PramAna
अग्निहोत्रनिरूपणम्
उद्धरेति यजमानो ब्रूयात्सायं प्रातरग्निहोत्रे १ गार्हपत्यादाहवनीयस्योद्धरणमनस्तमितानुदितयोः २ प्रत्यङ्मुखो वा सायं निदध्यात्तस्मिन्सायं प्रातर्होममेके ३ नित्यो दक्षिणाग्निः ४ सर्वे गतश्रियः ५ सदा वाऽऽहरणम् ६ एकेषामुपवसथे ७ नवाऽवसिते वा ८ तस्मिन्पचेयुरमांसम् ९ पाक्याभावे गोःपयोऽधिश्रियतवै ब्रूयात् १० तद् ब्राह्मणं पाययितवै ब्रूयात् ११ अन्तरेणाऽपराग्नी गत्वा दक्षिणेन वाऽप्रदक्षिणमाहवनीयं परीत्योपविशति यजमानः १२ पत्नी च पूर्ववत् १३ अपरेणाऽहवनीयं कूर्चं निदधाति कुशान्वा १४ परिस्तरणं सर्वेषां प्रागुदग्भिरुदगग्रान्दक्षिणाग्रान्करोति श्रुतेः १५ आहवनीयं पर्युक्ष्योदधारां निनयत्यागार्हपत्यात् १६ तं च १७ ततो दक्षिणाग्निम् १८ हुते च धारावर्जम् १९ १३
अग्निहोत्रीं दोहयति पुंवत्सामशूद्रे ण स्थाल्यामार्यकृत्यामूर्ध्वकपालायां दक्षिणतः प्राचीमुदीचीं वा १ पूर्वेणाऽहवनीयं आहृत्य गार्हपत्येकेऽधिश्रयत्युत्तरतो निरुह्याऽङ्गारान् २ एवमन्यत्राऽपि होमार्थस्याऽहरणम् ३ दक्षिणेन वौषधम् ४ तृणेनाऽवज्योत्याऽसिच्याऽऽपः पुनरवज्योत्य निधायं त्रिरुद्वासयत्युदक् ५ अस्तमिते जुहोति ६ वैकङ्कतं स्रुक्स्रुवं प्रतप्य पाणिना सम्मार्ष्टि ७ पुनः प्रतप्योन्नेष्यामीत्याह ८ ओ३मुन्नयेति यजमानस्तिष्ठन् ९ चतुरः स्रुवानुन्नयति १० स्थाल्यां परिशिनष्टि तद् ब्राह्मणः पिबेत् ११ उपरि समिधं धारयन्वार्क्षीमध्यधि गार्हपत्यादाहवनीयं हरति मुखमात्रे धारयन् १२ मध्ये निगृह्योद्गुह्योपविश्य समिधमादधात्यग्निज्योतिषं त्वा वायुमतीं स्वर्ग्यां स्वर्ग्गायोपदधामि भास्वतीमिति १३ प्रदीप्तामभिजुहोत्यग्निर्ज्योतिरिति सजूरिति वा १४ अग्निर्वर्च इति ब्रह्मवर्चसकामस्य १५ कूर्चे निधाय गार्हपत्यमवेक्षते होष्यन्नस्मिन् १६ तूष्णीमुत्तरां भूयसीम् १७ भूयिष्ठं स्रुचि १८ द्विः प्रकम्प्य निदधाति १९ उपमृज्य स्रुचं कूर्चे निमार्ष्टि नमो देवेभ्यः स्वधा पितृभ्य इति दक्षिणत उत्तानम् २० अप उपस्पृश्य २१ इतरयोश्च पुष्टिकामः स्थाल्याः स्रुवेण इह पुष्टिं पुष्टिपतिर्दधात्विह प्रजां रमयतु प्रजापतिः । अग्नये गृहपतये रयिमते पुष्टिपतये स्वाहा इति गार्हपत्ये २२ तूष्णीं द्वितीयाम् २३ अग्नयेऽन्नादायाऽन्नपतये स्वाहेति दक्षिणाग्नौ २४ तूष्णीं द्वितीयाम् २५ अनामिकया द्विः प्राश्नाति २६ उत्सृप्य निर्लेढ्याऽचायोत्सिञ्चति देवाञ्जिन्व पितॄञ्जिन्व तृतीयामुदुक्षति सप्त ऋषीञ्जिन्वेति २७ चतुर्थीं कूर्चस्थाने त्रिर्निषिञ्चत्यग्नये पृथिवीक्षिते स्वाहा पृथिव्या अमृतं जुहोमि स्वाहेति २८ स्रुक्स्रुवमाहवनीये प्रतप्य निदधाति २९ समिध आदधाति सर्वेषु यथापर्युक्षितं समिदसि समिद्धो मेऽग्ने दीदिहि समिद्धा ते अग्ने दीद्यासमिति ३० वाग्यतो दोहप्रभृत्याहोमात् क्षीरहोता चेत् ३१ १४
प्रातर्जुहोत्यनुदिते १ अन्तरेणापराग्नी गत्वा दक्षिणेन वा प्रदक्षिणं गार्हपत्यं गत्वोपविशति यजमानः २ पत्नी च यथादेशम् ३ अथ आचामति वृष्टिरसि वृश्च मे पाप्मानं सत्येन व्रतमुपैम्यापः सत्यं मयि व्रतमिति ४ वाचं विसृज्य पुनराचामति विद्युदसि वृश्च मे पाप्मानं जह्यपोऽवभृथमभ्युपैमि मयि सत्यं गोषु मे व्रतमिति ५ उन्नयामीत्याह प्रातः ६ प्राक्संस्थं समित्पर्युक्षणं धारा चोभयत्र वा ७ अग्निशब्दे सूर्यः ८ रात्र्युषसाहेति वा ९ ज्योतिः सूर्य इति वा प्रातः १० प्रथमाऽस्तमिते पर्युदयं च स्वर्गकामस्य ११ तमोऽभ्यये सायं जुहुयाद्वियति प्रातरायुष्कामस्य १२ अन्तः पशौ पशुकामस्य सायं प्रातः १३ शयाने श्रीकामस्य प्रातः १४ प्रथमसिद्धे धूप्यमाने प्रजासु निहत्येव सहसाऽन्नमत्स्यतः १५ भूयिष्ठार्चिषि गृहीत्वेव सहसा १६ प्रदीप्ततमे श्रीयशस्कामस्य १७ अर्चिःप्रत्यवाये मैत्रेणाऽन्नमत्स्यतः १८ अङ्गारेषु चाकश्यमानेषु ब्रह्मवर्चसकामस्य १९ पयसा स्वर्गकामः पशुकामो वा २० यवाग्वा ग्रामकामः २१ तण्डुलैर्बलकामः २२ दध्नेन्द्रि यकामः २३ अनधिश्रयणं च श्रुतिसामर्थ्याभ्याम् २४ घृतेन तेजस्कामः २५ संवत्सरं जुहुयादेतेषामेकैकेन कामसंयोगे २६ सायं प्रातर्वा २७ दक्षिणेन प्रवेशनमग्निहोत्रेष्टिषु २८ सायंप्रातराहवनीयस्याऽसनोपस्थाने २९ शय्याऽसनं वा गार्हपत्ये ३० संव्रजन्मनसोपस्मृत्य दक्षिणाग्निम् ३१ अनशित्वा प्रातर्मुहूर्तं सभासनं सभ्यस्य ३२ भस्मोद्धृतमुपेयात् ३३ स्वयं वा जुहुयात् ३४ उपवसथे नियमः ३५
१५
इति कातीये श्रौतसूत्रे चतुर्थोऽध्यायः




An actual performance video can be downloaded from following link. This agnihotrI is from nepAlamandal.
agnihotra prayoga video
Animesh’s Blog
Like this:
Like Loading...