAnirvAna tantraM

tantra/Agamas is that which is least known and generally  misunderstood as shAstra ( scripture ) of black magic and witch practices. In contrast to general understanding Agamas or tantras are somewhat guide to parambramha .Unlike of vedas, Agamas/tantras are progressive in nature , they are contemporary with time. Especially in age of kalI many smArata practices are kalIvarja ( not to be performed in age of kalI yuga ) yet mentioned in dharmashAstras as they belongs to previous three ages  .Tantras are upgraded version of such dharmashAstras , preached ( upadeshaM )  by mercy of sadAshiva for conduct  in age of kalI. mahAnirvAna tantraM needs no introduction as it was popularized by SrI Arthur Avalon (Sir John Woodroffe) .
mahAnirvAna tantraM is somewhat a  tantric kalpasutra‘ which describes of samaskAraMs in accordance with sAkteyaM ( so a grihya sutraM ),
AcharaM in general for all and specifically for sAkta ( so a smArta sutraM / smritI ) , Ishthapurta karama+ vAstU AdI  ( hence a parishishTha ) , bramhavidya ( hence a  Vedantic treaties ).  The Tantra has been assigned to the group of sixty-four known as those of  the ratThakranta varga.  This particular tantra was chosen as the subject of commentary by ‘ShrImad harIharAnanda bhArtI, the gurU of the celebrated Hindu “reformer,” rAja rAma mohana roy .Following post consits of mUla text ( in devnAgri script ) , sanskrit commentary by ShrImad harIharAnanda bhArtI (separated with lines ) and English translation by Sir John Woodroffe of  8th UllAsa of mahAnirvAna tantraM ( 8th chapter according to translation of Woodroffe ) which describes of AcharaM/ smArata mata .I personally realized that it is very helpful in  determination of AcharaM and AnAcharaM in modern context of kalI. This portion describes of AcharaM , rAjadharma , strIdharma , putradharma ,nyAya , krayavikrayaM , dandaM etc.

श्रुत्वा धर्मान्बहुविधान्भवानी भवमोचनी |
हिताय जगतां माता भूयः शङ्करमब्रवीत् || १ ||

श्रीदेव्युवाच |

श्रुतं बहुविधं धर्ममिहामूत्र सुखप्रदम् |
धर्मार्थकामदं विघ्नहरं निर्वाणकारणम् || २ ||

साम्प्रतं श्रोतुमिच्छामि ब्रूहि वर्णाश्रमान् विभो |
तत्र ये विहिताचाराः कृपया वद तानपि || ३ ||

श्रीसदाशिव उवाच |

चत्वारः कथिता वर्णा आश्रमा अपि सुव्रते |
आचाराश्चापि वर्णानामाश्रमाणां पृथक् पृथक् || ४ ||

______________________________

ओं नमो ब्रह्मणे |

श्रुत्वेत्यादि | भवमोचनी भक्तसंसारभञ्जनशीला |
जगतामिति काकाक्षिगोलकन्यायेन पूर्वोत्तराभ्यां पदाभ्यां
सम्बध्यते || १ ||
किमब्रवीदित्यपेक्षायामाह श्रुतमित्यादि || २ ||
तत्र वर्णाश्रमेषु || ३ ||
एवं प्रेरितः सन् श्रीसदाशिव उवाच चत्वार इत्यादि | हे सुव्रते
कृतादौ सत्यत्रेतादौ वर्णा आश्रमा अपि चत्वारः कथिताः |
वर्णामाश्रमाणाञ्चाचाराश्चापि

______________________________

कृतादौ कलिकाले तु वर्णाः पञ्च प्रकीर्तिताः |
ब्राह्मणः क्षत्रियो वैश्यः शूद्रः सामान्य एव च || ५ ||

एतेषां सर्ववर्णानामाश्रमौ द्वौ महेश्वरि |
तेषामाचारधर्मांश्च शृणुष्वाद्ये वदामि ते || ६ ||

पुरैव कथितं तावत्कलिसम्भवचेष्टितम् |
तपःस्वाध्यायहीनानां नृणामल्पायुषामपि |
क्लेशप्रयासाशक्तानां कुतो देहपरिश्रमः || ७ ||

ब्रह्मचर्याश्रमो नास्ति वानप्रस्थोऽपि न प्रिये |
गार्हस्थ्यो भैक्षुकश्चैव आश्रमौ द्वौ कलौ युगे || ८ ||

______________________________

पृथक्पृथक्कथिताः | कलिकाले तु वर्णाः पञ्चप्रकीर्तिताः | तान्
दर्शयति ब्राह्मण इत्याद्यर्द्धेन | सामान्यो वर्णसङ्करः || ४ || ५
||
एतेषामिति | हे आद्ये महेश्वरि एतेषां ब्राह्मणादीनां
सर्ववर्णानां द्वावाश्रमौ तेषां
वर्णाश्रमाणामाचाररूपान्धर्मांश्च ते तवाग्रेऽहं
वदामि त्वं शृणुष्वेत्यन्वयः || ६ ||
कलियुगे वर्तमानौ द्वावाश्रमावभिधास्यन्महादेवः
पूर्वमाश्रमद्वयाभावे हेतुं दर्शयति पुरैवेत्यादिना
सार्द्धेन | कलौ सम्भव उत्पत्तिर्येषां ते कलिसम्भवाः तेषां
चेष्टितं पुरैव कथितम् | तावदित्यवधारणे | किञ्च तप इत्यादि |
तपःस्वाध्यायहीनानां तपः कृच्छ्रादिकर्म स्वाध्यायो
वेदपाठः ताभ्यां रहितानां | क्लेशप्रयासाशक्तानां
क्लेश उपतापः प्रयासः परिश्रमः तयोर्निर्वलत्वादसमर्थानाम्
| नत्वेतादृशानामेव किंत्वल्पायुषामपि | एवंभूतानां
नृणां देहपरिश्रमः कुतो भवेत्न केनापि प्रकारेण
भवेदित्यर्थः || ७ ||
ब्रह्मचर्येत्यादि | हे प्रिये अतः कलौ युगे ब्रह्मचर्याश्रमो
नास्ति वानप्रस्थोऽपि नास्ति किन्तु गार्हस्थ्यभैक्षुकरूपौ
द्वावेवाश्रमौ कलौ स्तः || ८ ||

______________________________ गृहस्थस्य क्रियाः सर्वा आगमोक्ताः कलौ शिवे |
नान्यमार्गैः क्रियासिद्धिः कदापि गृहमेधिनाम् || ९ ||

भैक्षुकेऽप्याश्रमे देवि वेदोक्तं दण्डधारणम् |
कलौ नास्त्येव तत्त्वज्ञे यतस्तत्श्रौतसंस्कृतिः || १० ||

शैवसंस्कारविधिनाऽवधूताश्रमधारणम् |
तदेव कथितं भद्रे सन्न्यासग्रहणं कलौ || ११ ||

विप्राणामितरेषाञ्च वर्णानां प्रबले कलौ |
उभयत्राश्रमे देवि सर्वेषामधिकारिता || १२ ||

सर्वेषामेव संस्काराः कर्माणि शैववर्त्मना |
विप्राणामितरेषाञ्च कर्मलिङ्गं पृथक्पृथक् || १३ ||

______________________________

न केवलं कलौ युगे द्वयोराश्रमयोरेवाभावोऽस्ति किन्तु
सर्वासां वैदिकक्रियाणामपीत्याह गृहस्थस्येत्यादिना |
गृहमेधिनाम् गृहसङ्गमवतां गृहस्थानामित्यर्थः || ९ ||
कलौ युगे गार्हस्थ्याश्रम एव वैदिक्यः सर्वाः क्रिया
निषिद्धा न सन्त्यपि तु भैक्षुकाश्रमेऽपीत्याह भैक्षुकेऽपीत्यादि
| तत् वेदोक्तं दण्डधारणम् | श्रौतसंस्कृतिः वैदिकः
संस्कारः || १० ||
यद्येवं तर्हि कलौ किन्नाम सन्न्यासग्रहणं तत्राह
शैवेत्यादि | हे भद्रे शैवसंस्कारविधिना शिवप्रोक्तेन
संस्कारविधानेनावधूताश्रमधारणं यत्तदेव कलौ युगे
सन्न्यासग्रहणं कथितम् || ११ ||
ननु कलौ युगे ब्राह्मणादीनां सर्वेषामपि वर्णानां
सन्न्यासाश्रमाधिकारित्वं सत्यादाविव
ब्राह्मणक्षत्रियविशामेव वा तत्राह विप्राणामित्यादि || १२ ||
ननु प्रवले कलौ किं ब्राह्मणादयः सर्वे वर्णा एकाचारा
एव भवेयुः पृथक् पृथगाचारा वा तत्राह सर्वेषामेवेत्यादि |
विप्रादीनां सर्वेषामेव वर्णानां सर्वे

______________________________जातमात्रो गृहस्थः स्यात् संस्कारादाश्रमी भवेत् |
गार्हस्थ्यं प्रथमं कुर्यात् यथाविधि महेश्वरि || १४ ||

तत्त्वज्ञाने समुत्पन्ने वैराग्यं जायते यदा |
तदा सर्वं परित्यज्य सन्न्यासाश्रममाचरेत् || १५ ||

विद्यामुपार्जयेत्बाल्ये धनं दारांश्च यौवने |
प्रौढे धर्म्याणि कर्माणि चतुर्थे प्रव्रजेत्सुधीः || १६ ||

मातरं पितरं बृद्धं भार्याञ्चैव पतिव्रताम् |
शिशुञ्च तनयं हित्वा नावधूताश्रमं व्रजेत् || १७ ||

मातॄः पितॄन् शिशून् दारान् स्वजनान् बान्धवानपि |
यः प्रव्रजति हित्वैतान्स महापातकी भवेत् || १८ ||

______________________________

संस्काराः अन्यानि च सर्वाणि कर्माणि एकेन शैववर्त्मनैव
साधनीयानि | शाम्भवैकवर्त्मसाध्यत्वेन सर्वेषामेव
वर्णानां सर्वाणि कर्माणि कलौ समानान्येवेत्यर्थः | किन्तु
विप्राणामितरेषां विप्रभिन्नानाञ्च कर्मलिङ्गं कर्मचिह्नं
कलावपि पृथक् पृथगेवास्ति || १३ ||
ननु गार्हस्थ्याश्रमशालित्वं किं जन्मनैव भवेत्
संस्कारेण वा तत्राह जातमात्र इत्यादि | ननु
गार्हस्थ्यभैक्षुकयोर्मध्ये प्रथमं
कमाश्रममाश्रायेत्तत्राह गार्हस्थ्यमित्यादि || १४ ||
तत्त्वज्ञाने ब्रह्मज्ञाने || १५ ||
ननु कस्यामवस्थायां गार्हस्थ्याश्रम आश्रयणीयः
सन्न्यासश्च कस्यामवस्थायां ग्रहणीयस्तत्राह विद्यामित्यादि |
वाल्ये शैशवे विद्यामुपार्जयेत् | यौवने धनं वित्तं दारान्
भार्याञ्चोपार्जयेत् | प्रोढे तृतीये वयसि धर्म्याणि
धर्मादनपेतानि कर्माणि कुर्यात् | सुधीर्विद्वांश्चतुर्थे वयसि
प्रव्रजेत् संन्यसेत् || १६ || १७ ||

______________________________मातृहा पितृहा स स्यात् स्त्रीवधी ब्रह्मघातकः |
असन्तर्प्य स्वपित्रादीन् यो गच्छेद्भिक्षुकाश्रमे || १९ ||

ब्राह्मणो विप्रभिन्नश्च स्वस्ववर्णोक्तसंस्क्रियाम् |
शैवेन वर्त्मना कुर्यादेष धर्मः कलौ युगे || २० ||

श्रीदेव्युवाच |

को वा धर्मो गृहस्थस्य भिक्षुकस्य च किं विभो |
विप्रस्य विप्रभिन्नानां संस्कारादीनि मे वद || २१ ||

श्रीसदाशिव उवाच |

गार्हस्थ्यं प्रथमं धर्मं सर्वेषां मनुजन्मनाम् |
तदेव कथयाम्यादौ शृणु कौलिनि तत्त्वतः || २२ ||

ब्रह्मनिष्ठो गृहस्थः स्यात् ब्रह्मज्ञानपरायणः |
यद्यत्कर्म प्रकुर्वीत तद्ब्रह्मणि समर्पयेत् || २३ ||

______________________________

मात्रादीन्परित्यज्य प्रव्रजतो मनुष्यस्य महापातकं
भवेदित्याह मातॄरित्यादिद्वाभ्याम् | बहुवचनस्य
बहूपलक्षकत्वात् पितॄन् पित्रादीनित्यर्थः | स्वजनान् स्वेनैव
भर्तव्यानात्मीयान् जनान् | बान्धवान् असमर्थान् भ्रात्रादीन् || १८
– २० ||
ब्राह्मणादीन् पञ्चवर्णान् तेषां द्वावाश्रमौ
सामान्यं धर्मञ्च श्रुत्वेदानीं तेषामशेषान्विशेषान्धर्मान्श्रोतुमिच्छन्ती श्रीदेव्युवाच को वा इत्यादि | किम्धर्मम् ||
२१ ||
श्रीदेव्यैवं प्रेरितः सन्श्रीसदाशिव उवाच
गार्हस्थ्यमित्यादि | हे कौलिनि यतः सर्वेषां मनुजन्मनां
मनुष्याणां गार्हस्थ्यं कर्म प्रथमं धर्मं
भवत्यतस्तदेव धर्ममादौ कथयामि त्वं तत्त्वतः शृणु
इत्यन्वयः || २२ ||
गार्हस्त्थ्यं धर्ममेवाह ब्रह्मनिष्ठ इत्यादिभिः |
ब्रह्मणि निष्ठा यस्य स ब्रह्मनिष्ठः || २३ ||

______________________________ न मिथ्याभाषणं कुर्यात्न च शाठ्यं समाचरेत् |
देवतातिथिपूजासु गृहस्थो निरतो भवेत् || २४ ||

मातरं पितरञ्चैव साक्षात् प्रत्यक्षदेवताम् |
मत्वा गृही निषेवेत सदा सर्वप्रयत्नतः || २५ ||

तुष्टायां मातरि शिवे तुष्टे पितरि पार्वति |
तव प्रीतिर्भवेद्देवि परब्रह्म प्रसीदति || २६ ||

त्वमाद्ये जगतां माता पिता ब्रह्म परात्परम् |
युवयोः प्रीणनं यस्मात् तस्मात् किं गृहिणांतपः || २७ ||

आसनं शयनं वस्त्रं पानं भोजनमेव च |
तत्तत्समयमाज्ञाय मात्रे पित्रे नियोजयेत् || २८ ||

श्रावयेन्मृदुलां वाणीं सर्वदा प्रियमाचरेत् |
पित्रोराज्ञानुसारी स्यात् सत्पुत्रः कुलपावनः || २९ ||

औद्धत्यं परिहासञ्च तर्जनं परिभाषणम् |
पित्रोरग्रे न कुर्वीत यदीच्छेदात्मनो हितम् || ३० ||

मातरं पितरं वीक्ष्य नत्वोत्तिष्ठेत् ससम्भ्रमः |
विनाऽज्ञया नोपविशेत् संस्थितः पितृशासने || ३१ ||

______________________________

शाठ्यं अनार्जवम् || २४ – २६ ||
यस्मात् मातुः पितुश्च तोषणात् || २७ ||
आसनमित्यादि | शय्यतेऽस्मिन्निति शयनम् शय्याम् | पीयते
यत्तत् पानम् पेयं जलादिकमित्यर्थः | भोजनम् भोज्यं वस्तु |
तत्तत्समयम् आसनादिसमर्पणसमयम् | नियोजयेत् समर्पयेत् || २८ ||
२९ ||
औद्धत्यम् अविनीतत्वम् | तर्जनम् भृत्यादीनां
भर्त्सनम् || ३० ||
ससम्भ्रमः सादरः || ३१ ||

______________________________ विद्याधनमदोन्मत्तो यः कुर्यात्पितृहेलनम् |
स याति नरकं घोरं सर्वधर्मवहिष्कृतः || ३२ ||

मातरं पितरं पुत्रं दारानतिथिसोदरान् |
हित्वा गृही न भुञ्जीयात्प्राणैः कण्ठगतैरपि || ३३ ||

वञ्चयित्वा गुरून्बन्धू्न्यो भुङ्क्ते स्वोदरम्भरः |
इहैव लोकगर्ह्योऽसौ परत्र नारकी भवेत् || ३४ ||

गृहस्थो गोपयेद्दारान्विद्यामभ्यासयेत्सुतान् |
पोषयेत्स्वजनान्बन्धूनेष धर्मः सनातनः || ३५ ||

जनन्या वर्द्धितो देहो जनकेन प्रपोषितः |
स्वजनैः शिक्षितः प्रीत्या सोऽधमस्तान् परित्यजेत् || ३६ ||

एषामर्थे महेशानि कृत्वा कष्टशतान्यपि |
प्रीणयेत् सततं शक्त्या धर्मो ह्येष सनातनः || ३७ ||

स धन्यः पुरुषो लोके स कृती परमार्थवित् |
ब्रह्मनिष्ठः सत्यसन्धो यो भवेद्भुवि मानवः || ३८ ||

न भार्यां ताडयेत् क्वापि मातृवत् पालयेत् सदा |
न त्यजेत् घोरकष्टेऽपि यदि साध्वी पतिव्रता || ३९ ||

______________________________

पितृहेलनम् मातापित्रोस्तिरस्कारम् || ३२ || ३३ ||
गुरून् पित्रादीन् | लोकगर्ह्यः जननिन्द्यः || ३४ || ३५ ||
स्वजनैः बन्धुभिः || ३६ ||
एषां जनन्यादीनाम् | प्रीणयेत् जनन्यादीन् तोषयेत् || ३७ ||
धन्यः सुकृती | कृती विचक्षणः | सत्यसन्धः सत्यप्रतिज्ञः
|| ३८ || ३९ ||

______________________________ स्थितेषु स्वीयदारेषु स्त्रियमन्यां न संस्पृशेत् |
दुष्टेन चेतसा विद्वानन्यथा नारकी भवेत् || ४० ||

विरले शयनं वासं त्यजेत् प्राज्ञः परस्त्रिया |
अयुक्तभाषणञ्चैव स्त्रियं शौर्यन्न दर्शयेत् || ४१ ||

धनेन वाससा प्रेम्णा श्रद्धया मृदुभाषणैः |
सततं तोषयेद्दारान् नाप्रियं क्वचिदाचरेत् || ४२ ||

उत्सवे लोकयात्रायां तीर्थेष्वन्यनिकेतने |
न पत्नीं प्रेषयेत् प्राज्ञः पुन्नामात्यविवर्जिताम् || ४३ ||

यस्मिन्नरे महेशानि तुष्टा भार्या पतिव्रता |
सर्वो धर्मः कृतस्तेन भवतीप्रिय एव सः || ४४ ||

चतुर्वर्षावधि सुतान् लालयेत् पालयेत् पिता |
ततः षोडशपर्यन्तं गुणान् विद्याञ्च शिक्षयेत् || ४५ ||

विंशत्यब्दाधिकान् पुत्रान् प्रेरयेद् गृहकर्मसु |
ततस्तांस्तुल्यभावेन मत्वा स्नेहं प्रदर्शयेत् || ४६ ||

कन्याऽप्येवं पालनीया शिक्षणीयाऽतियत्नतः |
देया वराय विदुषे धनरत्नसमन्विता || ४७ ||

______________________________

दुष्टेन चेतसा विकृतेन मनसा || ४० ||

विरले निर्जनस्थाने || ४१ || ४२ ||

अन्यनिकेतने परगृहे || ४३ || ४४ ||

ततः चतुर्भ्यो वर्षेभ्य ऊर्द्ध्वम् || ४५ ||

प्रेरयेत् प्रवर्तयेत् | तान् विंशत्यब्दाधिकान् पुत्रान् || ४६ ||

एवम् पुत्रवत् || ४७ ||

______________________________एवं क्रमेण भ्रातॄंश्च स्वसृभ्रातृसुतानपि |
ज्ञातीन् मित्राणि भृत्यांश्च पालयेत्तोषयेद् गृही || ४८ ||

ततः स्वधर्मनिरतानेकग्रामनिवासिनः |
अभ्यागतानुदासीनान् गृहस्थः परिपालयेत् || ४९ ||

यद्येवं नाचरेद्देवि गृहस्थो विभवे सति |
पशुरेव स विज्ञेयः स पापी लोकगर्हितः || ५० ||

निद्रालस्यं देहयत्नं केशविन्यासमेव च |
आसक्तिमशने वस्त्रे नातिरिक्तं ससाचरेत् || ५१ ||

युक्ताहारो युक्तनिद्रो मितवाङ्मितमैथुनः |
स्वच्छो नम्रः शुचिर्दक्षो युक्तः स्यात् सर्वकर्मसु || ५२ ||

शूरः शत्रौ विनीतः स्यात् बान्धवे गुरुसन्निधौ |
जुगुप्सितान् न मन्येत नावमन्येत मानिनः || ५३ ||

सौहार्दं व्यवहारांश्च प्रवृत्तिं प्रकृतिं नृणाम् |
सहवासेन तर्कैश्च विदित्वा विश्वसेत्ततः || ५४ ||

______________________________

ततः भ्रात्रादीनां पालनात्तोषणाच्चोर्द्ध्वम् | उदासीनान्
मित्रामित्रभिन्नान् || ४८ || ४९ ||
धने सत्येवमकुर्वतो गृहस्थस्य पातकाश्रयत्वं
लोकगर्हितत्वञ्च स्यादित्याह यदीत्यादिना || ५० ||
आसक्तिम् आसङ्गम् | अतिरिक्तम् अधिकम् || ५१ ||
युक्ताहारः परिमितभोजनः | स्वच्छः कपटादिशून्यः |
शुचिः वाह्याभ्यन्तरशौचसम्पन्नः | दक्षः निरालस्यः | युक्तः
उद्योगवान् || ५२ ||
शूरः विक्रान्तः | नावमन्येत न अनाद्रियेत || ५३ ||
तर्कैः पर्यालोचनैः || ५४ ||

______________________________त्रसेद्द्वेष्टुरपि क्षुद्रात्समयं वीक्ष्य बुद्धिमान् |
प्रदर्शयेदात्मभावान्नैव धर्मं विलङ्घयेत् || ५५ ||

स्वीयं यशः पौरुषञ्च गुप्तये कथितञ्च यत् |
कृतं यदुपकाराय धर्मज्ञो न प्रकाशयेत् || ५६ ||

जुगुप्सितप्रवृत्तौ च निश्चितेऽपि पराजये |
गुरुणा लघुना चापि यशस्वी न विवादयेत् || ५७ ||

विद्याधनयशोधर्मान् यतमान उपार्जयेत् |
व्यसनञ्चासतां सङ्गं मिथ्याद्रोहं परित्यजेत् || ५८ ||

अवस्थानुगताश्चेष्टाः समयानुगताः क्रियाः |
तस्मादवस्थां समयं वीक्ष्य कर्म समाचरेत् || ५९ ||

योगक्षेमरतो दक्षो धार्मिकः प्रियबान्धवः |
मितवाङ्मितहासः स्यान्मान्याग्रे तु विशेषतः || ६० ||

जितेन्द्रियः प्रसन्नात्मा सुचिन्त्यः स्याद्दृढव्रतः |
अप्रमत्तो दीर्घदर्शी मात्रास्पर्शान् विचारयेत् || ६१ ||

______________________________

त्रसेत्विभीयात् | द्वेष्टुः शत्रोः | क्षुद्रात् लघोः |
आत्मभावान् स्वप्रभावान् आत्मनः कोशदण्डजानि तेजांसि | स
प्रतापः प्रभावश्च यत्तेजः कोशदण्डजमित्यमरः || ५५ – ५७ ||
यतमानः यत्नं कुर्वाणः || ५८ || ५९ ||
योगक्षेमरतः योगोऽप्राप्तस्वीकारः प्राप्तस्य परिपालनं
क्षेमः तयोरनुरक्तः || ६० ||
जितेन्द्रिय इत्यादि | सुचिन्त्यः सुष्टु चिन्त्यं स्मरणीयं
शास्त्रादि यस्य सः | मात्रास्पर्शान् मीयन्ते विषया एताभिरिति
मात्रा इन्द्रियवृत्तयः तासां स्पर्शान् विषयेषु सम्बन्धान् || ६१ –
६५ ||

______________________________ सत्यं मृदु प्रियं धीरो वाक्यं हितकरं वदेत् |
आत्मौत्कर्ष्यं तथा निन्दां परेषां परिवर्जयेत् || ६२ ||

जलाशयाश्च वृक्षाश्च विश्रामगृहमध्वनि |
सेतुः प्रतिष्ठितो येन तेन लोकत्रयं जितम् || ६३ ||

सन्तुष्टौ पितरौ यस्मिन्ननुरक्ताः सुहृद्गणाः |
गायन्ति यद्यशो लोकास्तेन लोकत्रयं जितम् || ६४ ||

सत्यमेव व्रतं यस्य दया दीनेषु सर्वथा |
कामक्रोधौ वशे यस्य तेन लोकत्रयं जितम् || ६५ ||

विरक्तः परदारेषु निष्पृहः परवस्तुषु |
दम्भमात्सर्यहीनो यस्तेन लोकत्रयं जितम् || ६६ ||

न बिभेति रणाद्यो वै संग्रामेऽप्यपराङ्मुखः |
धर्मयुद्धे मृतो वाऽपि तेन लोकत्रयं जितम् || ६७ ||

असंशयात्मा सुश्रद्धः शाम्भवाचारतत्परः |
मच्छासने हितो यश्च तेन लोकत्रयं जितम् || ६८ ||

ज्ञानिना लोकयात्रायै सर्वत्र समदृष्टिना |
क्रियन्ते येन कर्माणि तेन लोकत्रयं जितम् || ६९ ||

शौचन्तु द्विविधं देवि बाह्याभ्यन्तरभेदतः |
ब्रह्मण्यात्मार्पणं यत्तत् शौचमान्तरिकं स्मृतम् || ७० ||

______________________________

निस्पृहः निराकाङ्क्षः || ६६ – ६८ ||

सर्वत्र शत्रुमित्रादौ || ६९ || ७० ||

______________________________अद्भिर्वा भस्मना वाऽपि मलानामपकर्षणम् |
देहशुद्धिर्भवेद्येन बहिःशौचं तदुच्यते || ७१ ||

गङ्गा नद्यो ह्रदा वाप्यस्तथा कूपाश्च क्षुल्लकाः |
सर्वं पवित्रजननं स्वर्णदी क्रमतः प्रिये || ७२ ||

भस्माऽत्र याज्ञिकं श्रेष्ठं मृत्स्ना तु मलवर्जिता |
वासोऽजिनतृणादीनि मृद्वज्जानीहि सुव्रते || ७३ ||

किमत्र बहुनोक्तेन शौचाशौचविधौ शिवे |
मनःपूतं भवेद्येन गृहस्थस्तत्तदाचरेत् || ७४ ||

निद्रान्ते मैथुनस्यान्ते त्यागान्ते मलमूत्रयोः |
भोजनान्ते मले स्पृष्टे बहिःशौचं विधीयते || ७५ ||

सन्ध्या त्रैकालिकी कार्या वैदिकी तान्त्रिकी क्रमात् |
उपासनाया भेदेन पूजां कुर्याद् यथाविधि || ७६ ||

ब्रह्ममन्त्रोपासकानां गायत्रीजपनात् प्रिये |
ज्ञानात् ब्रह्मेति तद्वाच्यं सन्ध्या भवति वैदिकी || ७७ ||

______________________________

अद्भिरिति | अद्भिर्जलैर्वा भस्मना वा येन
देहशुद्धिर्भवेत्तेन मृत्तिकावस्त्रचर्मतृणादिरूपवस्तुना वापि
मलानामपकर्षणं दूरीकरणं यत्तत् वहिःशौचमुच्यते
इत्यन्वयः || ७१ ||
क्षुल्लकाः स्वल्पजलाशयाः | स्वल्पेऽपि क्षुल्लकस्त्रिष्वित्यमरः
| सर्वम् गङ्गाजलादि || ७२ ||
भस्मेत्यादि | अत्र बहिःशौचविधौ | हे सुव्रते
वासोऽजिनतृणादीन्यपि मृद्वन्मृत्तिकावन्मलवर्जितान्येव
श्रेष्ठानि जानीहि || ७३ – ७६ ||
उपासनाभेददर्शनपूर्वकं सन्ध्याभेदं दर्शयति
द्वाभ्याम् ब्रह्मेत्यादि | ब्रह्ममन्त्रोपासकानां गायत्र्या
जपनात् तद्वाच्यं गायत्रीप्रतिपाद्यं ब्रह्म भवतीति ज्ञानाच्च
वैदिकी सन्ध्या भवति || ७७ ||

______________________________अन्येषां वैदिकी सन्ध्या सूर्योपस्थानपूर्वकम् |
अर्घ्यदानं दिनेशाय गायत्रीजपनं तथा || ७८ ||

अष्टोत्तरं सहस्रं वा शतं वा दशधाऽपि वा |
जपानां नियमो भद्रे सर्वत्राह्निककर्मणि || ७९ ||

शूद्रसामान्यजातीनामधिकारोऽस्ति केवलम् |
आगमोक्तविधौ देवि सर्वसिद्धिस्ततो भवेत् || ८० ||

प्रातः सूर्योदयः कालो मध्याह्नस्तदनन्तरम् |
सायं सूर्यास्तसमयस्त्रिकालानामयं क्रमः || ८१ ||

श्रीदेव्युवाच |

विप्रादिसर्ववर्णानां विहिता तान्त्रिकी क्रिया |
त्वयैव कथिता नाथ सम्प्राप्ते प्रबले कलौ || ८२ ||

______________________________

अन्येषामिति | अन्येषां ब्रह्ममन्त्रोपासकभिन्नानान्तु
सूर्योपस्थानपूर्वकं दिनेशाय सूर्यायार्घ्यदानं तथा
गायत्रीजपनं वैदिकी सन्ध्या भवति || ७८ ||
अथाऽह्निककर्मणि मन्त्रजपानां नियममाह
अष्टोत्तरमित्यादिना | शतमपि अष्टोत्तरमेव | सर्वत्र वैदिके तान्त्रिके
च || ७९ ||
ततः आगमोक्तविधितः || ८० ||
अथ सन्ध्याविध्यपेक्षितत्रिकालक्रममाह प्रातरित्यादिना |
सूर्यस्योदयो यत्र स सूर्योदयः कालः || ८१ ||
पूर्वं श्रीसदाशिवेन सर्वेषां ब्राह्मणादिवर्णानां
प्रबले कलौ युगे तान्त्रिक एव कर्मण्यधिकारोऽस्तीत्युक्तम् | सम्प्रति
तु ब्राह्मणक्षत्रियवैश्यानां वैदिक्यामपि
सन्ध्यायामधिकारोऽस्तीत्युच्यते एतदयुक्तं मन्वाना
श्रीदेव्युवाच विप्रादीत्यादि || ८२ ||

______________________________ तदिदानीं कथं देव विप्रान् वैदिककर्मणि |
नियोजयसि तत्सर्वं विशेषाद्वक्तुमर्हसि || ८३ ||

श्रीसदाशिव उवाच |

सत्यं ब्रवीषि तत्त्वज्ञे सर्वेषां तान्त्रिकी क्रिया |
लोकानां भोगमोक्षाय सर्वकर्मसु सिद्धिदा || ८४ ||

इयन्तु ब्रह्मसावित्री यथा भवति वैदिकी |
तथैव तान्त्रिकी ज्ञेया प्रशस्तोभयकर्मणि || ८५ ||

अतोऽत्र कथितं देवि द्विजानां प्रवले कलौ |
गायत्र्यामधिकारोऽस्ति नान्यमन्त्रेषु कर्हिचित् || ८६ ||

ताराद्या कमलाद्या च वाग्भवाद्या यथाक्रमात् |
ब्राह्मणक्षत्रियविशां सावित्री कथिता कलौ || ८७ ||

द्विजादीनां प्रभेदार्थं शूद्रेभ्यः परमेश्वरि |
सन्ध्येयं वैदिकी प्रोक्ता प्रागेवाह्निककर्मणाम् || ८८ ||

अन्यथा शाम्भवैर्मार्गैः केवलैः सिद्धिभाग्भवेत् |
सत्यं सत्यं पुनः सत्यं सत्यमेतन्न संशयः || ८९ ||

______________________________

नियोजयसि प्रवर्तयसि || ८३ ||

अत्रोत्तरं श्रीसदाशिव उवाच सत्यमित्यादिभिः || ८४-८६ ||

ताराद्येत्यादि | कलौ युगे यथाक्रमात् क्रमेणैव
ब्राह्मणक्षत्रियविशान्ताराद्या प्रणवाद्या कमलाद्या श्रीं
बीजाद्या वाग्भवाद्या ऐं बीजाद्या सावित्री गायत्री कथिता || ८७ ||
द्विजादीनामिति | हे परमेश्वरि द्विजादीनां
ब्राह्मणादीनां शूद्रेभ्यः
प्रभेदार्थन्तान्त्रिकाणामाह्निककर्मणां प्रागेवेयं वैदिकी
सन्ध्या करणीया प्रोक्ता || ८८ || ८९ ||

______________________________
कालात्ययेऽपि सन्ध्येयं कर्तव्या देववन्दिते |
ओं तत्सत्ब्रह्म चोच्चार्य मोक्षेच्छुभिरनातुरैः || ९० ||

आसनं वसनं पात्रं शय्या यानं निकेतनम् |
गृह्यकं वस्तुजातञ्ज स्वच्छात् स्वच्छं प्रशस्यते || ९१ ||

समाप्याह्निककर्माणि स्वाध्यायं गृहकर्म वा |
गृहस्थो नियतं कुर्यान्नैव तिष्ठेन्निरुद्यमः || ९२ ||

पुण्यतीर्थे पुण्यतिथौ ग्रहणे चन्द्रसूर्ययोः |
जपं दानं प्रकुर्वाणः श्रेयसां निलयो भवेत् || ९३ ||

कलावन्नगतप्राणा नोपवासः प्रशस्यते |
उपवासप्रतिनिधावेकं दानं विधीयते || ९४ ||

कलौ दानं महेशानि सर्वसिद्धिकरं भवेत् |
तत्पात्रं केवलं ज्ञेयो दरिद्रः सत्क्रियान्वितः || ९५ ||

मासवत्सरपक्षाणामारम्भदिनमम्बिके |
चतुर्दश्यष्टमी शुक्ला तथैवैकादशी कुहूः || ९६ ||

निजजन्मदिनञ्चैव पित्रोर्मरणवासरः |
वैधोत्सवदिनञ्चैव पुण्यकालः प्रकीर्तितः || ९७ ||

______________________________

कालेत्यादि | हे देववन्दिते कालात्ययेऽपि
सन्ध्याविधानकालव्यत्ययेऽपि
अनातुरैर्जरादिनिमित्तकेनाऽपटुत्वेन
शून्यैर्मोक्षेच्छुभिर्मोक्षाकाङ्क्षिभिर्जनैः ओं तत्सद्ब्रह्मेति
ससुच्चार्येयं वैदिकी तान्त्रिकी च सन्ध्या कर्तव्या || ९० ||
गृह्यकं वस्तुजातम्गृहसम्बन्धि सर्वं वस्तु || ९१ ||
स्वाध्यायम्वेदाध्यायनम् || ९२ – ९५ ||

______________________________
गङ्गानदी महानद्यो गुरोः सदनमेव च |
प्रसिद्धं देवताक्षेत्रं पुण्यतीर्थं प्रकीर्तितम् || ९८ ||

त्यक्त्वा स्वाध्यायनं पित्रोः शुश्रूषान्दाररक्षणम् |
नरकाय भवेत्तीर्थं तीर्थाय व्रजतां नृणाम् || ९९ ||

न तीर्थसेवा नारीणां नोपवासादिकाः क्रियाः |
नैव व्रतानां नियमो भर्तुः शुश्रूषणं विना || १०० ||

भर्तैव योषितां तीर्थं तपो दानं व्रतं गुरुः |
तस्मात् सर्वात्मना नारी पतिसेवां समाचरेत् || १०१ ||

पत्युः प्रियं सदा कुर्यात् वचसा परिचर्यया |
तदाज्ञानुचरी भूत्वा तोषयेत्पतिबान्धवान् || १०२ ||

नेक्षेत्पतिं क्रूरदृष्ट्या श्रावयेन्नैव दुर्वचः |
नाप्रियं मनसा वापि चरेद्भर्तुः पतिव्रता || १०३ ||

कायेन मनसा वाचा सर्वदा प्रियकर्मभिः |
या प्रीणयति भर्तारं सैव ब्रह्मपदं लभेत् || १०४ ||

नान्यवक्त्रं निरीक्षेत नान्यैः सम्भाषणञ्चरेत् |
न चाङ्गं दर्शयेदन्यान् भर्तुराज्ञानुसारिणी || १०५ ||

______________________________

अथ जपदानविधावपेक्षितं पुण्यकालं पुण्यतीर्थञ्च
क्रमत आह मासेत्यादिभिः | कुहूः नष्टचन्द्रकलाऽमावास्या ||
९६ – ९९ ||
अथ स्त्रीधर्मानाह न तीर्थेत्यादिभिः सप्तभिः || १०० ||
सर्वात्मना सर्वप्रयत्नेन || १०१ ||

परिचर्यया सेवया || १०२ – १०५ ||

______________________________

तिष्ठेत्पित्रोर्वशे बाल्ये भर्तुः सम्प्राप्तयौवने |
वार्द्धक्ये पतिबन्धूनां न स्वतन्त्रा भवेत् क्वचित् || १०६ ||

अज्ञातपतिमर्यादामज्ञातपतिसेवनाम् |
नोद्वाहयेत् पिता बालामज्ञातधर्मशासनाम् || १०७ ||

नरमांसं न भुञ्जीयात् नराकृतिपशूंस्तथा |
बहूपकारकान् गाश्च मांसादान् रसवर्जितान् || १०८ ||

फलानि ग्राम्यवन्यानि मूलानि विविधानि च |
भूमिजातानि सर्वाणि भोज्यानि स्वेच्छया शिवे || १०९ ||

अध्यापनं याजनञ्च विप्राणां व्रतमुत्तमम् |
अशक्तौ क्षत्रियविशां वृत्तैर्निर्वाहमाचरेत् || ११० ||

राजन्यानाञ्च सद्वृत्तं संग्रामो भूमिशासनम् |
अत्राशक्तौ वणिग्वृत्तं शूद्रवृत्तमथाश्रयेत् || १११ ||

वाणिज्याशक्तवैश्यानां शूद्रवृत्तमदूषणम् |
शूद्राणां परमेशानि सेवावृत्तिं विधीयते || ११२ ||

______________________________

स्वतन्त्रा स्वाधीना || १०६ || १०७ ||
बहूपकारकानिति गोविशेषणेन तद्भोजननिषेधे
हेतुर्दर्शितः | मांसादान् मांसभक्षकान् गृध्रादीन् |
रसवर्जितान् आस्वादशून्यान् || १०८ || १०९ ||
अथ ब्राह्मणवृत्तमाह अध्यापनमित्यादि || ११० ||
अथ क्षत्रियवृत्तमाह राजन्यानामित्याद्येकेन | अत्र
संग्रामभूमिशासनरूपे सद्वृत्ते || १११ ||
अथ वैश्यानां शूद्राणाञ्च वृत्तमाह
वाणिज्येत्यादिनैकेन | वैश्यानामपि वाणिज्यमुत्तमं वृत्तम् || ११२
||

______________________________
सामान्यानां तु वर्णानां विप्रवृत्त्यन्यवृत्तिषु |
अधिकारोऽस्ति देवेशि देहयात्राप्रसिद्धये || ११३ ||

अद्वेष्टा निर्ममः शान्तः सत्यवादी जितेन्द्रियः |
निर्मत्सरो निष्कपटः स्ववृत्तौ ब्राह्मणो भवेत् || ११४ ||

अध्यापयेत् पुत्रबुद्ध्या शिष्यान् सन्मार्गवर्तिनः |
सर्वलोकहितैषी स्यात् पक्षपातविनिर्मुखः || ११५ ||

मिथ्यालापमसूयाञ्च व्यसनाप्रियभाषणम् |
नीचैः प्रसक्तिं दम्भञ्च सर्वथा ब्राह्मणस्त्यजेत् || ११६ ||

युयुत्सा गर्हिता सन्धौ सम्मानैः सन्धिरुत्तमा |
मृत्युर्जयो वा युद्धेषु राजन्यानां वरानने || ११७ ||

अलोभी स्यात्प्रजावित्ते गृह्णीयात्सम्मितं करम् |
रक्षन्नङ्गीकृतं धर्मं पुत्रवत्पालयेत्प्रजाः || ११८ ||

न्यायं युद्धं तथा सन्धिं कर्माण्यन्यानि यानि च |
मन्त्रिभिः सह कुर्वीत विचार्य सर्वथा नृपः || ११९ ||

______________________________
अथ वर्णसङ्कराणां वृत्तमाह
सामान्यानामित्यादिनैकेन || ११३ ||
अथ ब्राह्मणधर्मानाह अद्वेष्टेत्यादिभिः | निर्ममः
देहादिविषयकममताशून्यः | शान्तः संयतचित्तः || ११४ ||
११५ ||
मिथ्येत्यादि | असूयाम् गुणेषु सत्स्वपि परस्मिन्
दोषारोपणम् | व्यसनम् द्यूतादिकर्म | दम्भम्
स्वनिष्ठबहुमान्यत्वनिमित्तकचित्तसमुन्नतिम् || ११६ ||
अथ राजन्यधर्मानाह युयुत्सेत्यादिभिः | हे वरानने
अति प्रशंसनीयवदने राजन्यानां क्षत्रियाणां सन्धौ
संमेलने सति युयुत्सा युद्धेच्छा गर्हिता निन्दिता

______________________________

धर्मयुद्धेन योद्धव्यं न्यायदण्डपुरस्क्रियाः |
करणीया यथाशास्त्रं सन्धिं कुर्याद् यथाबलम् || १२० ||

उपायैः साधयेत् कार्यं युद्धं सन्धिञ्च शत्रुभिः |
उपायानुगताः सर्वा जयक्षेमविभूतयः || १२१ ||

स्यान्नीचसङ्गाद्विरतः सदा विद्वज्जनप्रियः |
धीरो विपत्तौ दक्षश्च शीलवान् सम्मितव्ययी || १२२ ||

निपुणो दुर्गसंस्कारे शस्त्रशिक्षाविचक्षणः |
स्वसैन्यभावान्वेषी स्यात् शिक्षयेद्रणकौशलम् || १२३ ||

न हन्यान्मूर्च्छितान् युद्धे त्यक्तशस्त्रान् पराङ्मुखान् |
वलानीतान् रिपून् देवि रिपुदारशिशूनपि || १२४ ||

जयलब्धानि वस्तूति सन्धिप्राप्तानि यानि च |
वितरेत्तानि सैन्येभ्यो यथायोग्यविभागतः || १२५ ||

शौर्यं वृत्तञ्च योद्धॄणां ज्ञेयं राज्ञा पृथक् पृथक् |
बहुसैन्याधिपं नैकं कुर्यादात्महिते रतः || १२६ ||

______________________________

भवेत् | सन्धिस्तु तेषां सम्मानैरेवोत्तमो भवेत् | तेषां युद्धेषु
तु मृत्युरेव वा जय एव वा उत्तमो भवेत् नतु
पलायनादिकमित्यर्थः || ११७ – ११९ ||
पुरस्क्रिया सत्कारः | यथाबलम् बलमनतिक्रम्य
बलपूर्वकमित्यर्थः || १२० || १२१ ||
विरतः विरक्तः | धीरो धैर्यवान् | दक्षोऽनलसः || १२२ ||
निपुण इत्यादि | दुर्गसंस्कारे दुःखेन गच्छति विपक्षो यत्र
तद्दुर्गम् पर्वतपरिखाप्राकारादिभिः दुर्गमं नगरम् तस्य
संस्कारे || १२३ || १२४ ||

______________________________नैकस्मिन् विश्वसेद्राजा नैकं न्याये नियोजयेत् |
साम्यं क्रीडोपहासञ्च नीचैः सह विवर्जयेत् || १२७ ||

बहुश्रुतः स्वल्पभाषी जिज्ञासुर्ज्ञानवानपि |
बहुमानोऽपि निर्दम्भो धीरो दण्डप्रसादयोः || १२८ ||

स्वयं वा चरदृष्ट्या वा प्रजाभावान् विलोकयेत् |
एवं स्वजनभृत्यानां भावान् पश्येन्नराधिपः || १२९ ||

क्रोधाद्दम्भात्प्रमादाद्वा सम्मानं शासनं तथा |
सहसा नैव कर्तव्यं स्वामिना तत्त्वदर्शिना || १३० ||

सैन्यसेनाधिपामात्यवनितापत्यसेवकाः |
पालनीयाः सदोषाश्चेत्दण्ड्या राज्ञा यथाविधि || १३१ ||

उन्मत्तानसमर्थांश्च बालांश्च मृतबान्धवान् |
ज्वराभिभूतान्वृद्धांश्च रक्षयेत्पितृवन्नृपः || १३२ ||

वैश्यानां कृषिवाणिज्यं वृत्तं विद्धि सनातनम् |
येनोपायेन लोकानां देहयात्रा प्रसिद्धति || १३३ ||

______________________________

वितरेत् दद्यात् || १२५ – १२७ ||
बहुश्रुत इत्यादि | बहुमानोऽपि भूरिसम्मानोऽपि राजा
निर्दम्भो भूरिसम्माननिमित्तकचित्तसमुन्नतिशून्यो भवेत् || १२८ ||
स्वयंवेत्यादि | चरदृष्ट्या अन्यतत्त्वानुसन्धानप्रवीणो
गूढपुरुषश्चरः तद्रूपया दृष्ट्या | प्रजाभावान्
प्रजानामभिप्रायान् चेष्टा वा || १२९ ||
दम्भात् राज्यादिनिमित्तकाच्चित्तौत्सुक्यात् || १३० || १३१ ||
मृतबान्धवान् मृता बान्धवा येषां तथाभूतान् || १३२ ||
अथ वैश्याचारान् वक्तुमुपक्रमते वैश्यानामित्यादिभिः |
येन कृषिवाणिज्यकर्मरूपेणोपायेन | देहयात्रा शरीरनिर्वाहः ||
१३३ ||

______________________________अतः सर्वात्मना देवि वाणिज्यकृषिकर्मसु |
प्रमादव्यसनालस्यं मिय्याशाठ्यं विवर्जयेत् || १३४ ||

निश्चित्य वस्तु तन्मूल्यमुभयोः सम्मतौ शिवे |
परस्पराङ्गीकरणं क्रयसिद्धिस्ततो भवेत् || १३५ ||

मत्तविक्षिप्तबालानामरिग्रस्तनृणां प्रिये |
रोगविभ्रान्तबुद्धीनामसिद्धौ दानविक्रयौ || १३६ ||

क्रयसिद्धिरदृष्टानां गुणश्रवणतो भवेत् |
विपर्यये तद्गुणानामन्यथा भवति क्रयः || १३७ ||

कुञ्जरोष्ट्रतुरङ्गाणां गुप्तदोषप्रकाशनात् |
वर्षातीतेऽपि तत्क्रेयमन्यथा कर्तुमर्हति || १३८ ||

धर्मार्थकाममोक्षाणां भाजनं मानवं वपुः |
अतः कुलेशि तत्क्रेयो न सिद्धेन्मम शासनात् || १३९ ||

यवगोधूमधान्यानां लाभो वर्षे गते प्रिये |
युक्तश्चतुर्थो धातूनामष्टमः परिकीर्तितः || १४० ||

ऋणे कृषौ च वाणिज्ये तथा सर्वेषु कर्मसु |
यद्यदङ्गीकृतं मर्त्यैस्तत्कार्यं शास्त्रसम्मतम् || १४१ ||

______________________________

सर्वात्मना सर्वप्रकारेण || १३४ ||
निश्चित्येत्यादि | निश्चित्य निर्णीय | तन्मूल्यम्निश्चितवस्तुमूल्यमपि निश्चित्य | उभयोः विक्रेतृक्रयकारकयोः ||
१३५ || १३६ ||
अदृष्टानाम् वस्तूनाम् | विपर्यये वैपरीत्ये || १३७ || १३८ ||
तत्क्रेयः मानववपुःक्रेयः || १३९ ||
उत्तमर्णेन मूलधनादधिकं ग्राह्यं लाभः || १४० || १४१
||

______________________________

दक्षः शुचिः सत्यभाषी जितनिद्रो जितेन्द्रियः |
अप्रमत्तो निरालस्यः सेवावृत्तौ भवेन्नरः || १४२ ||

प्रभुर्विष्णुसमो मान्यस्तज्जाया जननीसमा |
मान्यास्तद्बान्धवा भृत्यैरिहामुत्र सुखेप्सुभिः || १४३ ||

भर्त्रुर्मित्राणि मित्राणि जानीयात्तदरीनरीन् |
सभीतिः सर्वदा तिष्ठेत्प्रभोराज्ञां प्रतीक्षयन् || १४४ ||

अपमानं गृहच्छिद्रं गुप्त्यर्थं कथितञ्च यत् |
भर्तुर्ग्लानिकरं यच्च गोपयेदतियत्नतः || १४५ ||

अलोभः स्यात्स्वामिधने सदा स्वामिहिते रतः |
तत्सन्निधावसद्भाषं क्रीडां हास्यं परित्यजेत् || १४६ ||

न पापमनसा पश्येदपि तद्गृहकिङ्करीः |
विविक्तशय्यां हास्यञ्च ताभिः सह विवर्जयेत् || १४७ ||

प्रभोः शय्यासनं यानं वसनं भाजनानि च |
उपानद्भूषणं शस्त्रं नात्मार्थं विनियोजयेत् || १४८ ||

क्षमां कृतापराधश्चेत्प्रार्थयेद्यत्नतः प्रभोः |
प्रागल्भ्यं प्रौढवादञ्च साम्याचारं विवर्जयेत् || १४९ ||

______________________________

अथ सेवकधर्मानाह दक्ष इत्यादिभिः | दक्षः
आत्मकार्येषु चतुरः | शुचिः स्वच्छः | अप्रमत्तः निजकार्येषु
सावधानः || १४२ – १४६ ||
न पापेत्यादि | पापमनसा तस्य स्वामिनो गृहकिङ्करीरपि न
पश्येत् का वार्ता तत्पत्नीपुत्र्यादीनाम् | विविक्तशय्याम्
रहःशयनम् | ताभिः स्वामिगृहकिङ्करीभिः || १४७ || १४८ ||
प्रागल्भ्यम् धार्ष्ट्यम् || १४९ ||

______________________________
सर्वे वर्णाः स्वस्ववर्णैर्ब्राह्मोद्वाहं तथाऽशनम् |
कुर्वीरन् भैरवीचक्रात्तत्त्वचक्रादृते शिवे || १५० ||

उभयत्र महेशानि शैवोद्वाहः प्रकीर्तितः |
तथाऽदाने च पाने च वर्णभेदो न विद्यते || १५१ ||

Translation

After hearing of the various forms of Dharma, Bhavani, Mother of the worlds, Destructress of all worldly bonds,  spoke again to Shankara (1). Shri Devi said: I have heard of the different Dharmma, which  bring happiness in this world and the next, and bestow piety, wealth, fulfilment  of desire, ward off danger, and are the cause of union with the Supreme (2). I wish now to hear  of the castes and of  the stages of life. Speak in Thy kindness, O Omnipresent One! of  these, and of the mode of life which should be observed therein (3). Shri Sadashiva said: O Thou of auspicious Vows! in the Satya and other Ages there were four castes; in each of these were four stages of life, and the  rules of conduct varied according to the caste and stages of  life. In the Kali Age, however, there are five castes–namely, Brahmana, Kshatriya, Vaishya, Shudra, and Samanya. Each of these five castes, O Great Queen! have two stages of life. Listen, then, Adye!  whilst I narrate to  Thee their mode of  life, rites, and duties (4-6). I have already spoken  to Thee of the incapacity of men born in the Kali Age. Unused as they are to penance, and devoid of learning in the Vedas, shortlived, and incapable of strenuous effort,  how can they endure bodily labour?  (7). O Beloved! there is in the Kali Age no  Brahmacharya nor Vanaprastha. There are two stages only, Grihastha and Bhikshuka (8).  O Auspicious One! In the Kali Age the householder should in all his acts be guided  by the rules of the Agamas. He will never attain success by other ways (9). And, O Devi! at the stage of the mendicant the carrying of the staff is not permitted, since, O Thou of Divine Knowledge! both that and other practices are Vedic (10). In the Kali Age, O Gentle One! the adoption of the life of an Avadhuta, according to the Shaiva rites, is in  the Kali Age equivalent  to the entry into the life of a Sannyasin (11). When the Kali Age is  in full sway, the Vipras and the other castes have equal right to enter  into both these stages of life  (12) The purificatory rites of all are to be according to  the rules ordained  by Shiva, though  the particular practices of the Vipras and other castes vary (13). A man becomes a householder the moment he is  born. It is by Sangskara that he enters upon any of the other stages of life. For this  reason, O Great Queen! One should first be a householder, following the rules of that mode  of life (14). When, however, one is freed of worldly desires by the knowledge of the Real, it is then that one should abandon all and seek refuge in the life of an ascetic (15). In childhood one should acquire knowledge; in youth, wealth and wife. The wise man in middle age will devote himself to acts of religion, and in his old age he should retire from  the world (16). No one should retire from the world who has  an old father or mother, a devoted and chaste wife, or young and helpless children (17). He who becomes an ascetic, leaving mothers, fathers, infant children, wives, agnates and cognates, is guilty of a great sin (18). He who becomes a mendicant without first satisfying the need of his own parents and relatives is guilty of  the sins of  killing  his father and mother, a  woman, and a Brahmana (19). The Brahmans and men of other castes  should perform  their  respective purificatory rites according to the ordinances laid down by  Shiva. This is the rule in the Kali Age (20). Shri Devi said: O Omnipresent One! tell Me what is the rule of life for the householder and mendicant, and what are the purificatory rites for the Vipras and other castes (21). Shri Sadashiva said: The state of an householder is  for all the descendants of Manu the first duty. I shall, therefore, first speak of it, and do Thou listen to Me, O Lady of the Kaulas (22). A householder should be devoted to the contemplation of Brahman and possessed of the knowledge of Brahman, and should consign whatever he  does to Brahman (23). He should not tell an untruth, or practise deceit,  and  should ever be engaged in the worship of the Devatas and guests (24). Regarding his  father and mother as two visible incarnate deities, he should ever and by every means  in his power serve them  (25). O Shiva! O Parvati! if the mother and father are pleased, Thou too art pleased. and the Supreme Being is propitious to him (26). O Primeval  One! Thou art the Mother of the Worlds, and the Supreme Brahman is the Father; what better  religious act can there be than that  which pleases You both?  (27). According to their  requirements, one should offer seats, beds, clothes, drink, and food to mother and father. They should always be spoken to in a gentle voice,  and their children’s demeanour should ever be agreeable to them. The good son who ever obeys the behests of his mother  and father hallows the family (28-29). If one desires one’s own welfare, all arrogance, mockery, threats, and angry words should be avoided in the parents’ presence (30). The son who is obedient to his parents should, out of reverence to them, bow to them and  stand up when he sees them, and should not take his seat without their permission (31). He who, intoxicated with the pride of learning or wealth, slights his parents, is beyond the  pale of all Dharma, and goes to a terrible Hell (32). Even if the vital breath were to  reach his throat, the householder should not eat without first feeding his mother, father, son, wife, guest, and brother (33). The man who, to the deprivation of his elders  and equals, fills his own belly  is despised in this world, and goes to Hell in the next (34). The householder should cherish his wife, educate his children, and support his kinsmen and friends. This is the supreme eternal duty (35). The body is nourished by the mother. It originates  from the father. The kinsmen, out of love, teach. The man, therefore, who forsakes them  is  indeed vile (36). For their sake should an hundred pains be undergone. With all one’s ability they should be pleased. This is the eternal duty (37). That man who in this world turns his mind to Brahman and adheres faithfully to the truth is above all a man of  good deeds, and knows the Supreme, and is blest in all the worlds (38). The householder should never punish his wife, but should cherish her like a mother. If she is virtuous  and devoted to her husband, he should never forsake her even in times of greatest misfortune (39). The wise man, whilst his own wife is living, should never with wicked intent touch another woman, otherwise he will go to hell (40). The wise man should not, when in  a private place, live and sleep or lie down close to other men’s wives. He should avoid all improper speech and braggart boldness in their presence (41). By riches, clothes, love, respect, and pleasing words should one’s wife be satisfied. The husband should never do  anything displeasing to  her (42). The wise man should not send his wife to any festival, concourse of people, pilgrimage, or to another’s house, except she be attended by his son or an inmate of his own house (43).
O Maheshvari! that man whose wife is both faithful and happy is surely looked upon as if he had performed all Dharma, and is truly Thy favourite also (44). A father should fondle and nurture his sons until their fourth  year,  and then until their sixteenth they should be taught learning and their duties (45). Up  to their twentieth year they should be kept engaged in household duties, and thenceforward, considering them  as equals, he should ever show affection towards them  (46). In the same  manner a daughter should be cherished and educated with great care, and then given away with money and jewels to a wise husband (47). The householder should thus also cherish and protect his brothers and sisters and their children, his kinsmen, friends, and servants  (48). He should also maintain his fellow worshippers, fellow-villagers, and guests, whether ascetics or others (49). If the wealthy householder does not so act, then  let him  be known as a beast,  a sinner, and one despised in the worlds (50). The householder should not  be inordinately addicted to sleep, idling, care for the body, dressing his hair, eating or drinking, or attention to his clothes (51). He should be moderate as to  food, sleep, speech, and  sexual intercourse, and be sincere, humble, pure, free from  sloth, and persevering (52). Chivalrous to his foes, modest before his friends, relatives, and elders, he should neither respect  those who deserve censure nor slight those who are worthy of respect (53).  Men  should only  be admitted to his trust and confidence after association with them and observation of their  nature, inclination, conduct, and friendly character (54). Even an  insignificant enemy should be feared, and one’s own power should be disclosed only at  the proper time. But on no account should one deviate from  the path of duty (55). A religious man should not speak of his own fame and prowess, of what has been told him in  secret, nor of the good that he has done for others (56). A  man of  good name should not engage in  any quarrel with an unworthy motive, nor when defeat is certain, nor with those who are superior or  inferior to himself He should diligently earn knowledge, wealth, fame, and religious merit, and avoid all vicious habits, the company of the wicked, falsehood, and treachery (58). Ventures should be undertaken according to the circumstances and one’s condition in life, and actions should be done according to their season. Therefore, in everything that a man does he should first consider whether the circumstances and time are suitable (59). The householder should employ himself in the acquisition of what is necessary and in the protection of the same. He should be judicious, pious, good to  his friends. He should be moderate in speech and laughter, in particular  in the presence of those entitled to his reverence (60). He should hold his senses under control, be  of cheerful disposition, think of what is good, be of firm  resolve, attentive,  far-sighted, and discriminating in the use of his senses (61). The wise householder’s speech should be truthful, mild, agreeable, and salutary, yet pleasing, avoiding both self-praise and the disparagement of  others (62). The man  who has dedicated tanks, planted trees, built rest-houses on the roadside, or bridges, has conquered the three worlds (63). That man who  is the happiness of his mother and father, to whom  his friends are devoted, and whose  fame  is sung by men, he is the conqueror of the three worlds (64). He whose aim  is truth, whose charity is ever for the poor, who has mastered lust and anger, by him  are the three worlds conquered (65). He who covets not others’ wives or goods, who is free of deceit and envy, by him  the three worlds are conquered (66). He who is not afraid in battle nor to go to  war when there is need, and who dies in battle undertaken for a sacred  cause, by him  the three worlds are conquered (67). He whose soul is free from  doubts, who  is devoted to and a faithful follower of  the ordinances of Shiva, and remains under My  control, by him  the three worlds are conquered (68). The wise man who in his conduct with his fellow-men looks with an equal eye upon friend and foe, by him are  the three worlds conquered (69). O Devi! purity is of two kinds, external and internal. The dedication of oneself to Brahman is known as internal purity (70), and the cleansing of the impurities of the body by water or ashes, or any other matter which cleanses  the body, is called external purity (71). O Dearest One! the waters of Ganga, or of  any other river, tank, pond,  well, or pool, or of the celestial Ganga, are equally purifying (72). O  Thou of auspicious Vows! the ashes from  a place of sacrifice and  cleansed earth are excellent, and  the skin of an antelope and grass are as purifying as earth  (73). O Auspicious One! what  need is there  to say more about purity and impurity?  Whatever purifies  the mind that the householder may do (74). Let there be external purification upon awakening from  sleep, after sexual intercourse, making water, voiding the bowels, and at the close of a meal, and whenever dirt of any kind has been touched (75). Sandhya, whether Vaidika or Tantrika should  be performed thrice daily, and according as the worship changes so does its service (76). The worshippers of the Brahma-Mantra have performed their Sandhya when they have made japa of the Gayatri, realizing within themselves the identity of  the Gayatri and Brahman (77). In the case of those who are not Brahma-worshippers, Vaidika Sandhya consists of the worship of and offering of oblations to the Sun and the recitation of the Gayatri (78). O Gentle One! In all daily  prayers recitation should be done  one thousand and eight or a hundred and eight or ten times  (79). O Devi! the Shudras  and Samanyas may observe any of the rites proclaimed by the Agamas, and by these they attain that which they desire (80). The three times of performance (of Sandhya) are at sunrise,  at noon, and at sunset (81). Shri Devi said: Thou hast Thyself said, O Lord! that when the Kali Age is in full sway for all castes, commencing with the Brahmins, Tantrika  rites are alone appropriate. Why, then, dost Thou restrict the Vipras to Vedic rites?  It behoveth Thee to  explain this fully to Me (8283). Shri Sadashiva said: O Thou Who knowest the essence  of all things, truly hast  Thou spoken. In the Kali Age all observances bear the fruit of enjoyment and liberation when done according to the rites of the Tantras (84). The Brahma-Savitri, though known as Vaidika, should be called Tantrika also, and is appropriate  in both observances (85). It  is, therefore, O Devi! that I have said that when the Kali Age is in full sway, the twice-born shall alone be entitled  to the Gayatri, but not the other  Mantras  (86). In the Kali Age the Savitri should be said by the Brahmans, preceded by the Tara, and by  the  Kshatriyas and Vaishyas, preceded by the Kamala and Vagbhava Vijas respectively  (87). In order, O Supreme Devi! That a distinction may be drawn between the twice-born and the  Shudras, the daily duties are directed to be  preceded by  Vaidika Sandhya (88).  Success, however, may also be attained by the mere following of the ordinances of Shambhu. This is verily true, and I repeat it is true and very true, and there is no doubt about  it (89). O Adored of the Devas! even if the stated time for the saying  of the daily prayer  is past, all who desire emancipation and  are not prevented by sickness or weakness should say, “om the Ever-existent Brahman”
(90). The seat, clothes, vessels, bed, carriages, residence,  and household furniture of the worshipper should be as clean as possible (91). At  the close of the daily prayers the householder should keep himself occupied with household duties  or the study of the Vedas; he should never remain idle (92). In  holy places, on holy days, or when the Sun or Moon is in eclipse, he should do inward recitation, and give alms, and thus become  the abode of all that is good (93). In the Kali Age life is dependent on the food that is eaten, fasting is therefore not recommended, in lieu of it, the giving of alms is ordained (94). O Great Queen! in the Kali Age alms are efficacious in the accomplishment of all things. The proper objects of such alms are the poor devoted to meritorious  acts (95). O Mother! the first days of the month, of the year, of the lunar half-months,  the fourteenth day of the lunar half-month, the eighth day of the light half of the lunar month, the eleventh day of the lunar half month, the new moon, one’s birthday, the anniversary of one’s father’s death, and days fixed as those of festivals, are holy days (96-97). The River Ganges and all the great Rivers, the house of the religious Teacher, and the places of the Devas are holy places. But for  those who, neglecting the study of the Veda, the service of  mother and father, and the  protection of their wife, go to places of pilgrimage, such holy places are changed to hell (98-99). For women there is no necessity to go on pilgrimage, to fast, or to do other like acts, nor is there any need to perform  any devotion except that which consists in the service of their husband (100). For a woman her husband is a place of pilgrimage, the performance of penance, the giving  of alms, the carrying out of vows, and her spiritual teacher. Therefore should a woman devote herself to the service of her husband with her whole self (101). She should ever by words and deeds of devotion act for the pleasure of  her husband, and, remaining faithful to his behests, should please his  relations and friends (102). A woman whose husband is her  vow  should not look at him  with hard eyes, or utter hard words before him. Not even in her thought should she do anything which is displeasing to her husband (103). She who by body, mind, and word, and by pleasant acts, ever pleases her husband, attains to the  abode of Brahman (104). Remaining ever faithful to the wishes of her husband, she should not look upon the face of other men, or have converse with them, or uncover her body before them  (105). In childhood she should remain under the control of her parents, in  her youth of her husband, and in her old age of the friends and relatives of her husband. She should never be independent (106). A father should not marry his daughter if  she does not know her duty to a husband and how to serve him, also the other rules of woman’s  conduct (107). Neither the flesh of human beings, nor the animals resembling them, nor the flesh of the cow, which is serviceable in various ways, nor  the flesh of carnivorous animals, nor such meat as is tasteless, should  be eaten (108). Auspicious One!  fruits and roots of various kinds whether grown in villages or jungles,  and all that is grown in the ground, may be eaten at pleasure (109). Teaching and the performance of sacrifices are the proper duties of a Brahmana. But if he be incapable of these, he may earn his  livelihood by following the profession of a Kshatriya or Vaishya (110). The proper occupation of a Rajanya is  that of fighting and ruling. But if he be incapable of these,  he may earn his livelihood by following the profession of a Vaishya or Shudra (111). If  a Vaishya cannot trade, then for him  the following of the profession of a Shudra involves no blame. For a Shudra, O Sovereign Queen! service is the prescribed means of  livelihood (112). O Devi! members of the Samanya class may for their maintenance follow all occupations except such as are specially reserved for the Brahmana (113). The latter, void of hate  and attachment, selfcontrolled, truthful, the conqueror of his senses, free of envy and all guile, should pursue his own avocations (114). He should ever be  the same  to, and the well-wisher of, all men, and teach his well-behaved pupils as if they  were his own sons (115). He should ever avoid falsehood, detraction, and vicious habits,  arrogance, friendship for low persons, the pursuit of low objects, and the use of language  which gives offence (116). Where peace is possible, avoid war. Peace with honour is excellent. O Adorable Face! for the Rajanya it should be either death or victory in battle (117). A  man of  the kingly caste should not covet the wealth of his subjects, or levy excessive taxes, but, being faithful to his promises, he should ever in the observance of  his duty protect his subjects as though they were his own children (118). In government, war,  treaties, and other affairs of State the King should take the advice of his Ministers (119). War should be carried on in accordance with Dharmma. Rewards and punishments should be awarded justly and in accordance with the Shastras. The best treaty should be concluded which his power allows (120). By stratagem should the end desired be attained. By the same means should wars be conducted and treaties concluded. Victory, peace, and prosperity follow stratagem  (121). He should ever avoid the  company of the low, and be good to the learned. He should be of a calm  disposition judicious of action in  time of trouble, of good conduct and reasonable in his expenditure (122). He should be an expert in the maintenance of  his forts, well trained in the use of arms.  He should ever ascertain the disposition of his  army, and teach his soldiers military tactics (123). O Devi he should not in battle kill  one who is stunned, who has surrendered his arms, or is a fugitive, nor those of  his enemies whom  he has captured nor their wives or children (124). Whatever is acquired either  by victory or treaty  should be distributed amongst the soldiers in shares  according to merit (125). The King should make known to himself the character and courage of each of his warriors, and if he would care for his interests he should not place a large army  under the command of a single officer (126). He should  not put his trust in any single person, nor place one man in charge of the administration,  nor treat his inferiors as equals, nor be familiar with them  (127). He should  be very learned, yet not garrulous; full of knowledge, yet anxious to learn; full of honours,  yet without arrogance. In awarding both reward and punishment he should be discriminating (128). The King should either himself or through his spies watch his subjects, kinsmen, and servants (129). A wise master should not either honour or degrade anyone in a fit of passion or arrogance and without due cause (130). Soldiers, commanders, ministers, wife, children, and servitors he should protect. If guilty, they should be  punished according to their deserts (131).  The King should protect, like a father, the insane, incapable, children and orphans, and those who are old and infirm  (132). Know that agriculture and trade are the appropriate callings of the Vaishya. It is by agriculture and  trade that man’s body is maintained (133). Therefore, O Devi! in agriculture and trade all negligence, vicious habits,  laziness, untruth, and deceit should be avoided  with the  whole soul (134). Shiva! when both buyer and seller are agreed as to the object of sale  and the price thereof, and mutual promises have been made, then the purchase becomes complete (135). O  Dearest One! the sale or
gift of property by one who is a lunatic, out  of his senses, under age, a captive, or enfeebled by disease, is invalid (136). The  purchase of things not  seen is concluded by hearing the description thereof.  If the article be found to differ from  its description, then the purchase is set aside (137).  The sale of an elephant, a camel, and a horse is effected by the description of the animal. The sale is, however, set aside if the animal does not answer its description  (138). If in the purchase of  elephants, camels, and horses a latent vice becomes patent  within the course of a year  from  the date of sale, then the purchase is set aside, but not after the lapse of one year (139). O Devi of the Kulas! the human body is the receptacle of piety,  wealth, desires, and final liberation.  It should therefore never be the subject of purchase; and such a purchase  is by reason of My commands invalid (140). O Dear One! in the borrowing of barley, wheat, or paddy, the profit  of the lender at the end of the year is laid down to be a fourth of  the quantity lent, and in the case of the loan of metals one-eighth (141). In monetary transactions, agriculture, trade, and in all other transactions, men should ever carry out their  undertakings. This is approved by the laws (142). A servant should be skilful, clean, wakeful, careful and alert, and possess his senses under control (143). He should, as he desires happiness in this and the next world, regard his master as if he  were Vishnu Himself, his master’s wife; his own mother, and respect his master’s kinsmen and friends (144). He should know his  master’s friends to be his friends, and his master’s enemies to  be his enemies and should ever remain in respectful attendance upon his master, awaiting his orders (145). He should carefully conceal his master’s dishonour, the family dissensions, anything said in private or which would disgrace his master (146). He should not  covet the wealth of his master, but remain ever devoted to his good. He should not make  use of bad words or laugh or play in his masters presence (147). He should not, with  lustful mind, even look at the maidservants in his master’s house, or lie down with them, or  play with them in secret (148). He should not use his master’s bed, seat, carriages, clothes, vessels, shoes, jewels, or weapons (149). If guilty, he should beg the forgiveness of  his master. He should not be forward, impertinent, or attempt to place himself on  an equal footing with his master (150). Except when in the Bhairavi-chakra or Tattva-chakra persons of  all castes should marry in their caste according to the Brahma form, and should eat with their own  caste people (151). O Great Queen! in these two circles,  however, marriage in the Shaiva form  is ordained, and as regards eating and drinking, no caste distinctions exist (152).

Animesh’s blog