वेताल भैरव मंत्र

image

ध्यान

ज्वालाकेशं त्रिनेत्रं भुजगपति महाभीषणं मुण्डमालं कर्त्रीं कपालं डमरुमथ
महानीलशूलं दधानम् ||
वीणां वाद्य प्रवीणामुरसि विनिहितां वादयन्तं भुजाभ्यां वन्दे वेतालमुद्यद्दिनकर सदृशं नाट्य
लग्नं हसन्तम् ||

प्रार्थना

ज्वालाकचं भुजगभूषिणमुग्ररूपं त्र्यक्षं भयापहममित्त्र भयप्रदं च ||
वीणान्भवं भुजयुगेन च कारयन्तं वेताल राजमहमेव सदा नमामि ||

अस्य श्रीवेताल मन्त्रस्य | रुद्र ऋषिः अनुष्टप्छन्दः | श्रीवेताल भैरवो देवता | ह्रीं बीजं श्रीं
शक्तिः ॐ कीलकम् जपे विनियोगः |

गायत्री

तत्पुरुषाय विद्महे | घोररूपाय धीमहि तन्नो वेतालः प्रचोदयात् ||

मन्त्र

ॐ ह्रीं श्रीं हं हं ह्स्र्क्ष्म्ल्व्यूं सर्वसिद्धिं कुरु कुरु ॐ ह्रीं श्रीं वां वेताल भैरवाय नमः
स्वाहा ||

मन्त्रडामरिका मन्त्र

अथ मन्त्रडामरिका

Rare is path of tantra and followers of dAmara tantra. What place mantramAtrikas have to samayAcharIns same place mantradAmarikA have to dAmarIns.She is clan deity of dAmarara followers ( dAmarIns ).She is always worshipped in shamshAna with secrete five M’s , additionally she is paraprayoga bhakshinI who protects dAmarIns.

image

॥ अथ ध्यानम् ॥

गजचर्मतुम्बबीणौ त्रिशूलटङ्कोध्वजं च गृद्ध्रस्य | नरमुण्ड हृत्सरोजे च्छुरिकाखड्गौ
कपालखट्वाङ्गौ ||१
द्वाभ्यां द्वाभ्यां दधतीं पाणिभ्यां कोकिलालिकुलमालाम् | खरसूकरमुखरूपस्तन गतपाणि
द्वयामथ द्वाभ्याम् ||२
दधती मन्त्र त्रोटनं मध्यासितस्वसित महाप्रेतम् |अष्टादशबाहुलतां कृशमूर्तिं विकृत
दंष्ट्रोग्राम् ||३
फणिभूषिणां प्रदीप्तां प्रणौम्यहं मन्त्रडामरिकाम् ||३•१

॥ मूल मन्त्र ॥

ॐ फः फः हा हा ख ख ख ख
खा हि हि सर्वमन्त्रान्ग्रस ग्रस परकृत्याखर्खोदवश्या कर्षण विद्वेषमारणोच्चाटनादिकान्नाशय नाशय ह्रीं फ्रें फ्रें फुः फुः फुः फट् फुः फट् नमः स्वाहा ॥

निहन्ति स्मृतमात्रैव मन्त्रडामरिका ततः || अनेन मन्त्रजपेन मन्त्र डामरिका प्रीतास्तु ||