सायंप्रातरुदकान्ते पूतो भूत्वा सपवित्रो ऽजद्भिर्मार्जयेतापोहिष्ठीयाभिस्तिसृभिस्तरत्स मन्दी धावतीति चतसृभिर्वामदेव्यमन्ते शुचौ देशे दर्भेष्वासीनो दर्भान्धारयमाणः प्रत्यङ्मुखो वाग्यतः सन्ध्यां मनसा ध्यायेदा नक्षत्राणामुदयादुदितेषु नक्षत्रेषु त्रीन्प्राणायामान्धारयित्वा सावित्रीं सहस्रकृत्व आवर्तयेच्छतकृत्वो वा दशावरमथाग्निमुपतिष्ठते ऽग्ने त्वं नो अन्तम इत्यथ वरुणमुपतिष्ठते त्वं वरुण उत मित्र इत्येतयैवावृता प्रातः प्राङ्मुखस्तिष्ठन्नथादित्यमुपतिष्ठत उद्वयं तमसस्परीत्यथ मित्रमुपतिष्ठते प्र मित्राय प्रार्यम्ण इति स यदि सूर्याभ्युदितः सूर्याभिनिमुक्तो वा तच्छेषं सावित्रीं मनसा ध्यायेत्सैव तत्र प्रायश्चित्तिः ॥
After having morning and evening bathes ( snAna ) , sitting in clean area ( shuddha desha ) on darbhaMs , wearing darbhaM ( pavithrI ) , purifying oneself by performance of achamanaM , one should perform mArajana by 7 mantras ( three ‘ApohishThAdI‘ and four ‘tarata sa mandIAdI‘ ) .Then one should sing ‘vAmadevya sAmaM‘ ( generally chanted for pacifying obstacles and for threefolded peace ) . Now one should perform three ‘prAnAyAmAs‘ and should meditate on ‘sandhyA‘ .( Then one should offer 3 ‘arghyas‘ to ‘surya nArAyana‘ ) Now he should recite ‘gAyatrI‘ mantra 1000 or 100 times in case of disability at least 10 times. In evening one should perform upasThAnaM of agni and varUna by ‘aganE tvaM nO‘ and ‘tvaM varUna Uta mitrTra ‘ mantras . Then one should disclose sandhyA by japa samarpan , dishA namaskAra and abhivAdaye .
( jaiminIya grihya sutraM_१.१३)
Animesh’s Blog