अथ मन्त्रडामरिका
Rare is path of tantra and followers of dAmara tantra. What place mantramAtrikas have to samayAcharIns same place mantradAmarikA have to dAmarIns.She is clan deity of dAmarara followers ( dAmarIns ).She is always worshipped in shamshAna with secrete five M’s , additionally she is paraprayoga bhakshinI who protects dAmarIns.
॥ अथ ध्यानम् ॥
गजचर्मतुम्बबीणौ त्रिशूलटङ्कोध्वजं च गृद्ध्रस्य | नरमुण्ड हृत्सरोजे च्छुरिकाखड्गौ
कपालखट्वाङ्गौ ||१
द्वाभ्यां द्वाभ्यां दधतीं पाणिभ्यां कोकिलालिकुलमालाम् | खरसूकरमुखरूपस्तन गतपाणि
द्वयामथ द्वाभ्याम् ||२
दधती मन्त्र त्रोटनं मध्यासितस्वसित महाप्रेतम् |अष्टादशबाहुलतां कृशमूर्तिं विकृत
दंष्ट्रोग्राम् ||३
फणिभूषिणां प्रदीप्तां प्रणौम्यहं मन्त्रडामरिकाम् ||३•१
॥ मूल मन्त्र ॥
ॐ फः फः हा हा ख ख ख ख
खा हि हि सर्वमन्त्रान्ग्रस ग्रस परकृत्याखर्खोदवश्या कर्षण विद्वेषमारणोच्चाटनादिकान्नाशय नाशय ह्रीं फ्रें फ्रें फुः फुः फुः फट् फुः फट् नमः स्वाहा ॥
निहन्ति स्मृतमात्रैव मन्त्रडामरिका ततः || अनेन मन्त्रजपेन मन्त्र डामरिका प्रीतास्तु ||