SrI lakshmInrUsimha mantrArAdhanaM

श्रीलक्ष्मीनृसिंहमन्त्राराधनम्

image

श्री गणेशाय नमः । श्री लक्ष्मीनृसिंहाय नमः । श्री गुरुचरणकमलेभ्यो नमः ।

आचम्य प्राणायामः । देशकालौ संकीर्त्य । सुमुखश्चेत्यादि एवंगुणाविशेषणविशिष्टायां पुण्यतिथौ । मम समस्तपापक्षयार्थं । श्रीलक्ष्मीनृसिंहदेवता प्रीत्यर्थं लक्ष्मीनृसिंहमन्त्राराधनमहं करिष्ये । तदंग भूशुद्धि भूतशुद्धि प्राणप्रतिष्ठा अन्तर्मातृका बहिर्मातृका न्यासादिकं करिष्ये ।

इति संकल्प्य । भूशुद्धयादिकं कृत्वा । ॐ भद्रंकर्णेभिः इति । ॐ स्वस्तिन इन्द्रो वृ . ।

इति जपित्वा ।

ॐ ह्रीं अं आं इं ईं उं ऊं ऋं ऋं लृं लृं एं ऐं ओं औं अं अ कं खं गं घं ङ् ‍ चं छं जं झं ञ् ‍ टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं ळं क्षं श्रीं ॐ ॥

हंसगायत्रीमन्त्रः

ॐ हंस हंसाय धीमही । तन्नो हंसः प्रचोदयात् ॥ इति हंसगायत्रीमन्त्रः ॥

गणपतिमन्त्रः

ॐ  ह्रीं श्रीं क्लीं ग्लौं गं गणपतये वर वरद सिद्धिगणपतये स्वाहा ॥

सूर्य मन्त्रः

ॐ श्रीं घृणिः सूर्यदिव्यो ॥

  ॥ दुर्गामन्त्रः

ॐ  ह्रीं भुवनेश्वर्यै नमः ॥

आसुरी मन्त्रः

ॐ नमः कटुके कटुके पत्रे आसुरी रक्तवाससे  अथर्वर्णस्य दुहित्रे घोरकर्मणिकारकेनृसिंहस्यप्रस्थितस्य गतिं भज उपविष्टस्य भगं भज शयितस्य मनो भज प्रबुद्धस्य ह्रदयं भज भज भज भज भज भज भज भज भज तावभ्दज यावन्मे वशमानय स्वाहा ॥

अन्न्पूर्णे मन्त्रः

ॐ  ह्रीं श्रीं क्लीं नमो भगवती माहेश्वरी अन्नपूर्णे स्वाहा ॥

महालक्ष्मी मन्त्रः

ॐ श्रीं  ह्रीं क्लीं कांसोंस्मितां हिरण्य प्राकारामार्द्रां ज्वलन्तीं तृप्तां तपर्यन्तीं पद्मेस्थितां पद्मवर्णां ताम् इहोपह्रये श्रियं क्लीं ह्रीं श्री ॐ ॥

बकुलीवागीश्वरी मन्त्रः

ॐ ऐं ओष्ठापिधाना नकुली दन्तै परिवृत्तपविः ॥ क्लीं सवस्यैवाच ईशाना चारु मामिह वादयेत् ।

धारणा सरस्वती मन्त्रः

ॐ ऐं नमो ब्रह्मणे धारणं मे अस्त्वनिराकरनं धारयिता भूयांसं क्लीं कर्णयोः श्रुतुंमाच्योद्वं ममानुष्य ॐ सौः ॥ ओष्ठपिधाना नकुली दन्तैः परिवृतापविः सर्वस्यै वाच ईशाना चारु बीज रहितम् ॥ ॐ नमो ब्रह्मणे धारणं मे अस्त्व निराकरणं धारयिता भूयासं कर्णयोः श्रुतं माच्या द्वं ममामुष्य ॥ ओष्ठपिधाना नकुली दन्तैः परिवृत्ता पविः सर्वस्यै वाच ईशाना चारुमामिहवादयेत् । वद वद वागवादिनी स्वाहा ॥

ॐ  ह्रीं बगलामुखी मन्त्रः

ॐ ह्रीं बगलामुखि सर्वदुष्टानां वाचं मुखं स्तम्भय जिव्हा कीलय बुद्धि विनाशय ह्रीं स्वाहा ॥ ॐ श्रीं  ह्रीं क्लीं महालक्ष्मी कमलधारिणीं सिंहवाहिन्यै स्वाहा ॥ ॐ ऐं  ह्रीं क्लीं त्रीं ॐ फट् चामुण्डायै विच्चै  ॐ  ह्रीं त्रीं ॐ फट्।

दक्षिणकाली

ॐ क्रीं क्रीं क्रीं ऊं हूं  ह्रीं दक्षिण कालिके क्रीं क्रीं क्रीं हूं हूं  ह्रीं बगलामुखि आवेशय आवेशय आं र्‍हीं क्रों ब्रह्मास्त्ररुपिणि एह्येहि आं ह्रीं क्रों ममह्रदये चिरं तिष्ठ तिष्ठ

शीघ्रासिद्धिप्रदत्रिपुरा मन्त्रः

ऐं ऐं सौः क्लीं क्लीं ऐं ऐं क्लीं सौः अस्य

शिवमन्त्रः

ॐ नमः शिवाय ॥

शिवाष्टाक्षर मन्त्रः

ॐ  ह्रीं  ह्रीं नमः शिवाय ॥ दक्षिणमूर्तयेमह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा ॥

महामृत्युंजय मन्त्रः

ॐ हौं ॐ जूं ॐ सः ॐ भूः ॐ भुवः ॐ स्वः ॐत्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ॥ उर्वारुकमिवबन्धनान्मृत्योर्मुक्षी यमामृतात् ॥ ॐ स्वः ॐ भुवः ॐ स्वःॐ सः ॐ जूं ॐ हौं ॐ

राममन्त्रः

ॐ रां रामाय नमः । ओं श्रीं सीतायै स्वाहा ॥

॥ ॐ  ह्रीं नमो अंजनेयाय महाबलाय स्वाहा ॥

इति हनुमन्मन्त्रः

॥ अथ कृष्णमन्त्रः

ॐ क्लीं कृष्णाय गोविन्दाय गोपीजनवल्लभाय स्वाहा ॥

सन्तान गोपालमन्त्रः

ॐ क्लीं देवकीसुत गोविंन्दायवासुदेवजगत्पते । देहि मे तनय कृष्ण त्वामंह शरणागतः ।

लक्ष्मीव्यंकटेश मन्त्रः

ओं क्रीं श्रीं ऐं श्रीं क्रीं श्रीनिवासाय लक्ष्मी व्यंकटेशाय नमः ।

नारायण मन्त्रः

ॐ नमो नारायणाय ॥

वासुदेव मन्त्रः

ॐ नमो भगवते वासुदेवाय ॥ ॐ सं सोमाय नमः ॥ ॐ रं अग्नेय स्वाहा ।

ॐ अस्य श्री लक्ष्मीनृसिंहेकाक्षर मन्त्रस्य अत्रिऋषिः गायत्री छन्दः ॐ श्रीं लक्ष्मी नृसिंहः परमात्मादेवता ॐ क्ष्रौं बीजम् । ओं शक्तिः कीलकम् । श्रीलक्ष्मीनृसिंहप्रसादसिध्यर्थं जपेविनियोगः ।

ॐ अत्रये ऋषये नमः शिरसि गायत्री छंदसे नमः मुखे ॐ लक्ष्मीनृसिंहदेवयायै नमः ह्रदये । ॐ क्ष्रों बीजाय नमः नाभौ पादयोः ॥ औंशक्तये नमः गुह्ये । रं कीलकाय नमः पादयोः ॐ श्रां ध्रीं तर्जनीभ्यां नमः । ॐ श्रं क्षं मध्यमाभ्यां नमः । ॐ श्रां क्ष्राअंगुष्ठाभ्यां नमः । ॐ श्री क्ष्रीं तर्जनीभ्यां नमः । ॐ श्रं क्ष्रं मध्यामाभ्यां नमः । ॐ श्रैं क्ष्रैं अनामिकाभ्यां नमः । ॐ श्रौं क्ष्रौं कनिष्ठिकाभ्यां नमः । ॐ श्रः क्ष्रः करतलकरपृष्ठाभ्यां नमः । मूलेन त्रिर्व्यापकं कुर्यात् ॥

॥ अथध्यानम् ॥

ॐ सत्यज्ञानमुखस्वरुपममलं क्षीरब्धिमध्यस्थलीम् । योगारुढमतिप्रसन्नवदनं भूषासहस्त्रोज्वलम् । त्र्यक्षंचक्रपिनाक साभायव्रान्बिभ्राणमर्कछविम् । छत्राभूत फणीन्द्रमिन्दुधवलं लक्ष्मीनृसिंह भजे ॥ पृथिव्यात्मकं गधं कल्पयामीति पंचपूजा ॥ पद्म चक्र पिनाक बाण शाङर्गवरद अभयश्री वत्स कौस्तुभ श्रीस्तु पदकः वनमाला त्रिनेत्र सिंहास्य चन्द्रमौली नीलकण्ठ मुकुट मुद्राष्टादशका तथा १८ ॐ क्ष्रौं श्री ॐ ॥ जपान्ते न्यासध्यानमुद्रादि कुर्यात् गुह्याति ॥ मम समस्तपापक्षयार्थं श्री लक्ष्मीनृसिंहदेवता प्रीत्यर्थं सामराज मन्त्राराधनं करिष्ये ॥

ओं ई हं उग्रं वीरं महाविष्णु आत्मतत्त्वं शोधयामि स्वाहा ॥ ओं ज्वलन्तं सर्वतो मुखं विधातत्त्वं शोधयामि स्वाहा ॥ ॐ नृसिंह भीषणाभं प्रलक्ष्मीनृसिंह तत्त्वं शोधयामि स्वाहा ॥ ॐ मृत्युमृत्युं नमाम्यहं सर्वतत्त्वं शोधयामि स्वाहा । ॐ मृत्युमृत्यु नमाम्यहं सर्वतत्वं शोधयामि स्वाहा ।

अस्याः सामिविथायाः विधि ब्रह्मऋषिः अनुष्टुप्छन्दः श्री लक्ष्मीनृसिंहः परमात्मादेवता । नृ इति दुष्टं कीलकं आद्या जगन्मूल प्रकृतिः शक्तिः तदधिष्ठितः पुरुषः परमात्मा बीजं बुद्धि र्द्वितीया शक्तिः प्रत्यगात्मा द्वितीयं बीजं अमृतपूरिणी मध्यवर्तिनो मूलाधारादारब्रह्मपर्यन्तं सुषुन्मानाडी तृतीयाशक्तिः तत्सहचरोदानवायुः तृतीयं बीजम् ॥ ईं चक्षुर्वै शक्तिः र्‍हें चतुर्थं बीजम् । परब्रह्म तत्त्वं परमात्मा क्षेत्रम् । शुक्लो वर्णः उदासस्वरः श्रीलक्ष्मीनृसिंह प्रसाद सिध्यर्थं जपे विनियोगः ॥

विधये ब्रह्मणे ऋषोत्तमः शिरसि अनुष्टुभ् छन्दसे नमः मुखे श्रीलक्ष्मीनृसिंह परमात्मा देवतायै नमः ह्रदये इति दुष्टे कीलकाय नमः नाभौ ॥ आद्या जगन्मूलप्रकृतशक्तये नमः दक्षांशे ॥ तदधिष्ठितपुरुषपरमात्माबीजाय नमः ॥ वामांशे ॥ बुद्धिर्द्वतीया शक्तये नमः । दक्षांशे प्रत्यगात्मा द्वितीयबीजाय नमः ॥ वामांशे ॥ अमृतपूरणी मध्यवर्तिनी मूलाधारादारभ्य ब्रह्मारन्ध्रपर्यंतं नाडी तृतीया शक्तये नमः दक्षांशे प्रत्यगात्मा द्वितीयबीजाय नमः । वामांशे । अमृतपूरणी मध्यवर्तिनी मूलाधारादारभ्य ब्रह्मारन्ध्रपर्यंतं सुषुम्नानाडी तृतीयशक्तये नमः । दक्षांशे तत्सहचर उदानवायुः तृतीयबीजाय नमः दक्षांशे हं चतुर्थबीजाय नमः वामांशे ऊं चतुर्थशक्तये नमः दक्षांशे हं चतुर्थबीजाय नमः वामांशे ईं चतुर्थशक्तये नमः दक्षांशे हं चतुर्थबीजाय नमः वामांशे परब्रह्म तत्त्वं परमात्मा देवता क्षेत्रं शुक्लो वर्णः उदान्त स्वरः ॥ ॐ ईं हं उग्रवीरं महाविष्णुं अंशुक्लवर्णाय आनंदात्मने अंगुष्ठाभ्यां नमः ॐ ईं हं ज्वलन्तं सर्वतोमुखं श्रीं घृणिः सूर्योदित्यों कृष्णवर्णाय प्रियात्मने तर्जनीभ्यां नमः । ओं ई हं नृसिंह भीषण भद्रं भूर्लक्ष्मीः सुवंकालकर्णितन्नो लक्ष्मीः प्रचोदयात् मं पिंगलवर्णाय ज्योतिरात्मने मध्यमाभ्यां नमः । ॐ ईं हं मृत्युमृत्युं नमाम्यहं नृसिंहाय विद्महे वज्र नरवायधीमहि तन्नो नारसिंहः प्रचोदयात् हेमवर्णाय मायात्मने अनामिकाभ्यां नमः ॐ ईं हं उग्रवीरं महाविष्णुं ज्वलन्तं सर्वतो मुखम् ॥ नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ सहरस्त्रार ऊं फट् सर्वर्णाय अस्त्राय फट् । मूलेन त्रिव्यापकं कुर्यात् ॥

॥ इति पंचागन्यासः ॥

अथध्यानम्

ऊर्ध्वधोभोगसंस्थाखिलमखिलमहा चक्रनाभिस्थदुग्धा । कूपारातोगतश्रीं सुरतरुविलसत् काननें श्वेत संज्ञे ॥द्वीपे प्रासाद मध्यालस उपसिलसंशेष भोगे सभोगे । श्रीं क्ष्रौं बीजस्वरुपे सकलसुरनुते भूतये श्रीनृसिंहः ॥१॥

अरुण कनकवर्णं नीलकण्ठं त्रिनेत्रं रथचरण पिनाकाभीत्यभीष्टा गृहश्च ॥ अमृतलहरि गौरे शेषभोगेशयानं प्रणमत शशिचूडं योगरुढं नृसिंहम् ॥२॥

अं लं पृथिव्यात्मने गन्धन्मात्रात्मने प्रकृत्यानन्दात्मने क्षीरोदार्णवशायिने सर्वदेवमयाय मंगलेश्वराय श्री लक्ष्मीनृसिंहाय गन्धं कल्पयामि ॥

ॐ हं आकाशात्मने शब्दतन्मात्रात्मने प्रकृत्या त्वगिन्द्रियात्मने प्रकृत्यानंदात्मने क्षीरोदार्णवशायिने सर्वदेवाय श्रीलक्ष्मीनृसिंहाय पुष्पं कल्पयामि ॥

ॐ यं वाखात्मनेस्पर्शतन्मात्रात्मने घ्राणेन्द्रियात्मने प्रकृत्या धूपं कल्पयामि ॥

ॐ रं अग्न्यात्मने रुपतन्मात्राय चक्षुरिन्द्रियात्मने प्रकृत्या दीपं कल्पयामि ॥

ॐ जलात्मने रसतन्मात्रात्मने रसनेन्द्रियात्मने क्षीरो नैवेध्यं कल्पयामि ॥

ओं सं सर्वात्मने प्रकृत्यानन्दात्मने ताम्बूलं कल्पयामि ॥

अनया पूजया श्री लक्ष्मी नृसिंहः प्रीयताम् । अंजलिर्वदनं वन्दनं मुष्टी ३ प्रधानं च ४ चपेटिका ॥

तर्जन्या स्फोटनं चैवशंख चक्रगदाब्जकम् । पाशांकुशौ च दंष्ट्राश्रीवत्सकौस्तुभम् ॥

लक्ष्मीर्योनिस्तभा धेनुः वरदाभय हस्तकैः ॥ कर्णौच मुद्राश्च वैष्णव्या द्वात्रिशंत् संख्यका तथा ॥३२॥

मालां सम्पूज्य ॥ माले माले महामाये सर्वशक्तिसमन्विते ।

चतुर्वर्ग न्वयि न्यस्य तस्मान्मे सिद्धिदा भव ॥

इति मालां नमस्कृत्य जपेत् ३०० जपान्ते न्यास ध्यानमुद्राः प्रदर्श्य प्रणवावृत्तिं कुर्यात् ॥

अस्य श्री बाला त्रिपुरसुंदरीमन्त्रस्य दक्षिणामूर्तिऋषिः पं‌ड्तीछन्दः श्री बालत्रिपुरा देवता ऐं बीजं क्लीं शक्तिः सौः कीलकम् । मम श्री बाला त्रिपुराप्रीत्यर्थं जपे विनियोगः।

ऐं अंगुष्ठाभ्यां क्लीं तर्जनीभ्यां सौः मध्यामाभ्यां ऐ अनामिकाभ्यां क्लीं कनिष्ठकाभ्यां सौः करतलकरपृष्ठाभ्यां नमः ।

एवं ह्रदयादि मूलेन त्रिर्व्यापकं कृत्वा ॥

बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् । पाशांकुशं शंखश्चापं धारयन्तां शिवां भजे इतिध्यानम् ॥

अरुणकिरणचालैः रंजिताशावकाशा । विधृतजपवटीका फुल्लकल्हारसंस्था ॥

निवसतु ह्रदिबाला नित्यकल्याणशीला । इतरवरकराढ्या पुस्तकामीति हस्ता ॥

॥ इति जपेत् ॥

ओं अस्याः पंचदश्यायाः ब्रह्मविद्यायाः श्रीविद्यायाः दक्षिणामूर्तिऋषिः पंक्ती छन्दः श्री महात्रिपुर सुन्दरीदेवी देवता॥

कलह  ह्रीं बीजम् । हसकहल  ह्रीं शक्तिः । सकल  ह्रीं कीलकम् ।

ॐ श्री ब्रह्मविद्या महात्रिपुरसुन्दरी प्रसादसिध्यर्थं जपे विनियोगः । दक्षिणा मूर्तिऋषये नमः शिरसि।

पंक्लिछन्दसे नमः मुखे । ॐ श्री महात्रिपुर सुंदरी देवतायै नमः ह्रदये ।

ॐ क ए ई ल  ह्रीं बीजाय नमः । ह म क ह ल  ह्रीं शक्तये नमः गुह्ये ।

सकल  ह्रीं कीलकाय नमः पादयोः ॥ ॐ मूलेन करशुद्धिं कुर्यात् ।

ॐ क ए ई ल  ह्रीं अंगुष्ठभ्यां नमः । ह म क ह ल  ह्रीं तर्जनी सकल  ह्रीं मध्यमाभ्यां नमः ।

क ए ई ल  ह्रीं अनामिकाभ्या नमः । ह स क ह ल  ह्रीं कनिष्ठिकाभ्यां नमः ।

सकल  ह्रीं करतलकरपृष्ठा भ्यां नमः । एवं ह्रदयादि न्यासः । मूलेन त्रिर्व्यापकं कुर्यात् ।

अथध्यानाम् ।

बालार्कायुततेजसां त्रिनयनां रक्तांबरोल्हासिनीम् । सर्वालंकृतराजमानवपुषां बालोडुराट् शेखराम् ।

हस्तैः पाशशृणिं धनुः सुमशरां पाशं मुदा बिभ्रतीम् । श्रीचक्रस्थित सुन्दरीं त्रिजगतां आधारभूतां भजे ॥३॥

ध्यायेत् पद्मासनस्थां विकसित वदनां पद्मपत्रायताक्षीम् ।

हेमभां पीतवासां करकलितलस्‌हेमवामां वरांगी । सर्वालंकारभूषा सततभयदां भक्तिनम्रां भवानीम् ॥

श्रीविद्यां शान्तमूर्तिं सकलसुरनतां सर्वसंपत्प्रदात्रीम् ॥ ध्यायेत परशिवांकस्थां पाशांकुशनधनुःशरम् ।

भासमानां चतुर्बाहुंमरुणांशुकांम् । बालार्कमण्डललाभासां चतुर्बाहुं त्रिलोचनाम् । पाशांकुश शराश्चापां धारयन्तीं शिवां भजे ॥४॥
लं पृथिव्यात्मकं श्री महात्रिपुरसुन्दर्यै गन्धं कल्पयामि ।

ॐ हं आकाशात्मकं श्री महात्रिपुरसुन्दर्यै पुष्पं कल्पयामि ।

यं वायव्यात्मकं श्री महात्रिपुर सुन्दर्यै धूपं कल्पयामि ।

वं अमृतात्मकं श्री महात्रिपुरसुन्दर्यै नमः नैवेद्यं कल्पयामि स्वाहा ॥

संक्षोभभद्रवर्णां आकर्षवश्यां उन्मादमहाकुशखेचरीं बीजमुद्रायोनिमुद्राः प्रदर्श्य ॥

माले माले ॥ जपान्ते षङ्‍ंगध्यानादिके कृत्वा । गुह्यातिगुह्यागोप्त्री त्वं गृहाणास्मत्कृंत जपम् ॥

सिद्धिर्भवतु ते देवी त्वत्प्रसादात् त्वयि स्थितिः ।

श्री महात्रिपुरसुन्दरीदेवी पंचदशी जपाख्येन कर्मणा श्री महात्रिपुरसुन्दरीदेवी प्रीयताम् ॐ अस्य श्री षोडशाक्षरी राजराजेश्वरी ब्रह्मविद्या महात्रिपुर सुन्दरी महामन्त्रस्य दक्षिणामूर्तिऋषिः पङि‌क्त छन्दः श्री राजराजेश्वरी ब्रह्माविद्या महात्रिपुरसुंदरी देवी देवता ॥

ऐं बीजं क्लीं शक्तिः सौः कीलकं श्री राजराजेश्वरी ब्रह्मविद्या महात्रिपुरसुन्दरी प्रसाद सिध्यर्थं जपे विनियोः दक्षिणामूर्तये नमः शिरसि पङि‌क्तछन्दसे नमः मुखे ।

श्री राजराजेश्वरीब्रह्माविद्या महात्रिपुरसुंन्दरी देव्यै नमः ह्रदये ।

ऐं बीजाय नमः नाभौ । क्लीं शक्तये नमः गुह्ये सौः कीलकाय नमः पादयोः ॥

मूलेन करशुद्धिं कुर्यात् ॥

ॐ ऐं  ह्रीं श्रीं क्लीं सौः श्री महात्रिपुरसुन्दरी ऐं सर्वज्ञे शक्तिधाम्ने र्‍हां ॐ अंगुष्ठाॐ ऐं  ह्रीं श्रीं क्लीं सौः श्री महात्रिपुर सुन्दरी क्लीं नित्यतृप्तिशक्तिधाम्ने र्‍हीं ॐ तर्जनीभ्यांॐ ऐं  ह्रीं श्रीं क्लीं सौः श्री महात्रिपुरसुन्दरी सौः अनादिबोध शक्ति धाम्ने हूं ॐ मध्य्माभ्यां नमः ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः श्रीमहात्रिपुरसुन्दरी ऐं शिवस्वतंत्रताशक्तिधाम्ने ह्रीं ॐ अनामिकाभ्यां नमः ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः श्रीमहात्रिपुरसुन्दरी क्लीं अलुत्पशक्तिधाम्ने र्‍हौं ॐ कनिष्ठाकाभ्यां नमः ॐ ऐं ह्रीं ऐं क्लीं सौः श्री महात्रिपुर सुन्दरी सौः अनन्तशक्तिधाम्ने र्‍हः ॐ करतल एवं ह्रदयादि मूलेन त्रिव्यापकं कुर्यात् ॥

अथध्यानम् ॥

सकुंकुमविलेपनामिलिकचुम्बकस्तूरिकाम् । समं दहसितेक्षणांस – शरचापपाशांकुशाम् ।

अशेषजनमोहिनेमरुणमाल्यभूषांबराम् । जपाकुसुमभासुरां जपविधौस्मेदंबिकाम् ॥

चतुर्भुजे चन्द्रकलावतंशे । कूचोन्नते कुंकुमरागशोणे ॥ पुंड्रेक्षुपाशांकुशपुष्पबाणान्हस्ते नमस्ते जगदेकमातः ॥२॥
पूर्ववत् पंचोपचारपूजा । संक्षोभाद्रावना आकर्ष । वश्य। उन्माद महांकुश । खेचरी । बीजमुद्रा । योगिमुद्रां प्रदर्श्य ।

माले माले जपान्ते षडंग ध्यानादि मुद्राः प्रदर्श्य । त्वं माले सर्व देवानां पातिदा सुभदा भव ॥

शुभं कुरुष्व मे भद्रे यशोवार्य च सर्वदा ॥ जपं देव्यै समर्प्य ।

गुह्याति ॐ अस्य श्री तुरीया गायत्री मन्त्रस्य अथर्वण पुत्रो विमल ऋषिः गायत्री छन्दः सच्चिदानन्दस्वरुपिणी तुरीया गायत्री देवता ।

ॐ बीजं वेदाः शलयः बिन्दवः कीलकम् ॥

ममचित्तस्थैर्यनिश्चलार्थं गायत्री मन्त्रस्फुरणार्थं तुरीया गायत्रीप्रीत्यर्थं जपे विनियोगः ।

अथर्वणपुत्रोविमदऋषये नमः शिरसे गायत्री छन्दसे नमः मुखे सच्चिदानन्दस्वरुपी तुरीया गायत्रीदेवतायै नमः ह्रदये ॥

ॐ बीजाय नमः नाभौ ॥ वेदाः शक्तये नमः गुह्ये ॥ बिन्दवः कीलकाया नमः पादयोः ॥

ॐ परः अंगुष्ठाय , रजसे तर्जनी असावदों मध्यमा . मां अनामिका प्रीयात् कनिष्ठिका ॐ परोरजसे सावदों ॐ ॐ ॐ ॐ ॐ करतल एवं ह्रदयादि अथध्यानम् ॥

यद्देवासुर पूजितां रुपानिभः सोमार्क तारागणैः । पुन्नागांबुज पुष्पबकुलै व्यासैः सुरैः सेव्यताम् ॥

नित्यं ध्यानसमस्त दीप्तमखिलं कालग्निद्रोपभम् । वत्सं हारकं नमामि सततं पाताल षट्कं मुखम् ॥१॥

ॐ भूः ॐ भुवः ॐ स्वः ॐ महःॐ जनःॐ तपः ॐ सत्यम् ॐ तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि ॥

धियो यो नः प्रचोदयात् ॥ ॐ आपोज्योतिरसोऽमृतं ब्रह्म भूर्भुवः स्वरोम् ॥ ॐ परोरजसे सावदों ॐ ॐ ॐ ॐ ॐ इति तुरीया गायत्री ॥

श्री गणेशाय नमः ॥ ॐ नमः शिवाय ॥ ॐ नमो भगवते रुद्राय ॥ ॐ नमः श्लौं तारकाय नमः ।

ॐ श्रीं ह्रीं क्लीं ज्वलज्वलामालिने रुद्राय ॥ ॐ ॥ श्री ऐं श्लों भैरवाय मार्तण्डाय स्वाहा ॥

ॐ रुं कं ज्वां भां भैरवाय हुं फट् भैरवाय स्वाहा ॥ ॐ नमो भगवते वासुदेवाय ॥

ॐ नमो नारायणाय ॥ ॐ हौ हयग्रीवाय ॐ क्लीं कामदेवाय हुं फट् स्वाहा ॥

ॐ नमो सीतावल्लभाय स्वाहा ॥ ॐ श्री जानकीवल्लभाय । ॐ क्लीं श्रीकृष्णाय ।

ॐ श्री गोपीजन वल्लभाय । ॐ हं मार्तण्डाय स्वाहा । ॐ र्‍हीं क्लीं किनिकिनि कुहु कुहु जगच्चुक्षुषे स्वाहा ॥

ॐ गं वरदमूर्तये स्वाहा । ॐ श्री शिवानन्दाय स्वाहा । ॐ यीं श्लैं ऐं क्लीं श्रीं दक्षिणामूर्तये स्वाहा ॥

ॐ आं र्‍हीं त्रिपुरसुंदरी मदन मोहिनी बाले आविश विभव हुं फट् स्वाहा ॥

ॐ ऐं क्लीं सौं ह्रीं र्‍हुं र्‍है र्‍हौं र्‍हः रीं हु फट् स्वाहा ॥ ॐ क्लीं कामेश्वर्यै स्वाहा ॥

ॐ सत्त्वे योगिविच्च ॥ ॐ गुरुमूर्तये नमः । ॐ हं सः सोहं हंसः ॥ ॐ शिवाय नमः ।

ॐ हं हनुमंताय नमः । ॐ क्लीं टां टां र्खे वीर हनुमंताय सीताशोकहरणाय हुं फट् स्वाहा ॥

ॐ शाङर्गाय सशराय अस्त्रराजाय हुं फट् स्वाहा । ॐ सौं सुवर्णाय स्वाहा ।

ॐ ह्रीं र्‍हौंमालीदायसहस्तकिरणाय स्वाहा ॥ ॐ नमो भगवते अरुणाय स्वाहा ॥

ॐ नमो भगवत्यै कामदायै पार्वत्यै । स्वाहा ॥ ॐ लं लक्ष्म्यै स्वाहा ॥

ॐ पं परमात्मने नमः स्वाहा ॥

श्री लक्ष्मीनृसिंहाय नमः ।

ॐ नमो भगवते श्री लक्ष्मीनृसिंहाय ज्वाला मालाय दीप्तदंष्ट्राकरालाय ज्वालाग्निनेत्रायसर्वक्षोघ्नाय सर्वभूतविनाशाय सर्व विषविनाशाय सर्व व्याधिविनाशनाय हन हन दह दह पच पच वध वध बन्ध बन्ध रक्ष रक्ष मां हुं फट् स्वाहा ॥

image

॥ इति श्रीश्रीलक्ष्मीनृसिंहमन्त्राराधनम्   ॥

Animesh’s Blog

दश महाविद्या शाबर मन्त्र

image

सत नमो आदेश । गुरुजी को आदेश । ॐ गुरुजी । ॐ सोऽहं सिद्ध की काया, तीसरा नेत्र त्रिकुटी ठहराया । गगण मण्डल में अनहद बाजा । वहाँ देखा शिवजी बैठा, गुरु हुकम से भितरी बैठा, शुन्य में ध्यान गोरख दिठा । यही ध्यान तपे महेशा, यही ध्यान ब्रह्माजी लाग्या । यही ध्यान विष्णु की माया ! ॐ कैलाश गिरी से, आयी पार्वती देवी, जाकै सन्मुख बैठ गोरक्ष योगी, देवी ने जब किया आदेश । नहीं लिया आदेश, नहीं दिया उपदेश । सती मन में क्रोध समाई, देखु गोरख अपने माही, नौ दरवाजे खुले कपाट, दशवे द्वारे अग्नि प्रजाले, जलने लगी तो पार पछताई । राखी राखी गोरख राखी, मैं हूँ तेरी चेली, संसार सृष्टि की हूँ मैं माई । कहो शिवशंकर स्वामीजी, गोरख योगी कौन है दिठा । यह तो योगी सबमें विरला, तिसका कौन विचार । हम नहीं जानत, अपनी करणी आप ही जानी । गोरख देखे सत्य की दृष्टि । दृष्टि देख कर मन भया उनमन, तब गोरख कली बिच कहाया । हम तो योगी गुरुमुख बोली, सिद्धों का मर्म न जाने कोई । कहो पार्वती देवीजी अपनी शक्ति कौन-कौन समाई । तब सती ने शक्ति की खेल दिखायी, दस महाविद्या की प्रगटली ज्योति ।

प्रथम ज्योति महाकाली प्रगटली ।

             ॥ महाकाली
image

ॐ निरंजन निराकार अवगत पुरुष तत सार, तत सार मध्ये ज्योत, ज्योत मध्ये परम ज्योत, परम ज्योत मध्ये उत्पन्न भई माता शम्भु शिवानी काली ओ काली काली महाकाली, कृष्ण वर्णी, शव वहानी, रुद्र की पोषणी, हाथ खप्पर खडग धारी, गले मुण्डमाला हंस मुखी । जिह्वा ज्वाला दन्त काली । मद्यमांस कारी श्मशान की राणी । मांस खाये रक्त-पी-पीवे । भस्मन्ति माई जहाँ पर पाई तहाँ लगाई । सत की नाती धर्म की बेटी इन्द्र की साली काल की काली जोग की जोगीन, नागों की नागीन मन माने तो संग रमाई नहीं तो श्मशान फिरे अकेली चार वीर अष्ट भैरों, घोर काली अघोर काली अजर बजर अमर काली भख जून निर्भय काली बला भख, दुष्ट को भख, काल भख पापी पाखण्डी को भख जती सती को रख, ॐ काली तुम बाला ना वृद्धा, देव ना दानव, नर ना नारी देवीजी तुम तो हो परब्रह्मा काली ।

क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं दक्षिणे कालिके क्रीं क्रीं हूं हूं ह्रीं ह्रीं स्वाहा

द्वितीय ज्योति तारा त्रिकुटा तोतला प्रगटी ।

            ॥ तारा
image

ॐ आदि योग अनादि माया जहाँ पर ब्रह्माण्ड उत्पन्न भया । ब्रह्माण्ड समाया आकाश मण्डल तारा त्रिकुटा तोतला माता तीनों बसै ब्रह्म कापलि, जहाँ पर ब्रह्मा विष्णु महेश उत्पत्ति, सूरज मुख तपे चंद मुख अमिरस पीवे, अग्नि मुख जले, आद कुंवारी हाथ खण्डाग गल मुण्ड माल, मुर्दा मार ऊपर खड़ी देवी तारा । नीली काया पीली जटा, काली दन्त में जिह्वा दबाया । घोर तारा अघोर तारा, दूध पूत का भण्डार भरा । पंच मुख करे हां हां ऽऽकारा, डाकिनी शाकिनी भूत पलिता सौ सौ कोस दूर भगाया । चण्डी तारा फिरे ब्रह्माण्डी तुम तो हों तीन लोक की जननी ।

ॐ ह्रीं स्त्रीं फट्, ॐ ऐं ह्रीं स्त्रीं हूँ फट्

तृतीय ज्योति त्रिपुर सुन्दरी प्रगटी ।

     ॥ षोडशी-त्रिपुर सुन्दरी

ॐ निरञ्जन निराकार अवधू मूल द्वार में बन्ध लगाई पवन पलटे गगन समाई, ज्योति मध्ये ज्योत ले स्थिर हो भई ॐ मध्याः उत्पन्न भई उग्र त्रिपुरा सुन्दरी शक्ति आवो शिवधर बैठो, मन उनमन, बुध सिद्ध चित्त में भया नाद । तीनों एक त्रिपुर सुन्दरी भया प्रकाश । हाथ चाप शर धर एक हाथ अंकुश । त्रिनेत्रा अभय मुद्रा योग भोग की मोक्षदायिनी । इडा पिंगला सुषम्ना देवी नागन जोगन त्रिपुर सुन्दरी । उग्र बाला, रुद्र बाला तीनों ब्रह्मपुरी में भया उजियाला । योगी के घर जोगन बाला, ब्रह्मा विष्णु शिव की माता ।

श्रीं ह्रीं क्लीं ऐं सौः ॐ ह्रीं श्रीं कएईलह्रीं
हसकहल ह्रीं सकल ह्रीं सोः
ऐं क्लीं ह्रीं श्रीं ।

चतुर्थ ज्योति भुवनेश्वरी प्रगटी ।‍‍‍‍‍‍‍‍‍

             ॥ भुवनेश्वरी

ॐ आदि ज्योति अनादि ज्योत ज्योत मध्ये परम ज्योत परम ज्योति मध्ये शिव गायत्री भई उत्पन्न, ॐ प्रातः समय उत्पन्न भई देवी भुवनेश्वरी । बाला सुन्दरी कर धर वर पाशांकुश अन्नपूर्णी दूध पूत बल दे बालका ऋद्धि सिद्धि भण्डार भरे, बालकाना बल दे जोगी को अमर काया । चौदह भुवन का राजपाट संभाला कटे रोग योगी का, दुष्ट को मुष्ट, काल कन्टक मार । योगी बनखण्ड वासा, सदा संग रहे भुवनेश्वरी माता ।

ह्रीं

पञ्चम ज्योति छिन्नमस्ता प्रगटी ।

             ॥ छिन्नमस्ता ॥

सत का धर्म सत की काया, ब्रह्म अग्नि में योग जमाया । काया तपाये जोगी (शिव गोरख) बैठा, नाभ कमल पर छिन्नमस्ता, चन्द सूर में उपजी सुष्मनी देवी, त्रिकुटी महल में फिरे बाला सुन्दरी, तन का मुन्डा हाथ में लिन्हा, दाहिने हाथ में खप्पर धार्या । पी पी पीवे रक्त, बरसे त्रिकुट मस्तक पर अग्नि प्रजाली, श्वेत वर्णी मुक्त केशा कैची धारी । देवी उमा की शक्ति छाया, प्रलयी खाये सृष्टि सारी । चण्डी, चण्डी फिरे ब्रह्माण्डी भख भख बाला भख दुष्ट को मुष्ट जती, सती को रख, योगी घर जोगन बैठी, श्री शम्भुजती गुरु गोरखनाथजी ने भाखी । छिन्नमस्ता जपो जाप, पाप कन्टन्ते आपो आप, जो जोगी करे सुमिरण पाप पुण्य से न्यारा रहे । काल ना खाये ।

श्रीं क्लीं ह्रीं ऐं वज्र-वैरोचनीये हूं हूं फट् स्वाहा ।

षष्टम ज्योति भैरवी प्रगटी ।

               ॥ भैरवी

ॐ सती भैरवी भैरो काल यम जाने यम भूपाल तीन नेत्र तारा त्रिकुटा, गले में माला मुण्डन की । अभय मुद्रा पीये रुधिर नाशवन्ती ! काला खप्पर हाथ खंजर, कालापीर धर्म धूप खेवन्ते वासना गई सातवें पाताल, सातवें पाताल मध्ये परम-तत्त्व परम-तत्त्व में जोत, जोत में परम जोत, परम जोत में भई उत्पन्न काल-भैरवी, त्रिपुर-भैरवी, सम्पत्त-प्रदा-भैरवी, कौलेश-भैरवी, सिद्धा-भैरवी, विध्वंसिनि-भैरवी, चैतन्य-भैरवी, कामेश्वरी-भैरवी, षटकुटा-भैरवी, नित्या-भैरवी । जपा अजपा गोरक्ष जपन्ती यही मन्त्र मत्स्येन्द्रनाथजी को सदा शिव ने कहायी । ऋद्ध फूरो सिद्ध फूरो सत श्रीशम्भुजती गुरु गोरखनाथजी अनन्त कोट सिद्धा ले उतरेगी काल के पार, भैरवी भैरवी खड़ी जिन शीश पर, दूर हटे काल जंजाल भैरवी मन्त्र बैकुण्ठ वासा । अमर लोक में हुवा निवासा ।

   ॐ ह्सैं ह्स्क्ल्रीं ह्स्त्रौः

सप्तम ज्योति धूमावती प्रगटी

              ॥ धूमावती

ॐ पाताल निरंजन निराकार, आकाश मण्डल धुन्धुकार, आकाश दिशा से कौन आये, कौन रथ कौन असवार, आकाश दिशा से धूमावन्ती आई, काक ध्वजा का रथ अस्वार आई थरै आकाश, विधवा रुप लम्बे हाथ, लम्बी नाक कुटिल नेत्र दुष्टा स्वभाव, डमरु बाजे भद्रकाली, क्लेश कलह कालरात्रि । डंका डंकनी काल किट किटा हास्य करी । जीव रक्षन्ते जीव भक्षन्ते जाजा जीया आकाश तेरा होये । धूमावन्तीपुरी में वास, न होती देवी न देव तहा न होती पूजा न पाती तहा न होती जात न जाती तब आये श्रीशम्भुजती गुरु गोरखनाथ आप भयी अतीत ।
  ॐ धूं धूं धूमावती स्वाहा ।

अष्टम ज्योति बगलामुखी प्रगटी ।

              ॥ बगलामुखी

ॐ सौ सौ दुता समुन्दर टापू, टापू में थापा सिंहासन पिला । संहासन पीले ऊपर कौन बसे । सिंहासन पीला ऊपर बगलामुखी बसे, बगलामुखी के कौन संगी कौन साथी । कच्ची बच्ची काक-कूतिया-स्वान-चिड़िया, ॐ बगला बाला हाथ मुद्-गर मार, शत्रु हृदय पर सवार तिसकी जिह्वा खिच्चै बाला । बगलामुखी मरणी करणी उच्चाटण धरणी, अनन्त कोट सिद्धों ने मानी ॐ बगलामुखी रमे ब्रह्माण्डी मण्डे चन्दसुर फिरे खण्डे खण्डे । बाला बगलामुखी नमो नमस्कार ।
ॐ ह्लीं ब्रह्मास्त्राय विद्महे स्तम्भन-बाणाय धीमहि तन्नो बगला प्रचोदयात् ।
      नवम ज्योति मातंगी प्रगटी ।

           ॥ मातंगी ॥
ॐ शून्य शून्य महाशून्य, महाशून्य में ॐ-कार, ॐ-कार में शक्ति, शक्ति अपन्ते उहज आपो आपना, सुभय में धाम कमल में विश्राम, आसन बैठी, सिंहासन बैठी पूजा पूजो मातंगी बाला, शीश पर अस्वारी उग्र उन्मत्त मुद्राधारी, उद गुग्गल पाण सुपारी, खीरे खाण्डे मद्य-मांसे घृत-कुण्डे सर्वांगधारी । बुन्द मात्रेन कडवा प्याला, मातंगी माता तृप्यन्ते । ॐ मातंगी-सुन्दरी, रुपवन्ती, कामदेवी, धनवन्ती, धनदाती, अन्नपूर्णी अन्नदाती, मातंगी जाप मन्त्र जपे काल का तुम काल को खाये । तिसकी रक्षा शम्भुजती गुरु गोरखनाथजी करे ।

   ॐ ह्रीं क्लीं हूं मातंग्यै फट् स्वाहा ।
     दसवीं ज्योति कमला प्रगटी ।

                  ॥ कमला

ॐ अ-योनी शंकर ॐ-कार रुप, कमला देवी सती पार्वती का स्वरुप । हाथ में सोने का कलश, मुख से अभय मुद्रा । श्वेत वर्ण सेवा पूजा करे, नारद इन्द्रा । देवी देवत्या ने किया जय ॐ-कार । कमला देवी पूजो केशर पान सुपारी, चकमक चीनी फतरी तिल गुग्गल सहस्र कमलों का किया हवन । कहे गोरख, मन्त्र जपो जाप जपो ऋद्धि सिद्धि की पहचान गंगा गौरजा पार्वती जान । जिसकी तीन लोक में भया मान । कमला देवी के चरण कमल को आदेश ।
ॐ श्रीं ह्रीं क्लीं श्रीं सिद्ध-लक्ष्म्यै नमः ।

सुनो पार्वती हम मत्स्येन्द्र पूता, आदिनाथ नाती, हम शिव स्वरुप उलटी थापना थापी योगी का योग, दस विद्या शक्ति जानो, जिसका भेद शिव शंकर ही पायो । सिद्ध योग मर्म जो जाने विरला तिसको प्रसन्न भयी महाकालिका । योगी योग नित्य करे प्रातः उसे वरद भुवनेश्वरी माता । सिद्धासन सिद्ध, भया श्मशानी तिसके संग बैठी बगलामुखी । जोगी खड दर्शन को कर जानी, खुल गया ताला ब्रह्माण्ड भैरवी । नाभी स्थाने उडीय्यान बांधी मनीपुर चक्र में बैठी, छिन्नमस्ता रानी । ॐ-कार ध्यान लाग्या त्रिकुटी, प्रगटी तारा बाला सुन्दरी । पाताल जोगन  गगन को चढ़ी, जहां पर बैठी त्रिपुर सुन्दरी । आलस मोड़े, निद्रा तोड़े तिसकी रक्षा देवी धूमावन्ती करें । हंसा जाये दसवें द्वारे देवी मातंगी का आवागमन खोजे । जो कमला देवी की धूनी चेताये तिसकी ऋद्धि सिद्धि से भण्डार भरे । जो दसविद्या का सुमिरण करे । पाप पुण्य से न्यारा रहे । योग अभ्यास से भये सिद्धा आवागमन निवरते । मन्त्र पढ़े सो नर अमर लोक में जाये । इतना दस महाविद्या मन्त्र जाप सम्पूर्ण भया । अनन्त कोट सिद्धों में, गोदावरी त्र्यम्बक क्षेत्र अनुपान शिला, अचलगढ़ पर्वत पर बैठ श्रीशम्भुजती गुरु गोरखनाथजी ने पढ़ कथ कर सुनाया श्रीनाथजी गुरुजी को आदेश । आदेश ॥

Animesh’s Blog

ganpatI dwAdashAvarana pujA

Following is dwAdashAvarana pujA of ganpatI according to vardA tantra ( doubtful ? as I don’t come across original vardA tantra )

दादशावरणपूजा

आचम्य प्राणानायम्य देशकालौ संकीर्त्य श्रीगणेशदेवताप्रसादार्थं द्वादशावरणपूजां करिष्ये । अत्र वर्धनी कलश सामान्य विशेष अर्ध्य पात्र स्थापनादि कार्या ।
अथ पीठदेवता: । (पीठ अर्चा च )

ॐ गं गणपतये नम:
ॐ सं सरस्वत्यै नम: ।
श्रीं महालक्ष्म्यै नम:
वास्तुपुरुषाय नम: ।
मण्डुकाय नम: ।
कालग्निरुद्राय नम: ।
कूर्माय नम: ।
वराहाय नम: ।
अनन्ताय नम: ।
पृथिव्यै नम: ।
इक्षुसागराय नम: ।
स्वर्णद्वीपाय नम: ।
रत्नमण्डपाय नम: ।
कल्पवृक्षाय नम: ।
मणिवेदिकायै नक ।
गं गणपतये नम: ।
दुं दुर्गायै नम: ।
गुं गुरुभ्यो नम: ।
अं आधारशक्त्यै नम: ।
अनन्ताय नम: ।
धर्माय नम: ।
ज्ञानाय नम: ।
वैराग्याय नम: ।
अनैश्वर्याय नम: ।
(मध्ये) अनंताय नम: ।
कंदाय नम: ।
नालाय नम: ।
पद्माय नम ।
पत्रेभ्यो नम: ।
केसरेभ्यो नम: ।
कर्णिकायै नम: ।
सूर्यमण्डलाय नम: ।
चन्द्रमंडलाय नम: ।
वह्निमंडलाय नम: ।
सं सत्वाय नम: ।
रं रजसे नम: ।
तं तमसे नम: ।
अं आत्मने नम: ।
पं परमात्मने नम: ।
ज्ञानात्मने नम: ।
मायातत्त्वाय नम: ।
विघाततत्त्वाय नम: ।
शिवतत्त्वाय नम: ।
इन्द्राय नम: ।
अग्नये नम: ।
यमाय नम: ।
निऋतये नम: ।
वरुणाय नम: ।
वायवे नम: ।
सोमाय नंम: ।
ईशानाय नम: ।
तीव्रायै नम: ।
ज्वालिन्यै नम: ।
नंदायै नम: ।
भोगदायै नम: ।
कामरूपिण्यै नम: ।
उग्रायै नम: ।
तेजोवत्यै नम: ।
सत्यायै नम: ।
प्राकाम्यै नम: ।
(मध्ये) ऋद्धिबुद्धिसहितश्रीमहागणपतये नम: । ( यथा इष्ट उच्छिष्टगणपति वक्रतुण्डादी )
स्थापयामि पूजयामि ।

तत्र प्रथमावरणपूजां करिष्ये ॥

ॐ गणनाथाय नम: ॥
ॐ हेरम्बाय नम: ।
ॐ इभवक्त्राय नम: ।
ॐ मूषकवहनाय नम: ।
ॐ शिवप्रियाय नम: ।
ॐ उमापुत्राय नम: ।

प्रथमावरणपूजां समर्पयामि ।

द्वितीयावरणपूजां करिष्ये ॥

ॐ वरगणपतये नम: । ॐ सुरगणपतये नम: । ॐ चण्डगणपतये नम: । ॐ इभवक्त्रगणपतये नम: ।
ॐ क्षिप्रगणपतये नम: । ॐ प्रसादगणपतये नम: । ॐ लम्बोदरगणपतये नम: ।

द्वितीयावरणपूजां समर्पयामि ।

तृतीयावरणपूजां करिष्ये ॥

ॐ इन्द्राय नम: । ॐ अग्नये नम: । ॐ यमाय नम: । ॐ निऋतये नम: । ॐ वरुणाय नम: । ॐ वायवे नम: । ॐ सोमाय नम: । ॐ ईशानाय नम: ।

तृतीयावरणपूजां समर्पयामि ।

चतुर्थावरणपूजां करिष्ये ॥

ॐ विनायकाय नम: । ॐ द्वैमातुराय नम: । ॐ विघ्नराजाय नम: । ॐ गणाधिपाय नम: । ॐ हेरम्बाय नम: । ॐ एकदन्ताय नम: । ॐ लम्बोदराय नम: ।

चतुर्थावरणपूजां समर्पयाभि ।

पंचमावरणपूजां करिष्ये ॥

ॐ तीक्ष्णदंष्ट्राय नम: । ॐ सतरूपाय नम: । ॐ गजास्याय नम: । ॐ त्रिनेत्राय नम: । ॐ रक्तप्रियाय नम: । ॐ बृहदुदराय नम: । ॐ सुरवंद्याय नम: । ॐ शिवसुताय नम: । पंचमावरणपूजां समर्पयामि । षण्ठावरणपूजां करिष्ये ॥ ॐ भद्रकालिने नम: । ॐ भैरवाय नम: । ॐ शेषाय नम: । ॐ वरुणाय नम: । ॐ वरेण्याय नम: । ॐ सतां पतये नम: । ॐ संवत्सराय नम: । ॐ शान्ताय नम: ।

षष्ठावरणपूजां समर्पयामि ।

सप्तमावरणपूजां करिष्ये ॥

ॐ सरस्वत्यै नम: । ॐ लक्ष्म्यै नम: । ॐ भारत्यै नम: । ॐ ब्रह्मणे नम: । ॐ विष्णवे नम: । ॐ रुद्राय नम: । ॐ आकाशाय नम: । ॐ वेदाय नम: । ॐ वास्तुपुरुषाय नम: ।

सप्तमावरणपूजां समर्पयामि ।

अष्टमावरणपूजां करिष्ये ॥

ॐ वक्रतुण्डविनायकाय नम: । ॐ एकदन्तविनायकाय नम: । ॐ त्रिमुखविनायकाय नम: । ॐ पंचास्यविनायकाय नम: । ॐ हेरम्बविनायकाय नम: । ॐ विघ्नराजविनायकार नम: । ॐ वरदविनायकाय नम: । ॐ मोदकविनायकाय नम: । ॐ सिद्धिविनायकाय नम: । अष्टमावरणपूजां समर्पयामि । नवमावरणपूजां करिष्ये ॥ ॐ अभयविनायकाय नम: । ॐ सिंहतुण्डविनायकाय नम: । ॐ कुपिताक्षविनायकाय नम: । ॐ दण्डहस्तविनायकाय नम: । ॐ पिचंडिविनायकाय नम: । ॐ उद्दंडतुण्डविनायकाय नम: ।

नवमावरणपूजां समर्पयामि ।

दशमावरणपूजा करिष्यें ॥ ॐ स्थूलदन्तविनायकाय नम: । ॐ कालप्रियविनायकाय नम: । ॐ चतुर्मुखविनायकाय नम: । ॐ द्वितुण्डविनायकाय नम: । ॐ ज्येष्ठविनायकाय नम: । ॐ कलाविनायकाय नम: । ॐ नागेशविनायकाय नम: । ॐ सृष्टिविनायकाय नम: ।

दशमावरणपूजां समर्पयामि ।

एकादशावरणपूजां करिष्ये ॥

ॐ मणिकर्णविनायकाय नम: । ॐ आशाविनायकाय नम: । ॐ सृष्टिविनायकाय नम: । ॐ यक्षविनायकाय नम: । ॐ गजकर्णविनायकाय नम: । ॐ चित्रघण्टविनायकाय नम: । ॐ स्थूलजंघविनायकाय नम: । ॐ मंगलविनायकाय नम: ।
एकादशावरणपूजां समर्पयामि ।

द्वादशावरणपूजां करिष्ये ॥

ॐ मोदकविनायकाय नम: । ॐ प्रमोदकविनायकाय नम: । ॐ आमोदकविनायकाय नम: । ॐ सुमुखविनायकाय नम: । ॐ दुर्मुखविनायकाय नम: । ॐ ज्ञानविनायकाय नम: । ॐ द्वारविनायकाय नम: । ॐ विमुक्तविनायकाय नम: ।

द्वादशावरणपूजां समर्पयामि ।

अंगपूजा

ॐ गणेशाय नम: पादौ पूजयामि ।
ॐ अघनाशिने नम: जानुद्वयं पूजयामि । ॐ सुवाहवे नम: ऊरुद्वयं पूजयामि । ॐ विघ्नहर्त्रे नम: कर्टि पूजयामि । ॐ लम्बोदराय नम: उदरं पूजयामि । ॐ गणेशाय नम: ह्रदयं पूजयामि । ॐ कपिलाय नम: स्तनद्वयं पूजयामि । ॐ पार्थिवाय नम: भुजद्वयं पूजयामि । ॐ मंजुलकण्ठाय नम: कण्ठं पूजयामि । ॐ स्कंधाग्रजाय नम: स्कन्धौ पूजयामि । ॐ पाशहस्ताय नम: हस्तौ पूजयामि । ॐ गजवक्त्राय नम: मुखं पूजयामि । ॐ विकटनेत्राय नम: नेत्राणि पूजयामि ।
ॐ गजकर्णाय नम: कर्णौ पूजयामि । ॐ सर्वसिद्धिप्रदायकाय नम: शिर: पूजयामि । ॐ सर्वाङ्गं पूजयामि ।
उत्तर तंत्रं कार्य

॥सुसंपुर्णं ॥

Animesh’s Blog

Brhmanspati sukta homa prayoga

तत्र महागणपतिपूजनं स्वस्तिपुण्याहवाचन नान्दीश्राद्धं मातृकापूजनं, तथाचार्यादिऋत्विग्वरणं करिप्ये । आचार्यादीन्‌ यथाविधि वृणुयात्‌ । वृत: आचार्य: स्थण्डिलपूर्वभागे गणपतिभद्रे वा सर्वतोभद्रे वा केवले स्वस्तिके बह्मादिमण्डलदेवता: संस्थाप्य पूजयेत्‌ ।
तदुपरि धान्यपूरितमध्यभागे कलशं संस्थाप्य तस्योपरि पूर्णपात्रं निधाय यथाशक्ति निर्मितां सुवर्णमर्यी यथोक्तलक्षणां श्रीगणेशप्रतिमां संस्थापर्यत्‌ । सा प्रतिमा पूर्णपात्रोपरि लिखिते अष्टदले “गणानां त्वा” इति मन्त्रेण संस्थाप्या । अनन्तरं यथामिलितषोडशोपचारै: यथाविधि पूजां कुर्यात्‌ । पंचखाद्यं वा मोदकान्‌ नैवेद्ये समर्पणं कृत्वा यथाशक्ति रत्नालङ्कारै: पूजयेत्‌ ।
ततश्च स्थण्डिलान्तिके संस्कारपूर्वकं स्वगृह्योक्तविधिना अग्निं प्रतिष्ठाप्य स्थापितदेवताया: उत्तरभागे आदित्यादिनवग्रहादीनां आवाहयेत्संपूजयेच्च ।
ततश्चान्वाधानं कुर्यात्‌ ।
तत्र च संकल्प: । मया क्रियमाणे ग्रहमखपूर्वकब्रह्मणस्पतिसुक्तहवनकर्मणि देवतापरिग्रहार्थमन्वाधानं करिष्ये ।
ततश्च अन्वाहिताग्नौ प्रधानदेवतां गणपर्ति द्विषष्टि-क्रमात्मकब्रह्मणस्पतिसूक्तेन प्रत्यर्चं जुहुुयात्‌ ।
यथा काम: तथा द्रव्यमिति न्यायेन द्‌र्घाङ्कुरद्रव्यम्‌, मोदकद्रव्यम्‌, लाजाद्रव्यम्‌, साज्यसमिमद्‌द्रव्यं च गृह्णीयात्‌ । एते मन्त्रा: हवनकाले ॐ कारयुक्ता: स्वाहान्ताश्च वक्तव्या: ।

(१) ॐ सोमानं स्वरणं. औशिज: स्वाहा ।
(२) ॐ यो रीवान्यो. तुर: स्वाहा ।
(३) ॐ मा न: शंसो. ब्रह्मणस्पते स्वाहा ।
(४) ॐ स घा वीरो. मर्त्यं स्वाहा ।
(५) ॐ त्वं तं ब्रह्मण. त्वंहस: स्वाहा ।
(‍६) ॐ उत्तिष्ठ. भवासचा स्वाहा ।
(७) ॐ त्यामिद्धि. आचके स्वाहा ।
(८) ॐ प्रैतु ब्रह्मण. नयंतु न: स्वाहा ।
(९) ॐ यो वाघते. मनेहसं स्वाहा ।
(१०) ॐ प्रनूनं. चक्रिरे स्वाहा ।
(११) ॐ तमिद्वोचे. अश्नवत्स्वाहा ।
(१२) ॐ को देव. क्षयं दघे स्वाहा ।
(१३) ॐ उप क्षत्रं. वज्रिण: स्वाहा ।
(१४) ॐ गणानां त्वा. सादनं स्वाहा ।
(१५) ॐ देवाश्चित्ते. ब्रह्मणामसि स्वाहा ।
(१६) ॐ आ विबाध्या. स्वर्विदं स्वाहा ।
(१७) ॐ सुनीति. महित्वनं स्वाहा ।
(१८) ॐ न तमंहो. ब्रह्मणस्पते स्वाहा ।
(१९) ॐ त्वं नो. हरस्वती स्वाहा ।
(२०) ॐ उत वा यो. कृधि स्वाहा ।
(२१) ॐ त्रातारं. मुन्नशन्‌ स्वाहा ।
(२२) ॐ त्वया वयं. अनप्नस: स्वाहा ।
(२३) ॐ त्वया व यमु. तारिषी महि स्वाहा ।
(२४) ॐ अनानुदो. हर्षिण: स्वाहा ।
(२५) ॐ अदेवे. शर्धत: स्वाहा ।
(२६) ॐ भरेषु. रथाँ इव स्वाहा ।
(२७) ॐ तेजिष्ठया. अर्दय स्वाहा ।
(२८) ॐ बृहस्पते. धेहि चित्रं स्वाहा ।
(२९) ॐ मा. न:. साम्नोविदु: स्वाहा ।
(३०) ॐ विश्वेभ्यो. धर्मरि स्वाहा ।
(३१) ॐ तव श्रिये. अर्णवं स्वाहा ।
(३२) ॐ ब्रह्मणस्पते. सुवीरा: स्वाहा ।
(३३) ॐ सेमा. नो मर्ति स्वाहा ।
(३४) ॐ यो नं त्वा. पर्वतं स्वाहा ।
(३५) ॐ तद्देवानां. व्यचक्षय स्वाहा ।
(३६) ॐ अश्मास्य. समुद्रिणं स्वाहा ।
(३७) ॐ सना ता. ब्रह्मणस्पति: स्वाहा ।
(३८) ॐ अमिनक्ष. युरा विशं स्वाहा ।
(३९) ॐ ऋतावान:. जहुर्हि तं स्वाहा ।
(४०) ॐ ऋतज्येन. कर्णयोनय: स्वाहा ।
(४१) ॐ स संनय. वृथा स्वाहा ।
(४२) ॐ विभु प्रभु. विश: स्वाहा ।
(४३) ॐ जोऽवरे. ब्रह्मणस्पति: स्वाहा ।
(४४) ॐ विश्वं सत्यं. जिगातं स्वाहा ।
(४५) ॐ उताशिष्ठा. ब्रह्मणस्पति: स्वाहा ।
(४६) ॐ ब्रह्मणस्पते पृथक्‌ स्वाहा ।
(४७) ॐ ब्रह्मणस्पते. वेषे मे हवं स्वाहा ।
(४८) ॐ ब्रह्मणस्पते त्वम. सुवीरा: स्वाहा ।
(४९) ॐ इन्धानो. ब्रह्मणस्पति: स्वाहा ।
(५०) ॐ वीरेभि. ब्रह्मणस्पति: स्वाहा ।
(५१) ॐ सिन्हु. ब्रह्मणस्पति: स्वाहा ।
(५२) ॐ तस्मा. ब्रह्मणस्पति: स्वाहा ।
(५३) ॐ तस्मा इ. ब्रह्मणस्पति: स्वाहा ।
(५४) ॐ ऋजुरि. भोजनं स्वाहा ।
(५५) ॐ यजस्व. वृणीमहे स्वाहा ।
(५६) ॐ स इज्ज. ब्रह्मणस्पर्ति स्वाहा ।
(५७) ॐ योऽअस्मै. रद्‌भुत: स्वाहा ।
(५८) ॐ तमु ज्येष्ठं. राजा स्वाहा ।
(५९) ॐ इयं वा. मराती: स्वाहा ।
(६०) ॐ चत्तो इत. द्दषन्निहि स्वाहा ।
(६१) ॐ अदो य. परस्तरं स्वाहा ।
(६२) ॐ अग्निर्येन. समिदं कुरु स्वाहा ।
(६३) ॐ यत्र बाणा:. शर्म यच्छतु स्वाहा ।
(६४) ॐ यदिन्द्र ब्रह्मणस्पते. पात्वंहस: स्वाहा ।

एवं ब्रह्मणस्पतिसूक्तमन्त्राणां हवनं कृत्वा १३०२ आहुतिभि: ब्रह्मादिमण्डलदेवता: प्रत्येकं तिलैर्वा घृतेन-एकैकयाहुत्यादशदश वा यष्टव्या: ।
(द्रव्यका: दूर्वाङ्‌कुरद्रव्यम्‌ कीर्तिकाम: लाजाद्रव्यम्‌, इष्टमनोरथार्थसिद्धयर्थं मोदकद्रव्यम्‌, गृह्लीयात्‌ ।
शेषेण स्विपृकृत्‌ । अन्वाधानोक्तरीत्या होमं संपाद्य पूर्णाहुतिं दत्वा संस्रवादि कृत्वा होमशेषं समापयेत्‌ ।
ततश्च प्रार्थयेत्‌ ।
देहेन वाचामनसा कृतान्मे सांसर्गिकान्‌ जागृतस्वप्नजातान्‌ । सौषुप्ततौर्यान्‌ सकलापराधान्‌ क्षमस्व. हेरम्ब दयानिधे त्वम्‌ ॥१॥
ततश्चाभिषेक: । ततश्चाभिषेक: । आचार्य: सदारं यजमानमभिर्षिचेत्‌ ।
तथा च रजामान: अग्निपूजनं कृत्वा विमूतिधारणं कुर्यात्‌ ।
कर्मण: साङ्गतासिद्धयर्थं यथाशक्ति गोप्रदानादिचदक्षिणां आचार्यादिभ्य: दत्वा ब्राह्मणभोजनसंकल्पं कुर्यात्‌ ।
तथा च स्थापितदेवतादीनां विसर्जनं कृत्वा तत्सर्वं आचार्याय दत्व पीठदानादिकं कुर्यात्‌ ।
प्रतिमाविसर्जनमन्त्र: । गच्छ गच्छ सुरश्रेष्ठ स्वस्थाने त्वं गणेश्वर ॥
कर्मणानेन मे नित्यं यथोक्तफलदो भव ॥ प्रतिमादानमन्त्रा: ।
गणेशप्रतिमां श्रेष्ठां वस्त्रयुग्मसंमन्विताम्‌ ॥ तुभ्यं संप्रददे विप्र प्रीयतां मे गजानन: ॥१॥
गणेश: प्रतिगृह्लाति गणेशो वे ददाति च ॥ गणेशस्तारको हात्र गणेशाय नमो नम: ॥२॥
विनायक गणेशान सर्वदेवनमस्कृत ॥ पार्वतीप्रिय विघ्नेश मम विघ्नं विनाशय ॥३॥
भूयसीदक्षिणादानं कृत्वा एतत्कर्म गणपतिप्रीत्यर्थं प्ररमेश्वरार्पणं कुर्यात्‌ ।
ब्राह्मणेभ्य: कर्मसम्पूर्णतां वाचयित्वा तेभ्य: आशिष: गृहीत्वा सर्वै: आचार्यादिभि: साकं भुञ्जीयात्‌ ।
भोजनोत्तरं ताम्बूलदक्षिणां दत्वा आशिष: गृह्लीयात्‌ ।
॥ ब्रह्मणस्पतिसूक्तहोमविधि: सुसंपुर्णं॥

Links

1) brahmanspati suktam pdf

Animesh’s Blog

mahAganapati nArikelakhanda homa kalpa

नारिकेलखण्डहोमकल्प:

महागणपतिप्रीत्यासर्वसत्कार्यसिद्धिदम्‌। लाङ्गलीफलखण्डानां वक्ष्यामिहवनक्रमम्‌ ॥१॥
दंशवारं गणानां त्वा जपित्वाथर्वशीर्षकम्‌ । एकविंशतिवारं च जपेच्छ्र्द्धापुर:सरम्‌ ॥२॥
विधिनाग्नि प्रतिष्ठाप्य बलवर्धनसंज्ञकम्‌ । बावयित्वा गणपतिं परिषिच्य यथाविधि ॥३॥
नारिकेलस्य खण्डानां जुहुयात्‌ हव्यवाहने । मन्त्रेणैकं गणानां त्वा जुहुयाच्छकलं तत: ॥४॥
दशाथर्वशिरोमन्त्रै: द्विरावृत्या तु विंशति:। एवं हुनेत्प्रतिदिनं एकविंशतिमाहुतिम्‌ ॥५॥
हुनेत्‌ घृतं व्याह्रतिभि: साद्‌गुणव्याच्च कर्मण: । होमशेषं समाप्याथ ब्रह्मणस्पतयेऽर्पयेत्‌ ॥६॥
समर्पयामि मनसा वाचयेति च भक्तित: ।
सर्वसत्कार्यसंसिद्ध: भवत्येव न संशय: ॥७॥
सत्कामनाया: संसिध्द्यै वक्ष्ये काम्यक्रमान्तरम्‌ ।अथर्वशीर्षोक्तमूलमन्त्रं दशसहस्रकम्‌ ॥८॥
गायत्रीं वा गणपतिं जपेदयुतसंख्यया ।
द्विदशैकफलानां तु खण्डै: जपदशांशत: ॥९॥
सहस्रं जुहुयात्धीमान्‌ ब्रह्मणस्पतितुष्टये ।
संकल्पितस्य कार्यस्य सिद्धिं प्राप्नोति सत्वरम्‌ ॥१०॥

॥ इति आगमरहस्ये शिवोक्त: नारिकेलखण्डहोमकल्प: ॥

Animesh’s Blog

ganapati aTharvashIrsha homa prayoga

आचम्य प्राणानायम्य देशकालौ स्मृत्वा मनेप्सितकामनासिद्धयर्थं सदभीष्टफलसंसिद्धयर्थंऋद्धिबुद्धिसहितश्रीसिद्धिविनयकप्रीत्यर्थं श्रीगणेशाथर्वशीर्षमंत्री: अमुकावृत्या अमुकद्रव्येण आचार्यादिद्वारा देशकालाद्यनुसारत: गणहवनाख्यं कर्म करिष्ये ।आदौ महागणपतिपूजनं  (अत्र यथा इष्ट उच्छिष्टगणपति वक्रतुण्डादी मूर्ती पूजनं कार्य )
स्वस्तिवाचनं आचार्यादिवरणं करिष्ये । तानि सम्पाद्य वृताचार्य: गृहस्य ईशानभागे मण्डपं निर्माय । तत्र अष्टदलपद्मे धान्यस्योपरि विधिवत्कलशं संस्थाप्य तत्र वरुणं पूजयेत्‌ । तस्योपरि पूर्णपात्रे चंदनेन षट्‌कोणचक्रं लिखित्वा तस्योपरि स्वर्णनिर्मितां चतुर्भुजां परशुपाशाङ्‌कुसमोदकसहितां गणेशप्रतिमां अग्न्युत्तारण-प्राणप्रतिष्ठापूर्वकं “गं गणपतये नम:” इति मंत्नेण व्याहत्या स्थापयित्वा षणमुद्रां दर्शयित्वा पीठदेवता: स्थापयेत्‌ प्रणवव्याह्रति: सर्वत्र ।पूर्वद्वारे द्वारश्रियै नम: । रत्यै नम: । मदनाय नम: । दक्षिणद्वारे द्वारश्रियै नम: । गौर्यै नम: गौरिपतये नम: । पश्चिमद्वारे द्वारश्रियै नम: उमायै नम: । उमापतये नम: । उत्तरद्वारे द्वार श्रियै नम: । मत्यै नम: वाराह्यै नम: ।

अथ पीठदेवता: । (पीठ अर्चा च )

ॐ गं गणपतये नम:
ॐ सं सरस्वत्यै नम: ।
श्रीं महालक्ष्म्यै नम:
वास्तुपुरुषाय नम: ।
मण्डुकाय नम: ।
कालग्निरुद्राय नम: ।
कूर्माय नम: ।
वराहाय नम: ।
अनन्ताय नम: ।
पृथिव्यै नम: ।
इक्षुसागराय नम: ।
स्वर्णद्वीपाय नम: ।
रत्नमण्डपाय नम: ।
कल्पवृक्षाय नम: ।
मणिवेदिकायै नक ।
गं गणपतये नम: ।
दुं दुर्गायै नम: ।
गुं गुरुभ्यो नम: ।
अं आधारशक्त्यै नम: ।
अनन्ताय नम: ।
धर्माय नम: ।
ज्ञानाय नम: ।
वैराग्याय नम: ।
अनैश्वर्याय नम: ।
(मध्ये) अनंताय नम: ।
कंदाय नम: ।
नालाय नम: ।
पद्माय नम ।
पत्रेभ्यो नम: ।
केसरेभ्यो नम: ।
कर्णिकायै नम: ।
सूर्यमण्डलाय नम: ।
चन्द्रमंडलाय नम: ।
वह्निमंडलाय नम: ।
सं सत्वाय नम: ।
रं रजसे नम: ।
तं तमसे नम: ।
अं आत्मने नम: ।
पं परमात्मने नम: ।
ज्ञानात्मने नम: ।
मायातत्त्वाय नम: ।
विघाततत्त्वाय नम: ।
शिवतत्त्वाय नम: ।
इन्द्राय नम: ।
अग्नये नम: ।
यमाय नम: ।
निऋतये नम: ।
वरुणाय नम: ।
वायवे नम: ।
सोमाय नंम: ।
ईशानाय नम: ।
तीव्रायै नम: ।
ज्वालिन्यै नम: ।
नंदायै नम: ।
भोगदायै नम: ।
कामरूपिण्यै नम: ।
उग्रायै नम: ।
तेजोवत्यै नम: ।
सत्यायै नम: ।
प्राकाम्यै नम: ।
(मध्ये) ऋद्धिबुद्धिसहितश्रीमहागणपतये नम: । ( यथा इष्ट उच्छिष्टगणपति वक्रतुण्डादी )
स्थापयामि पूजयामि ।
प्राच्यादिषु अष्टौ लोकपालान्‌ आवाह्य ।

गणानां त्वेति मंत्रेण मूलमंत्रेण च षोडशोपचारै: संपूजज्य ।  गणपतिसूक्तेन (१००८) अष्टोत्तरसहस्रसंख्यात्मकमूलमंत्रेण कलशाभिमन्त्रणं कृत्वा “देवदानव” इति प्रार्थ्य । पश्चिमत: स्थण्डिले विधिवत्‌ बलवर्धननामाग्निं प्रतिष्ठाप्य अन्वाधानं कुर्यात्‌ ।
(अन्वाधानं )
अत्र प्रधानम्‌-प्रधानदेवतां गणपति मूलमंत्रेण (१०८) अष्टोत्तरशतसंख्या आज्येन गणेशाथर्वशीर्षमंत्रै: (अमुक) आवृत्या अष्टद्रव्येण वा मोदकेन वा लाजादूर्वाङ्‌कुरैर्वा आज्यसमिद्भिर्वा यक्ष्ये ।

ॐ गं गणपतये नम: स्वाहा’ इति मंत्रेण अष्टौत्तरशतमाज्येन (१०८) हुत्वा गणपतये इदं न ममेति त्याग: ।

तत: अथर्वशीर्षमंत्रै:

अस्य श्रीअथर्वशीर्षमंत्रस्य । गणक वा अथर्वा ऋषि: । निचृद्रायत्री छंद: । गणपतिर्देवता । गं बीजम्‌ । अं शक्ति: । मं कीलकम्‌ । मम मनोवांच्छितकामनासिद्धयर्थं अथर्वशीर्षहोमे विनियोग: ।

     । ह्रदयादिन्यास: ।

गणकऋषये नम: शिरसि । निचृद्नायत्रीछंदसे नम: मुखे । गणेशदेवतायै नम: ह्रदये । मं कीलकाय नम: गुह्ये । गं बीजाय नम: नाभौ । अं शक्तये नम: पादयो: ।

। अथ अंगुलिन्यास: ।

ॐ गां अंगुष्ठाभ्यां नम: ।
ॐ गीं तर्जनीभ्यां नम: ।
ॐ गूं मध्यमाभ्यां नम: ।
ॐ गैं अनामिकाभ्यां नम: ।
ॐ गौं कनिष्ठिकाभ्यां नम: ।
ॐ ग: करतलकरपृष्ठाभ्यां नम: ।
ॐ गां ह्रदयाय नम: ।
ॐ गीं शिरसे स्वाहा ।
ॐ गूं शिखायै वषट्‌ । ॐ गैं कवचाय हुम्‌ ।
ॐ गौं नेत्रत्रयाय वौषट्‌ ।
ॐ ग: प्रचोदयात्‌ अस्त्राय फट ।

। अथ ध्यानम्‌ ।

रक्तांभोधिस्थपोतोल्लसदरुणसरोजाधिरूढं त्रिनेत्रम्‌ । पांश चैवांकु शं वै रदनमभयदं बाहुभिर्धारयन्तम्‌ ॥
शक्त्या युक्तं गजास्यं पृथुतरजठरं नागयज्ञोपवीतम्‌ । देवं चन्द्रार्धचूडं सकलभयहरं विघ्नराजं नमामि ॥१॥

एवं ध्यात्वा मानसोपचारै: संपूज्य ।

ॐ नमो हेरम्बाय नम: ।
पृथिव्यात्मकं गंधं परिकल्पयामि ।
ॐ उमासुताय नम: ।

हं आकाशात्मकं पुष्पं परिकल्पयामि ।
ॐ अघनाशनाय नम: ।

यं वाय्वात्मकं धूपं परिकल्पयामि ।
ॐ लंबोदराय नम: ।

रं तेजात्मकं दीपं परिकल्पयामि ।
ॐ शिवसूनवे नम: ।

वं अमृतात्मकं नैवेद्यं परिकल्पयामि ।
ॐ श्रीचिंतामणिमयूरेश्वराय नम: ।

सर्वात्मकान्‌ तांबूलादिछत्रचामरान्‌ तान्‌ पंचपंचांगुलैमुद्रया परिकल्पयामि । तदंतरं आदिमा शांति कार्य ।

(१) ॐ नमस्ते गणपतये स्वाहा । गणपतय इदं न मम । इति सर्वत्र ।
(२) ॐ त्वमेव प्रत्यक्षं तत्वमसि ।
(३) ॐ त्वमेव केवलं कर्तासि ।
(४) ॐ त्वमेव केवलं धर्तासि ।
(५)  ॐ त्वमेव केवलं हर्तासि ।
(६) ॐ त्वमेव सर्वं खल्विदं ब्रह्मासि ।
(७) ॐ त्वं साक्षादात्मासि नित्यम्‌ ।
(८) ॐ ऋतं वच्मि ।
(९) ॐ सत्यं वच्मि ।
(१०) ॐ अव त्वं माम्‌ ।
(११) ॐ अव वक्तारम्‌ ।
(१२) ॐ अव श्रोतारम्‌ ।
(१३) ॐ अव दातारम्‌ ।
(१४) ॐ अव धातारम्‌ ।
(१५) ॐ अवानूचानमवशिष्यम्‌ ।
(१६) ॐ अव पश्चात्तात्‌ ।
(१७) ॐ अव पुरस्तात्‌
(१८) ॐ अवोत्तरात्तात्‌ ।
(१९) ॐ अव दक्षिणात्तात्‌ ।
(२०) ॐ अवचोर्ध्वात्तात्‌ ।
(२१) ॐ अवाधरात्तात्‌ ।
(२२) ॐ सर्वतो मां पाहि पाहि समंतात‌ ।
(२३) ॐ त्वं वाङ्गयस्त्वं चिन्मय: ।
(२४) ॐ त्वमानंदमयस्त्वं ब्रह्ममय: ।
(२५) ॐ त्वं सच्चिदानंदाद्वितीयोऽसि ।
(२६) ॐ त्वं प्रत्यक्षं ब्रह्मासि ।
(२७) ॐ त्व ज्ञानमयो विज्ञानमयोऽसि ।
(२८) ॐ सर्वं जगदिदं त्वत्तो जायत्ते ।
(२९) ॐ सर्वं जगदिदं त्वत्तस्तिष्ठति ।
(३०) ॐ सर्वं जगदिंद लयमेष्यति ।
(३१) ॐ सर्वं जगदिदं त्वयि प्रत्येति ।
(३२) ॐ त्वं भूमिरापोऽनलोऽनिलो नम:  ।
(३३) ॐ त्वं चत्वारि वाक्पदानि ।
(३४) ॐ त्वं गुणत्रयातीत: ।
(३५) ॐ त्वं देहत्रयातीत:।
(३६) ॐ त्वं कालत्रयातीत: ।
(३७) ॐ त्वं मूलाधारस्थितोऽसि नित्यम्‌  ।
(३८) ॐ त्वं शक्तित्रयात्मक:  ।
(३९) ॐ त्वां योगिनो ध्यायन्ति नित्यम्‌ ।
(४०) ॐ त्वं ब्रह्मा त्वं विष्णु:।
(४१) ॐ त्वं रुद्रस्त्वमिन्द्र: ।
(४२) ॐ त्वमग्निस्त्वं वायु: ।
(४३) ॐ त्वं सूर्यस्त्वं चंद्रमा: ।
(४४) ॐ त्व ब्रह्मभूर्भुव: स्वरोम्‌ ।
(४५) ॐ गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम्‌ ।
(४६) अनुस्वार: परतर: अर्धेन्दुलसितम्‌ ।
(४७) ॐ तोरण ऋद्वम्‌  ।
(४८) ॐ एतत्तवमनुस्वरूपम्‌ ।
(४९) ॐ गकार: पूर्वरूपम्‌ ।
(५०) ॐ अकारो मध्यमरूपम्‌ ।
(५१) ॐ अनुस्वारश्चान्त्यरूपम्‌  ।
(५२) ॐ बिन्दुरुत्तररूपम्‌  ।
(५३) ॐ नाद: संधानम्‌ ।
(५४) ॐ सँहिता संधि: सैषा गणेशविद्या ।
(५५) ॐ गणक ऋषि: निचृद्नायत्रीछन्द: गणपतिर्देवता ॐ गं गणपतये नम: ।
(५६) ॐ एकदंताय विद्‌महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात्‌ ।
(५७) ॐ एकदन्तं चतुर्हस्तं पाशमङकुशधारिणम्‌ । रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम्‌ ।
(५८) ॐ रक्तं लंबोदरं शूर्पकर्णंक रक्तवाससम्‌ । रक्तगंधानुलिप्ताङ्गं रक्तपुष्पै: सुपूजितम्‌ ।
(५९) ॐ भक्तानुकंपिनं देवं जगत्कारणमच्युतम्‌ । ॐ आविर्भूतं च सुष्टयादौ प्रकृते: पुरुषात्परम्‌ ।
(६०) ॐ एवं घ्यायति यो नित्यं स योगी योगिनां वर: ।
(६१) ॐ नमो व्रातपतये ।
(६२) ॐ नमो गणपतये  ।
(६३) ॐ नम: प्रमथपतये ।
(६४) ॐ नमस्ते अस्तु ।
(६५) ॐ लंबोदराय ।
(६६) ॐ एकदंताय ।
(६७) ॐ विघ्ननाशिने ।
(६८) ॐ शिवसुताय ।
(६९) ॐ (श्री) वरदमूर्तये नम: ।

ततश्च एतदथर्वशीर्षं. य एवं वेद । इति पठित्वा ।

तत: पीठदेवताभ्य: इन्द्रादिभ्यश्च एकैकामाज्याहुर्ति दत्वा स्विष्टकृदादिप्रायश्चित्तहोमान्ते पूर्णाहुर्ति दद्यात्‌ । बर्हिषि पूर्णापात्रनिनयनादिहोमशेपं संपाद्य उत्तरपूजां, महापूजां, महानैवैद्यं, अष्टद्रव्यनैवेद्यं, हस्तमोदकसमर्पण, मंत्रपुष्पाञ्जलिं समर्प्य एतत्कर्म ईश्वरार्पणं कुर्यात्‌ ।
गणहोमसांगतासिद्धयर्थं आचार्याय दशमोदकवायनदानं दद्यात्‌ ।
तत्र मंत्र :-दशानां मोदकांना च फलदक्षिणया युतम्‌ । तुभ्यं दास्यामि विप्रेन्द्र यथोक्तफलदो भव ॥
इति दत्वा आचार्याय कलशपीठप्रतिमादानं दक्षिणां च च दत्वा कर्मसांगतासिद्धयर्थं गोप्रदानं दद्यात्‌ । अष्टौ बाह्मणान्‌ षट्सुवासिनीकुमारिका: भोजयित्वा तेभ्य: दक्षिणां दत्त्वा, आशिष, गृहीत्वा सुह्रद्युक्त: स्वयं भुंजीयात्‌ ।

।। सुसंपुर्णं ।।

Animesh’s Blog

अथर्वशीर्षगणहवनविधानम्‌

आचम्य प्राणानायम्य देशकालौ स्मृत्वा मनेप्सितकामनासिद्धयर्थं सदभीष्टफलसंसिद्धयर्थं ऋद्धिबुद्धिसहितश्रीसिद्धिविनयकप्रीत्यर्थं श्रीगणेशाथर्वशीर्षमंत्री: अमुकावृत्या अमुकद्रव्येण आचार्यादिद्वारा देशकालाद्यनुसारत: गणहवनाख्यं कर्म करिष्ये ।
आदौ महागणपतिपूजनं स्वस्तिवाचनं आचार्यादिवरणं करिष्ये । तानि सम्पाद्य वृताचार्य: गृहस्य ईशानभागे मण्डपं निर्माय । तत्र अष्टदलपद्मे धान्यस्योपरि विधिवत्कलशं संस्थाप्य तत्र वरुणं पूजयेत्‌ । तस्योपरि पूर्णपात्रे चंदनेन षट्‌कोणचक्रं लिखित्वा तस्योपरि स्वर्णनिर्मितां चतुर्भुजां परशुपाशाङ्‌कुसमोदकसहितां गणेशप्रतिमां अग्न्युत्तारण-प्राणप्रतिष्ठापूर्वकं “गं गणपतये नम:” इति मंत्नेण व्याहत्या स्थापयित्वा षणमुद्रां दर्शयित्वा पीठदेवता: स्थापयेत्‌ प्रणवव्याह्रति: सर्वत्र ।
पूर्वद्वारे द्वारश्रियै नम: । रत्यै नम: । मदनाय नम: । दक्षिणद्वारे द्वारश्रियै नम: । गौर्यै नम: गौरिपतये नम: । पश्चिमद्वारे द्वारश्रियै नम: उमायै नम: । उमापतये नम: । उत्तरद्वारे द्वार श्रियै नम: । मत्यै नम: वाराह्यै नम: ।

अथ पीठदेवता: ।
ॐ गं गणपतये नम:
ॐ सं सरस्वत्यै नम: ।
श्रीं महालक्ष्म्यै नम:
बास्तुपुरुषाय नम: ।
मण्डुकाय नम: ।
कालग्निरुद्राय नम: ।
कूर्माय नम: ।
वराहाय नम: ।
अनन्ताय नम: ।
पृथिव्यै नम: ।
इक्षुसागराय नम: ।
स्वर्णद्वीपाय नम: ।
रत्नमण्डपाय नम: ।
कल्पवृक्षाय नम: ।
मणिवेदिकायै नक ।
गं गणपतये नम: ।
दुं दुर्गायै नम: ।
गुंगुरुभ्यो नम: ।
अं आधारशक्त्यै नम: ।
अनन्ताय नम: ।
धर्माय नम: ।
ज्ञानाय नम: ।
वैराग्याय नम: ।
अनैश्वर्याय नम: ।
(मध्ये) अनंताय नम: ।
कंदाय नम: ।
नालाय नम: ।
पद्माय नम ।
पत्रेभ्यो नम: ।
केसरेभ्यो नम: ।
कर्णिकायै नम: ।
सूर्यमण्डलाय नम: ।
चन्द्रमंडलाय नम: ।
वह्निमंडलाय नम: ।
सं सत्वाय नम: ।
रं रजसे नम: ।
तं तमसे नम: ।
अं आत्मने नम: ।
पं परमात्मने नम: ।
ज्ञानात्मने नम: ।
मायातत्त्वाय नम: ।
विघाततत्त्वाय नम: ।
शिवतत्त्वाय नम: ।
इन्द्राय नम: ।
अग्नये नम: । य
माय नम: ।
निऋतये नम: ।
वरुणाय नम: ।
वायवे नम: ।
सोमाय नंम: ।
ईशानाय नम: ।
तीव्रायै नम: ।
ज्वालिन्यै नम: ।
नंदायै नम: ।
भोगदायै नम: ।
कामरूपिण्यै नम: ।
उग्रायै नम: ।
तेजोवत्यै नम: ।
सत्यायै नम: ।
प्राकाम्यै नम: ।
(मध्ये) ऋद्धिबुद्धिसहितश्रीमहागणपतये नम: ।
स्थापयामि पूजयामि ।
प्राच्यादिषु अष्टौ लोकपालान्‌ आवाह्य ।

गणानां त्वेति मंत्रेण मूलमंत्रेण च षोडशोपचारै: संपूजज्य । वारुणसूक्तै: गणपतिसूक्तेन (१००८) अष्टोत्तरसहस्रसंख्यात्मकमूलमंत्रेण कलशाभिमन्त्रणं कृत्वा “देवदानव” इति प्रार्थ्य । पश्चिमत: स्थण्डिले विधिवत्‌ बलवर्धननामाग्निं प्रतिष्ठाप्य अन्वाधानं कुर्यात्‌ ।
अत्र प्रधानम्‌-प्रधानदेवतां गणर्ति मूलमंत्रेण (१०८) अष्टोत्तरशतसंख्या आज्येन गणेशाथर्वशीर्षमंत्रै: (अमुक) आवृत्या अष्टद्रव्येण वा मोदकेन वा लाजादूर्वाङ्‌कुरैर्वा आज्यसमिद्भिर्वा यक्ष्ये ।

‘ॐ गं गणपतये नम: स्वाहा’ इति मंत्रेण अष्टौत्तरशतमाज्येन (१०८) हुत्वा गणपतये इदं न ममेति त्याग: । तत: अथर्वशीर्षमंत्रै:
(१) ॐ नमस्ते गणपतये स्वाहा । गणपतय इदं न मम । इति सर्वत्र ।
(२) ॐ त्वमेव प्रत्यक्षं तत्वमसि ।
(३) ॐ त्वमेव केवलं कर्तासि ।
(४) ॐ त्वमेव केवलं धर्तासि ।
(५)  ॐ त्वमेव केवलं हर्तासि ।
(६) ॐ त्वमेव सर्वं खल्विदं ब्रह्मासि ।
(७) ॐ त्वं साक्षादात्मासि नित्यम्‌ ।
(८) ॐ ऋतं वच्मि ।
(९) ॐ सत्यं वच्मि ।
(१०) ॐ अव त्वं माम्‌ ।
(११) ॐ अव वक्तारम्‌ ।
(१२) ॐ अव श्रोतारम्‌ ।
(१३) ॐ अव दातारम्‌ ।
(१४) ॐ अव धातारम्‌ ।
(१५) ॐ अवानूचानमवशिष्यम्‌ ।
(१६) ॐ अव पश्चात्तात्‌ ।
(१७) ॐ अव पुरस्तात्‌
(१८) ॐ अवोत्तरात्तात्‌ ।
(१९) ॐ अव दक्षिणात्तात्‌ ।
(२०) ॐ अवचोर्ध्वात्तात्‌ ।
(२१) ॐ अवाधरात्तात्‌ ।
(२२) ॐ सर्वतो मां पाहि पाहि समंतात‌ ।
(२३) ॐ त्वं वाङ्गयस्त्वं चिन्मय: ।
(२४) ॐ त्वमानंदमयस्त्वं ब्रह्ममय: ।
(२५) ॐ त्वं सच्चिदानंदाद्वितीयोऽसि ।
(२६) ॐ त्वं प्रत्यक्षं ब्रह्मासि ।
(२७) ॐ त्व ज्ञानमयो विज्ञानमयोऽसि ।
(२८) ॐ सर्वं जगदिदं त्वत्तो जायत्ते ।
(२९) ॐ सर्वं जगदिदं त्वत्तस्तिष्ठति ।
(३०) ॐ सर्वं जगदिंद लयमेष्यति ।
(३१) ॐ सर्वं जगदिदं त्वयि प्रत्येति ।
(३२) ॐ त्वं भूमिरापोऽनलोऽनिलो नम:  ।
(३३) ॐ त्वं चत्वारि वाक्पदानि ।
(३४) ॐ त्वं गुणत्रयातीत: ।
(३५) ॐ त्वं देहत्रयातीत:।  
(३६) ॐ त्वं कालत्रयातीत: ।
(३७) ॐ त्वं मूलाधारस्थितोऽसि नित्यम्‌  ।
(३८) ॐ त्वं शक्तित्रयात्मक:  ।
(३९) ॐ त्वां योगिनो ध्यायन्ति नित्यम्‌ ।
(४०) ॐ त्वं ब्रह्मा त्वं विष्णु:।  
(४१) ॐ त्वं रुद्रस्त्वमिन्द्र: ।
(४२) ॐ त्वमग्निस्त्वं वायु: ।
(४३) ॐ त्वं सूर्यस्त्वं चंद्रमा: ।
(४४) ॐ त्व ब्रह्मभूर्भुव: स्वरोम्‌ ।
(४५) ॐ गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम्‌ ।
(४६) अनुस्वार: परतर: अर्धेन्दुलसितम्‌ ।
(४७) ॐ तोरण ऋद्वम्‌  ।
(४८) ॐ एतत्तवमनुस्वरूपम्‌ ।
(४९) ॐ गकार: पूर्वरूपम्‌ ।
(५०) ॐ अकारो मध्यमरूपम्‌ ।
(५१) ॐ अनुस्वारश्चान्त्यरूपम्‌  ।
(५२) ॐ बिन्दुरुत्तररूपम्‌  ।
(५३) ॐ नाद: संधानम्‌ ।
(५४) ॐ सँ हिता संधि: सैषा गणेशविद्या ।
(५५) ॐ गणक ऋषि: निचृद्नायत्रीछन्द: गणपतिर्देवता ॐ गं गणपतये नम: ।
(५६) ॐ एकदंताय विद्‌महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात्‌ ।
(५७) ॐ एकदन्तं चतुर्हस्तं पाशमङकुशधारिणम्‌ । रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम्‌ ।
(५८) ॐ रक्तं लंबोदरं शूर्पकर्णंक रक्तवाससम्‌ । रक्तगंधानुलिप्ताङ्गं रक्तपुष्पै: सुपूजितम्‌ ।
(५९) ॐ भक्तानुकंपिनं देवं जगत्कारणमच्युतम्‌ । ॐ आविर्भूतं च सुष्टयादौ प्रकृते: पुरुषात्परम्‌ ।
(६०) ॐ एवं घ्यायति यो नित्यं स योगी योगिनां वर: ।
(६१) ॐ नमो व्रातपतये ।
(६२) ॐ नमो गणपतये  ।
(६३) ॐ नम: प्रमथपतये ।
(६४) ॐ नमस्ते अस्तु ।
(६५) ॐ लंबोदराय ।
(६६) ॐ एकदंताय ।
(६७) ॐ विघ्ननाशिने ।
(६८) ॐ शिवसुताय ।
(६९) ॐ (श्री) वरदमूर्तये नम: ।

ततश्च एतदथर्वशीर्षं. य एवं वेद । इति पठित्वा ।

तत: पीठदेवताभ्य: इन्द्रादिभ्यश्च एकैकामाज्याहुर्ति दत्वा स्विष्टकृदादिप्रायश्चित्तहोमान्ते पूर्णाहुर्ति दद्यात्‌ । बर्हिषि पूर्णापात्रनिनयनादिहोमशेपं संपाद्य उत्तरपूजां, महापूजां, महानैवैद्यं, अष्टद्रव्यनैवेद्यं, हस्तमोदकसमर्पण, मंत्रपुष्पाञ्जलिं समर्प्य एतत्कर्म ईश्वरार्पणं कुर्यात्‌ ।
गणहोमसांगतासिद्धयर्थं आचार्याय दशमोदकवायनदानं दद्यात्‌ । तत्र मंत्र :— दशानां मोदकांना च फलदक्षिणया युतम्‌ । तुभ्यं दास्यामि विप्रेन्द्र यथोक्तफलदो भव ॥ इति दत्वा आचार्याय कलशपीठप्रतिमादानं दक्षिणां च च दत्वा कर्मसांगतासिद्धयर्थं गोप्रदानं दद्यात्‌ । अष्टौ बाह्मणान्‌ षट्सुवासिनीकुमारिका: भोजयित्वा तेभ्य: दक्षिणां दत्त्वा, आशिष, गृहीत्वा सुह्रद्युक्त: स्वयं भुंजीयात्‌ ।

इति गणेशाथर्वशीर्षहवनविधि: ॥

Animesh’s Blog

 jagaddhAtrI pujA

jagaddhAtrI pujA, one of the most important festivals of bangavAsis ( Bengalis )is the worship of sakthI or the divine power. It is basically a festival with a long series of rituals followed on every day of the pujA. Like durgApujA this Deity is also worshipped for three consecutive days of mahAsaptamI , mahAashthamI and mahAnavamI .
{ This year timings based on Indian Standard Time:
saptamI : 18th November, 2015 Wednesday
asthamI: 19th November, 2015 Thursday
navamI: 20th November, 2015 Friday
dashamI: 21st November, 2015 Saturday  }
The ruling to perform the special pujA of the goddess on the ninth lunar day of the light fortnight in the month kArtika  (in our regional dialect we pronounce it kAtI   ) has been mentioned in krityakarmodaya by srInATha AcharyachudAmani of th15-16th CE. It is the time of the year when the weather is at its moderate best giving the air a festive touch. The formal difference between durgA ( durgai) and occurs in Tantra Literatures. It is that between Devi Durga and jagaddhAtrI lies in mAyA tantraM and jagaddhAtrI is mentioned with reference to durgA in tantrasAra of krishnAnanda AgamavAgisha . As per ancient paurAnika lore of the Hindu scriptures, soon after the victory  the devAs became highly egoistic. They thought because of lending to durgA their instruments the mighty asuras were vanquished. To make them understand that the primordial power is alone behind every action, then paraMshivA ( parambramha ) appeared before the devAsin the form of effulgent yaksha .
Bewildered by its presence one by one the devas approached yaksha. First the god of wind vAyU. The yaksha asked him what he could do. The vAyU replied that he could throw away huge trees, tumble high mountains. The yaksha then placed a small grass and asked him to move it. The vAyU utilised all his powers but lo! he could not even displace it. So also the god of fire Agni, could not even burn it. Likewise one by one the devas failed. And it dawned on them that their powers are in reality not their own but derived from the supreme power who as protecting mother holds the entire creation and therefore called jagaddhAtrI . ( shrUtI ref: kenopnishada ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो
विजये देवा अमहीयन्…..
…..
स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमाँ
हैमवतीं ताँहोवाच किमेतद्यक्षमिति….
. )
Anybody who worships jagaddhAtrI becomes absolutely ego less and a true servant of the world which is nothing but a manifestation of the Brahman.
image

In tantra she is depicted as being the colour of the morning sun, three-eyed and four-armed, holding chakra, conch, bow and arrow, clothed in red, bright jewels and nAgaygnopavitha , a symbol of Yoga and the Brahman. She rides a lion standing on the dead karIndrAsura, the Elephant Demon. “Jagaddhatri arises in the heart of a person,” said Sri Ramakrishna, “who can control the frantic elephant called mind.” Recitation of jagaddhAtrI stotra has highly spritual benefits so I’m also including that. Either one should worship jagaddhAtrI in a lamp / jalakumbha/shivaling with panchopchAras and should recite this stotra or  meditation on stotra should be done .It was grace of hemAvatI ( jagaddhAtrI ) that devas were able to recognize paraM brahma so let all of us try to seek grace of jagaddhAtrI  so we too can recognize brahman.

  ( sanskritaM )

॥  श्री जगद्धात्री स्तोत्रं ॥

आधारभूतेचाधेये धृतिरूपेधुरन्धरे । ध्रुवेध्रुवपदेधीरे जगद्धात्रि नमोऽस्तु ते ॥
शवाकारेशक्तिरूपेशक्तिस्थेशक्तिविग्रहे । शाक्ताचारप्रियेदेवि जगद्धात्रिनमोऽस्तुते ॥
जयदेजगदानन्देजगदेकप्रपूज्जिते ।  जय सर्वगतेदुर्गे जगद्धात्रिनमोऽस्तु ते ॥
सूक्ष्मातिसुक्ष्मरूपेचप्राणपानादिरूपिणि। भावाभावस्वरूपे च जगद्धात्रिनमोऽस्तुते ॥
कालादिरूपेकालेशे कालाकालविभेदिनि । सर्वस्वरूपे सर्वज्ञे जगद्धात्रिनमोऽस्तुते ॥
महाविघ्नेमहोत्साहे महामायेवरप्रदे । प्रपञ्चसारेसाध्वीशो जगद्धात्रि नमोऽस्तु ते ॥
अगम्येजगतामाध्ये माहेश्वरिवराङ्गने । अशेष रूपे रूपस्थे जगद्धात्रि नमोऽस्तु ते ॥
द्विसप्तकोटिमन्त्राणांशक्तिरूपे सनातनि । सर्वशक्तिस्वरूपे च जगद्धात्रिनमोऽस्तु ते ॥
तीर्थयज्ञतपोदानयोगसारे जगन्मयि । त्वमेवसर्वंसर्वस्थे जगद्धात्रिनमोऽस्तुते ॥
दयारूपेदयादृष्टेदयार्द्र दुःखमोचनि । सर्वापत्तारिके दुर्गे जगद्धात्रिनमोऽस्तु ते ॥
अगम्यधामधामस्थे महायोगिशहृतपुरे । अमेयभावकूतस्थे जगद्धात्रिनमोऽस्तुते ॥

( Bengali )

॥  শ্রী জগদ্ধাত্রী স্তোত্রং ॥

আধারভূতেচাধেযে ধৃতিরূপেধুরন্ধরে । ধ্রুবেধ্রুবপদেধীরে জগদ্ধাত্রি নমোঽস্তু তে ॥
শবাকারেশক্তিরূপেশক্তিস্থেশক্তিবিগ্রহে । শাক্তাচারপ্রিযেদেবি জগদ্ধাত্রিনমোঽস্তুতে ॥
জযদেজগদানন্দেজগদেকপ্রপূজ্জিতে ।  জয সর্বগতেদুর্গে জগদ্ধাত্রিনমোঽস্তু তে ॥
সূক্ষ্মাতিসুক্ষ্মরূপেচপ্রাণপানাদিরূপিণি। ভাবাভাবস্বরূপে চ জগদ্ধাত্রিনমোঽস্তুতে ॥
কালাদিরূপেকালেশে কালাকালবিভেদিনি । সর্বস্বরূপে সর্বজ্ঞে জগদ্ধাত্রিনমোঽস্তুতে ॥
মহাবিঘ্নেমহোত্সাহে মহামাযেবরপ্রদে । প্রপঞ্চসারেসাধ্বীশো জগদ্ধাত্রি নমোঽস্তু তে ॥
অগম্যেজগতামাধ্যে মাহেশ্বরিবরাঙ্গনে । অশেষ রূপে রূপস্থে জগদ্ধাত্রি নমোঽস্তু তে ॥
দ্বিসপ্তকোটিমন্ত্রাণাংশক্তিরূপে সনাতনি । সর্বশক্তিস্বরূপে চ জগদ্ধাত্রিনমোঽস্তু তে ॥
তীর্থযজ্ঞতপোদানযোগসারে জগন্মযি । ত্বমেবসর্বংসর্বস্থে জগদ্ধাত্রিনমোঽস্তুতে ॥
দযারূপেদযাদৃষ্টেদযার্দ্র দুঃখমোচনি । সর্বাপত্তারিকে দুর্গে জগদ্ধাত্রিনমোঽস্তু তে ॥
অগম্যধামধামস্থে মহাযোগিশহৃতপুরে । অমেযভাবকূতস্থে জগদ্ধাত্রিনমোঽস্তুতে ॥

     ( Tamil/ Tamizh )
॥  ஶ்ரீ ஜகத்தாத்ரீ ஸ்தோத்ரஂ ॥

ஆதாரபூதேசாதேயே த௃திரூபேதுரந்தரே । த்ருவேத்ருவபதேதீரே ஜகத்தாத்ரி நமோऽஸ்து தே ॥
ஶவாகாரேஶக்திரூபேஶக்திஸ்தேஶக்திவிக்ரஹே । ஶாக்தாசாரப்ரியேதேவி ஜகத்தாத்ரிநமோऽஸ்துதே ॥
ஜயதேஜகதாநந்தேஜகதேகப்ரபூஜ்ஜிதே ।  ஜய ஸர்வகதேதுர்கே ஜகத்தாத்ரிநமோऽஸ்து தே ॥
ஸூக்ஷ்மாதிஸுக்ஷ்மரூபேசப்ராணபாநாதிரூபிணி। பாவாபாவஸ்வரூபே சஜகத்தாத்ரிநமோऽஸ்துதே ॥
காலாதிரூபேகாலேஶே காலாகாலவிபேதிநி । ஸர்வஸ்வரூபே ஸர்வஜ்ஞே ஜகத்தாத்ரிநமோऽஸ்துதே ॥
மஹாவிக்நேமஹோத்ஸாஹே மஹாமாயேவரப்ரதே । ப்ரபஞ்சஸாரேஸாத்வீஶோ ஜகத்தாத்ரி நமோऽஸ்து தே ॥
அகம்யேஜகதாமாத்யே மாஹேஶ்வரிவராங்கநே । அஶேஷ ரூபே ரூபஸ்தே ஜகத்தாத்ரி நமோऽஸ்து தே ॥
த்விஸப்தகோடிமந்த்ராணாஂஶக்திரூபே ஸநாதநி । ஸர்வஶக்திஸ்வரூபே ச ஜகத்தாத்ரிநமோऽஸ்து தே ॥
தீர்தயஜ்ஞதபோதாநயோகஸாரே ஜகந்மயி । த்வமேவஸர்வஂஸர்வஸ்தே ஜகத்தாத்ரிநமோऽஸ்துதே ॥
தயாரூபேதயாத௃ஷ்டேதயார்த்ர துஃகமோசநி । ஸர்வாபத்தாரிகே துர்கே ஜகத்தாத்ரிநமோऽஸ்து தே ॥
அகம்யதாமதாமஸ்தே மஹாயோகிஶஹ௃தபுரே । அமேயபாவகூதஸ்தே ஜகத்தாத்ரிநமோऽஸ்துதே ॥

       ( Kannada )
॥  ಶ್ರೀ ಜಗದ್ಧಾತ್ರೀ ಸ್ತೋತ್ರಂ ॥

ಆಧಾರಭೂತೇಚಾಧೇಯೇ ಧೃತಿರೂಪೇಧುರನ್ಧರೇ । ಧ್ರುವೇಧ್ರುವಪದೇಧೀರೇ ಜಗದ್ಧಾತ್ರಿ ನಮೋಽಸ್ತು ತೇ ॥
ಶವಾಕಾರೇಶಕ್ತಿರೂಪೇಶಕ್ತಿಸ್ಥೇಶಕ್ತಿವಿಗ್ರಹೇ । ಶಾಕ್ತಾಚಾರಪ್ರಿಯೇದೇವಿ ಜಗದ್ಧಾತ್ರಿನಮೋಽಸ್ತುತೇ ॥
ಜಯದೇಜಗದಾನನ್ದೇಜಗದೇಕಪ್ರಪೂಜ್ಜಿತೇ ।  ಜಯ ಸರ್ವಗತೇದುರ್ಗೇ ಜಗದ್ಧಾತ್ರಿನಮೋಽಸ್ತು ತೇ ॥
ಸೂಕ್ಷ್ಮಾತಿಸುಕ್ಷ್ಮರೂಪೇಚಪ್ರಾಣಪಾನಾದಿರೂಪಿಣಿ। ಭಾವಾಭಾವಸ್ವರೂಪೇ ಚ ಜಗದ್ಧಾತ್ರಿನಮೋಽಸ್ತುತೇ ॥
ಕಾಲಾದಿರೂಪೇಕಾಲೇಶೇ ಕಾಲಾಕಾಲವಿಭೇದಿನಿ । ಸರ್ವಸ್ವರೂಪೇ ಸರ್ವಜ್ಞೇ ಜಗದ್ಧಾತ್ರಿನಮೋಽಸ್ತುತೇ ॥
ಮಹಾವಿಘ್ನೇಮಹೋತ್ಸಾಹೇ ಮಹಾಮಾಯೇವರಪ್ರದೇ । ಪ್ರಪಞ್ಚಸಾರೇಸಾಧ್ವೀಶೋ ಜಗದ್ಧಾತ್ರಿ ನಮೋಽಸ್ತು ತೇ ॥
ಅಗಮ್ಯೇಜಗತಾಮಾಧ್ಯೇ ಮಾಹೇಶ್ವರಿವರಾಙ್ಗನೇ । ಅಶೇಷ ರೂಪೇ ರೂಪಸ್ಥೇ ಜಗದ್ಧಾತ್ರಿ ನಮೋಽಸ್ತು ತೇ ॥
ದ್ವಿಸಪ್ತಕೋಟಿಮನ್ತ್ರಾಣಾಂಶಕ್ತಿರೂಪೇ ಸನಾತನಿ । ಸರ್ವಶಕ್ತಿಸ್ವರೂಪೇ ಚ ಜಗದ್ಧಾತ್ರಿನಮೋಽಸ್ತು ತೇ ॥
ತೀರ್ಥಯಜ್ಞತಪೋದಾನಯೋಗಸಾರೇ ಜಗನ್ಮಯಿ । ತ್ವಮೇವಸರ್ವಂಸರ್ವಸ್ಥೇ ಜಗದ್ಧಾತ್ರಿನಮೋಽಸ್ತುತೇ ॥
ದಯಾರೂಪೇದಯಾದೃಷ್ಟೇದಯಾರ್ದ್ರ ದುಃಖಮೋಚನಿ । ಸರ್ವಾಪತ್ತಾರಿಕೇ ದುರ್ಗೇ ಜಗದ್ಧಾತ್ರಿನಮೋಽಸ್ತು ತೇ ॥
ಅಗಮ್ಯಧಾಮಧಾಮಸ್ಥೇ ಮಹಾಯೋಗಿಶಹೃತಪುರೇ । ಅಮೇಯಭಾವಕೂತಸ್ಥೇ ಜಗದ್ಧಾತ್ರಿನಮೋಽಸ್ತುತೇ ॥

     ( Telugu )
॥  శ్రీ జగద్ధాత్రీ స్తోత్రం ॥

ఆధారభూతేచాధేయే ధృతిరూపేధురన్ధరే । ధ్రువేధ్రువపదేధీరే జగద్ధాత్రి నమోఽస్తు తే ॥
శవాకారేశక్తిరూపేశక్తిస్థేశక్తివిగ్రహే । శాక్తాచారప్రియేదేవి జగద్ధాత్రినమోఽస్తుతే ॥
జయదేజగదానన్దేజగదేకప్రపూజ్జితే ।  జయ సర్వగతేదుర్గే జగద్ధాత్రినమోఽస్తు తే ॥
సూక్ష్మాతిసుక్ష్మరూపేచప్రాణపానాదిరూపిణి। భావాభావస్వరూపే చ జగద్ధాత్రినమోఽస్తుతే ॥
కాలాదిరూపేకాలేశే కాలాకాలవిభేదిని । సర్వస్వరూపే సర్వజ్ఞే జగద్ధాత్రినమోఽస్తుతే ॥
మహావిఘ్నేమహోత్సాహే మహామాయేవరప్రదే । ప్రపఞ్చసారేసాధ్వీశో జగద్ధాత్రి నమోఽస్తు తే ॥
అగమ్యేజగతామాధ్యే మాహేశ్వరివరాఙ్గనే । అశేష రూపే రూపస్థే జగద్ధాత్రి నమోఽస్తు తే ॥
ద్విసప్తకోటిమన్త్రాణాంశక్తిరూపే సనాతని । సర్వశక్తిస్వరూపే చ జగద్ధాత్రినమోఽస్తు తే ॥
తీర్థయజ్ఞతపోదానయోగసారే జగన్మయి । త్వమేవసర్వంసర్వస్థే జగద్ధాత్రినమోఽస్తుతే ॥
దయారూపేదయాదృష్టేదయార్ద్ర దుఃఖమోచని । సర్వాపత్తారికే దుర్గే జగద్ధాత్రినమోఽస్తు తే ॥
అగమ్యధామధామస్థే మహాయోగిశహృతపురే । అమేయభావకూతస్థే జగద్ధాత్రినమోఽస్తుతే ॥

         ( Malayalam )

॥  ശ്രീ ജഗദ്ധാത്രീ സ്തോത്രം ॥

ആധാരഭൂതേചാധേയേ ധൃതിരൂപേധുരന്ധരേ । ധ്രുവേധ്രുവപദേധീരേ ജഗദ്ധാത്രി നമോഽസ്തു തേ ॥
ശവാകാരേശക്തിരൂപേശക്തിസ്ഥേശക്തിവിഗ്രഹേ । ശാക്താചാരപ്രിയേദേവി ജഗദ്ധാത്രിനമോഽസ്തുതേ ॥
ജയദേജഗദാനന്ദേജഗദേകപ്രപൂജ്ജിതേ ।  ജയ സര്വഗതേദുര്ഗേ ജഗദ്ധാത്രിനമോഽസ്തു തേ ॥
സൂക്ഷ്മാതിസുക്ഷ്മരൂപേചപ്രാണപാനാദിരൂപിണി। ഭാവാഭാവസ്വരൂപേ ച ജഗദ്ധാത്രിനമോഽസ്തുതേ ॥
കാലാദിരൂപേകാലേശേ കാലാകാലവിഭേദിനി । സര്വസ്വരൂപേ സര്വജ്ഞേ ജഗദ്ധാത്രിനമോഽസ്തുതേ ॥
മഹാവിഘ്നേമഹോത്സാഹേ മഹാമായേവരപ്രദേ । പ്രപഞ്ചസാരേസാധ്വീശോ ജഗദ്ധാത്രി നമോഽസ്തു തേ ॥
അഗമ്യേജഗതാമാധ്യേ മാഹേശ്വരിവരാങ്ഗനേ । അശേഷ രൂപേ രൂപസ്ഥേ ജഗദ്ധാത്രി നമോഽസ്തു തേ ॥
ദ്വിസപ്തകോടിമന്ത്രാണാംശക്തിരൂപേ സനാതനി । സര്വശക്തിസ്വരൂപേ ച ജഗദ്ധാത്രിനമോഽസ്തു തേ ॥
തീര്ഥയജ്ഞതപോദാനയോഗസാരേ ജഗന്മയി । ത്വമേവസര്വംസര്വസ്ഥേ ജഗദ്ധാത്രിനമോഽസ്തുതേ ॥
ദയാരൂപേദയാദൃഷ്ടേദയാര്ദ്ര ദുഃഖമോചനി । സര്വാപത്താരികേ ദുര്ഗേ ജഗദ്ധാത്രിനമോഽസ്തു തേ ॥
അഗമ്യധാമധാമസ്ഥേ മഹായോഗിശഹൃതപുരേ । അമേയഭാവകൂതസ്ഥേ ജഗദ്ധാത്രിനമോഽസ്തുതേ ॥
  

Animesh’s Blog

chAmundI ashtottarashata nAmAvalI

चामुण्डेश्वरी अष्टोत्तरशतनामावलिः

ॐ श्री चामुण्डायै नमः ॥
ॐ श्री महामायायै नमः ॥
ॐ श्रीमत्सिंहासनेश्वर्यै नमः ॥
ॐ श्रीविद्यावेद्यमहिमायै नमः
ॐ श्रीचक्रपुरवासिन्यै नमः ॥
ॐ श्रीकण्ठदयितायै नमः ॥
ॐ गौर्यै नमः ॥
ॐ गिरिजायै नमः ॥
ॐ भुवनेश्वर्यै नमः ॥
ॐ महाकाल्यै नमः ॥ १०॥
ॐ महाल्क्ष्म्यै नमः ॥
ॐ माहावाण्यै नमः ॥
ॐ मनोन्मण्यै नमः ॥
ॐ सहस्रशीर्ष संयुक्तायै नमः ॥
ॐ सहस्रकरमण्डितायै नमः ॥
ॐ कौसुंभवसनोपेतायै नमः ॥
ॐ रत्नकञ्चुकधारिण्यै नमः ॥
ॐ गणेशस्कन्दजनन्यै नमः ॥
ॐ जपाकुसुम भासुरायै नमः ॥
ॐ उमायै नमः ॥ २०॥
ॐ कात्यायिन्यै नमः ॥
ॐ दुर्गायै नमः ॥
ॐ मन्त्रिण्यै नमः ॥
ॐ दण्डिन्यै नमः ॥
ॐ जयायै नमः ॥
ॐ कराङ्गुलिनखोत्पन्न नारायण दशाकृतये नमः ॥
ॐ सचामररमावाणीसव्यदक्षिणसेवितायै नमः ॥
ॐ इन्द्राक्ष्यै नमः ॥
ॐ बगलायै नमः ॥
ॐ बालायै नमः ॥ ३०॥
ॐ चक्रेश्यै नमः ॥
ॐ विजयाऽम्बिकायै नमः ॥
ॐ पञ्चप्रेतासनारूढायै नमः ॥
ॐ हरिद्राकुङ्कुमप्रियायै नमः ॥
ॐ महाबलाऽद्रिनिलयायै नमः ॥
ॐ महिषासुरमर्दिन्यै नमः ॥
ॐ मधुकैटभसंहर्त्र्यै नमः
ॐ मधुरापुरनायिकायै नमः ॥
ॐ कामेश्वर्यै नमः ॥
ॐ योगनिद्रायै नमः ॥ ४०॥
ॐ भवान्यै नमः ॥
ॐ चण्डिकायै नमः ॥
ॐ सत्यै नमः ॥
ॐ चक्रराजरथारूढायै नमः ॥
ॐ सृष्टिस्थित्यन्तकारिण्यै नमः ॥
ॐ अन्नपूर्णायै नमः ॥
ॐ ज्वलःजिह्वायै नमः ॥
ॐ कालरात्रिस्वरूपिण्यै नमः ॥
ॐ निशुंभ शुंभदमन्यै नमः ॥
ॐ रक्तबीजनिषूदिन्यै नमः ॥ ५०॥
ॐ ब्राह्म्यादिमातृकारूपायै नमः ॥
ॐ शुभायै नमः ॥
ॐ षट्चक्रदेवतायै नमः ॥
ॐ मूलप्रकृतिरूपायै नमः ॥
ॐ आर्यायै नमः ॥
ॐ पार्वत्यै नमः ॥
ॐ परमेश्वर्यै नमः ॥
ॐ बिन्दुपीठकृतावासायै नमः ॥
ॐ चन्द्रमण्डलमध्यकायै नमः ॥
ॐ चिदग्निकुण्डसंभूतायै नमः ॥ ६०॥
ॐ विन्ध्याचलनिवासिन्यै नमः ॥
ॐ हयग्रीवागस्त्य पूज्यायै नमः ॥
ॐ सूर्यचन्द्राग्निलोचनायै नमः ॥
ॐ जालन्धरसुपीठस्थायै नमः ॥
ॐ शिवायै नमः ॥
ॐ दाक्षायण्यै नमः ॥
ॐ ईश्वर्यै नमः ॥
ॐ नवावरणसंपूज्यायै नमः ॥ ७०॥
ॐ नवाक्षरमनुस्तुतायै नमः ॥
ॐ नवलावण्यरूपाड्यायै नमः ॥
ॐ द्वात्रिंशत्ज्वलतायुधायै नमः ॥
ॐ कामेशबद्धमाङ्गल्यायै नमः ॥
ॐ चन्द्ररेखा विभूषितायै नमः ॥
ॐ चराचरजगद्रूपायै नमः ॥
ॐ नित्यक्लिन्नायै नमः ॥
ॐ अपराजितायै नमः ॥
ॐ ओड्यान्नपीठनिलयायै नमः ॥
ॐ ललितायै नमः ॥
ॐ विष्णुसोदर्यै नमः ॥
ॐ दंष्ट्राकरालवदनायै नमः ॥ ८०॥
ॐ वज्रेश्यै नमः ॥
ॐ वह्निवासिन्यै नमः ॥
ॐ सर्वमङ्गलरूपाड्यायै नमः ॥
ॐ सच्चिदानन्द विग्रहायै नमः ॥
ॐ अष्टादशसुपीठस्थायै नमः ॥
ॐ भेरुण्डायै नमः ॥
ॐ भैरव्यै नमः ॥
ॐ परायै नमः ॥
ॐ रुण्डमालालसत्कण्ठायै नमः ॥
ॐ भण्डासुरविमर्धिन्यै नमः ॥ ९०॥
ॐ पुण्ड्रेक्षुकाण्ड कोदण्डायै नमः ॥
ॐ पुष्पबाण लसत्करायै नमः ॥
ॐ शिवदूत्यै नमः ॥
ॐ वेदमात्रे नमः ॥
ॐ शाङ्कर्यै नमः ॥
ॐ सिंहवाहिन्यै नमः ॥
ॐ चतुः षष्ट्यूपचाराड्यायै नमः ॥
ॐ योगिनीगणसेवितायै नमः ॥
ॐ वनदुर्गायै नमः ॥
ॐ भद्रकाल्यै नमः ॥ १००॥
ॐ कदम्बवनवासिन्यै नमः ॥
ॐ चण्डमुण्ड शिरःछेत्र्यै नमः ॥
ॐ महाराज्ञ्यै नमः ॥
ॐ सुधामय्यै नमः ॥
ॐ श्रीचक्रवरताटङ्कायै नमः ॥
ॐ श्रीशैलभ्रमराम्बिकायै नमः ॥
ॐ श्रीराजराजवरदायै नमः ॥
ॐ श्रीमत्त्रिपुरसुन्दर्यै नमः ॥१०८॥

।। श्री चामुण्डी अष्टोत्तरशत नामावलिः सुसंपूर्णं ॥

Animesh’s Blog

|| श्रीदत्तषट्‍चक्रस्तोत्रं ||

श्रीगणेशाय नमः ॥

मूलाधारे वारिजपत्रे सचतुष्के वं शं षं सं वर्णविशालैः सुविशालैः ॥ रक्तवर्णं श्रीगणनाथं भगवंतं दत्तात्रेयं श्रीगुरुमूर्ति प्रणतोस्मि ॥१॥

स्वाधिष्ठाने षड्‍दळपत्रे तनुलिंगे बालां तावद्वर्णविशालैः सुविशालैः ॥ पीतवर्णं वाक्पतिरूपं ग्रहणांतं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥२॥

नाभीपत्रे पद्मदशांते उफ वर्णे लक्ष्मीकांतं गरुडारूढं नरवीरम ‍ ॥ नीलं वर्णं निर्गुणरूपं निगमाख्यं द्त्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥३॥

हृत्पद्मांते द्वादशपत्रे कठवर्णे शंभुं शेषं हंसविशेषं समयं तम् ‍ ॥ सर्ग – स्थित्यंतान्कुर्वंतं शिवकांतिं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥४॥

चक्रस्थाने चक्रविशुद्धे कुसुमांते चंद्राकारे षोडशपत्रे स्वरवर्णे ॥ मायाधीशं जीवशिवं तं निजमूर्तिं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥५।

आज्ञाचक्रे भृकुटिस्थाने द्विदळांते हंक्षं बीजं ज्ञाननिधिं तं गुरुमूर्तिं ॥ विद्युद्वर्णं ज्ञानमयं तं निटिलाक्षं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥६॥

शांताकारं शेषशयनंसुरवंद्यं कांतानाथं कोमलगात्रं कमलाक्षस ‍ ॥ चिंतारत्नं चिद्धनरूपं द्विजराजं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥७॥

ब्रह्मानंदं ब्रह्ममुकुंदं भगवंतं सत्यं ज्ञानं सत्यमनंतं भगरूपम् ‍ ॥ पूर्णब्रह्मानंदमयं तं गुरुमूर्तिं दत्तात्रेयं श्रीगुरुमूर्मिं प्रणतोस्मि ॥८॥

आधारे लिंगनाभौ त्द्ददयसरसिजे तालुमूले ललाटे द्वे पत्रे षोडशारे द्विदशदशदळे द्वादशार्धे चतुष्के ॥ वासांते बालमध्ये डफकठसहिते कंठदेशे स्वराणां हंक्षं तत्वार्थयुक्तं सकलदळगतं वर्णरूपं नमामि ॥१॥

मूलाधारचतुर्दशारुणरुचिर्वासांतवर्णात्मकं स्वाधिष्ठानमनेकविद्रुमनिभं बालांतषट्‍पत्रकम् ‍ ॥रत्नाभं मणिपूरकं दशदळं डाद्यःफकारांतकम् ‍ पत्रैर्द्वादशभिः अनाह्तपुरं हेमं कठारांतकम् ‍ ॥ मात्रा षोडशकैर्विशुद्धममलं ज्योतिर्मयं व्यापकम् ‍ हंक्षं ह्यक्षरयुग्मपत्रसहितं तस्माच्च आज्ञापुरम् ‍ ॥२॥

तस्मादूर्ध्वमधोमुखं विकसितं पत्रं सहस्त्रारकम् ‍ नित्यानंदमयं सदाशिवमयं हंसं सदा भावये ॥ देहो देवालयः प्रोक्तो जीवो देवःसनातनः ॥ त्यजेदज्ञाननिर्माल्यं सोहंभावेन पूजयेत् ‍ ॥३॥

॥ श्रीदत्तषट्‍चक्रस्तोत्रं संपूर्णम् ‍ ॥

Animesh’s Blog