मन्त्रडामरिका मन्त्र

अथ मन्त्रडामरिका

Rare is path of tantra and followers of dAmara tantra. What place mantramAtrikas have to samayAcharIns same place mantradAmarikA have to dAmarIns.She is clan deity of dAmarara followers ( dAmarIns ).She is always worshipped in shamshAna with secrete five M’s , additionally she is paraprayoga bhakshinI who protects dAmarIns.

image

॥ अथ ध्यानम् ॥

गजचर्मतुम्बबीणौ त्रिशूलटङ्कोध्वजं च गृद्ध्रस्य | नरमुण्ड हृत्सरोजे च्छुरिकाखड्गौ
कपालखट्वाङ्गौ ||१
द्वाभ्यां द्वाभ्यां दधतीं पाणिभ्यां कोकिलालिकुलमालाम् | खरसूकरमुखरूपस्तन गतपाणि
द्वयामथ द्वाभ्याम् ||२
दधती मन्त्र त्रोटनं मध्यासितस्वसित महाप्रेतम् |अष्टादशबाहुलतां कृशमूर्तिं विकृत
दंष्ट्रोग्राम् ||३
फणिभूषिणां प्रदीप्तां प्रणौम्यहं मन्त्रडामरिकाम् ||३•१

॥ मूल मन्त्र ॥

ॐ फः फः हा हा ख ख ख ख
खा हि हि सर्वमन्त्रान्ग्रस ग्रस परकृत्याखर्खोदवश्या कर्षण विद्वेषमारणोच्चाटनादिकान्नाशय नाशय ह्रीं फ्रें फ्रें फुः फुः फुः फट् फुः फट् नमः स्वाहा ॥

निहन्ति स्मृतमात्रैव मन्त्रडामरिका ततः || अनेन मन्त्रजपेन मन्त्र डामरिका प्रीतास्तु ||

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s