chAmundI ashtottarashata nAmAvalI

चामुण्डेश्वरी अष्टोत्तरशतनामावलिः

ॐ श्री चामुण्डायै नमः ॥
ॐ श्री महामायायै नमः ॥
ॐ श्रीमत्सिंहासनेश्वर्यै नमः ॥
ॐ श्रीविद्यावेद्यमहिमायै नमः
ॐ श्रीचक्रपुरवासिन्यै नमः ॥
ॐ श्रीकण्ठदयितायै नमः ॥
ॐ गौर्यै नमः ॥
ॐ गिरिजायै नमः ॥
ॐ भुवनेश्वर्यै नमः ॥
ॐ महाकाल्यै नमः ॥ १०॥
ॐ महाल्क्ष्म्यै नमः ॥
ॐ माहावाण्यै नमः ॥
ॐ मनोन्मण्यै नमः ॥
ॐ सहस्रशीर्ष संयुक्तायै नमः ॥
ॐ सहस्रकरमण्डितायै नमः ॥
ॐ कौसुंभवसनोपेतायै नमः ॥
ॐ रत्नकञ्चुकधारिण्यै नमः ॥
ॐ गणेशस्कन्दजनन्यै नमः ॥
ॐ जपाकुसुम भासुरायै नमः ॥
ॐ उमायै नमः ॥ २०॥
ॐ कात्यायिन्यै नमः ॥
ॐ दुर्गायै नमः ॥
ॐ मन्त्रिण्यै नमः ॥
ॐ दण्डिन्यै नमः ॥
ॐ जयायै नमः ॥
ॐ कराङ्गुलिनखोत्पन्न नारायण दशाकृतये नमः ॥
ॐ सचामररमावाणीसव्यदक्षिणसेवितायै नमः ॥
ॐ इन्द्राक्ष्यै नमः ॥
ॐ बगलायै नमः ॥
ॐ बालायै नमः ॥ ३०॥
ॐ चक्रेश्यै नमः ॥
ॐ विजयाऽम्बिकायै नमः ॥
ॐ पञ्चप्रेतासनारूढायै नमः ॥
ॐ हरिद्राकुङ्कुमप्रियायै नमः ॥
ॐ महाबलाऽद्रिनिलयायै नमः ॥
ॐ महिषासुरमर्दिन्यै नमः ॥
ॐ मधुकैटभसंहर्त्र्यै नमः
ॐ मधुरापुरनायिकायै नमः ॥
ॐ कामेश्वर्यै नमः ॥
ॐ योगनिद्रायै नमः ॥ ४०॥
ॐ भवान्यै नमः ॥
ॐ चण्डिकायै नमः ॥
ॐ सत्यै नमः ॥
ॐ चक्रराजरथारूढायै नमः ॥
ॐ सृष्टिस्थित्यन्तकारिण्यै नमः ॥
ॐ अन्नपूर्णायै नमः ॥
ॐ ज्वलःजिह्वायै नमः ॥
ॐ कालरात्रिस्वरूपिण्यै नमः ॥
ॐ निशुंभ शुंभदमन्यै नमः ॥
ॐ रक्तबीजनिषूदिन्यै नमः ॥ ५०॥
ॐ ब्राह्म्यादिमातृकारूपायै नमः ॥
ॐ शुभायै नमः ॥
ॐ षट्चक्रदेवतायै नमः ॥
ॐ मूलप्रकृतिरूपायै नमः ॥
ॐ आर्यायै नमः ॥
ॐ पार्वत्यै नमः ॥
ॐ परमेश्वर्यै नमः ॥
ॐ बिन्दुपीठकृतावासायै नमः ॥
ॐ चन्द्रमण्डलमध्यकायै नमः ॥
ॐ चिदग्निकुण्डसंभूतायै नमः ॥ ६०॥
ॐ विन्ध्याचलनिवासिन्यै नमः ॥
ॐ हयग्रीवागस्त्य पूज्यायै नमः ॥
ॐ सूर्यचन्द्राग्निलोचनायै नमः ॥
ॐ जालन्धरसुपीठस्थायै नमः ॥
ॐ शिवायै नमः ॥
ॐ दाक्षायण्यै नमः ॥
ॐ ईश्वर्यै नमः ॥
ॐ नवावरणसंपूज्यायै नमः ॥ ७०॥
ॐ नवाक्षरमनुस्तुतायै नमः ॥
ॐ नवलावण्यरूपाड्यायै नमः ॥
ॐ द्वात्रिंशत्ज्वलतायुधायै नमः ॥
ॐ कामेशबद्धमाङ्गल्यायै नमः ॥
ॐ चन्द्ररेखा विभूषितायै नमः ॥
ॐ चराचरजगद्रूपायै नमः ॥
ॐ नित्यक्लिन्नायै नमः ॥
ॐ अपराजितायै नमः ॥
ॐ ओड्यान्नपीठनिलयायै नमः ॥
ॐ ललितायै नमः ॥
ॐ विष्णुसोदर्यै नमः ॥
ॐ दंष्ट्राकरालवदनायै नमः ॥ ८०॥
ॐ वज्रेश्यै नमः ॥
ॐ वह्निवासिन्यै नमः ॥
ॐ सर्वमङ्गलरूपाड्यायै नमः ॥
ॐ सच्चिदानन्द विग्रहायै नमः ॥
ॐ अष्टादशसुपीठस्थायै नमः ॥
ॐ भेरुण्डायै नमः ॥
ॐ भैरव्यै नमः ॥
ॐ परायै नमः ॥
ॐ रुण्डमालालसत्कण्ठायै नमः ॥
ॐ भण्डासुरविमर्धिन्यै नमः ॥ ९०॥
ॐ पुण्ड्रेक्षुकाण्ड कोदण्डायै नमः ॥
ॐ पुष्पबाण लसत्करायै नमः ॥
ॐ शिवदूत्यै नमः ॥
ॐ वेदमात्रे नमः ॥
ॐ शाङ्कर्यै नमः ॥
ॐ सिंहवाहिन्यै नमः ॥
ॐ चतुः षष्ट्यूपचाराड्यायै नमः ॥
ॐ योगिनीगणसेवितायै नमः ॥
ॐ वनदुर्गायै नमः ॥
ॐ भद्रकाल्यै नमः ॥ १००॥
ॐ कदम्बवनवासिन्यै नमः ॥
ॐ चण्डमुण्ड शिरःछेत्र्यै नमः ॥
ॐ महाराज्ञ्यै नमः ॥
ॐ सुधामय्यै नमः ॥
ॐ श्रीचक्रवरताटङ्कायै नमः ॥
ॐ श्रीशैलभ्रमराम्बिकायै नमः ॥
ॐ श्रीराजराजवरदायै नमः ॥
ॐ श्रीमत्त्रिपुरसुन्दर्यै नमः ॥१०८॥

।। श्री चामुण्डी अष्टोत्तरशत नामावलिः सुसंपूर्णं ॥

Animesh’s Blog

|| श्रीदत्तषट्‍चक्रस्तोत्रं ||

श्रीगणेशाय नमः ॥

मूलाधारे वारिजपत्रे सचतुष्के वं शं षं सं वर्णविशालैः सुविशालैः ॥ रक्तवर्णं श्रीगणनाथं भगवंतं दत्तात्रेयं श्रीगुरुमूर्ति प्रणतोस्मि ॥१॥

स्वाधिष्ठाने षड्‍दळपत्रे तनुलिंगे बालां तावद्वर्णविशालैः सुविशालैः ॥ पीतवर्णं वाक्पतिरूपं ग्रहणांतं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥२॥

नाभीपत्रे पद्मदशांते उफ वर्णे लक्ष्मीकांतं गरुडारूढं नरवीरम ‍ ॥ नीलं वर्णं निर्गुणरूपं निगमाख्यं द्त्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥३॥

हृत्पद्मांते द्वादशपत्रे कठवर्णे शंभुं शेषं हंसविशेषं समयं तम् ‍ ॥ सर्ग – स्थित्यंतान्कुर्वंतं शिवकांतिं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥४॥

चक्रस्थाने चक्रविशुद्धे कुसुमांते चंद्राकारे षोडशपत्रे स्वरवर्णे ॥ मायाधीशं जीवशिवं तं निजमूर्तिं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥५।

आज्ञाचक्रे भृकुटिस्थाने द्विदळांते हंक्षं बीजं ज्ञाननिधिं तं गुरुमूर्तिं ॥ विद्युद्वर्णं ज्ञानमयं तं निटिलाक्षं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥६॥

शांताकारं शेषशयनंसुरवंद्यं कांतानाथं कोमलगात्रं कमलाक्षस ‍ ॥ चिंतारत्नं चिद्धनरूपं द्विजराजं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥७॥

ब्रह्मानंदं ब्रह्ममुकुंदं भगवंतं सत्यं ज्ञानं सत्यमनंतं भगरूपम् ‍ ॥ पूर्णब्रह्मानंदमयं तं गुरुमूर्तिं दत्तात्रेयं श्रीगुरुमूर्मिं प्रणतोस्मि ॥८॥

आधारे लिंगनाभौ त्द्ददयसरसिजे तालुमूले ललाटे द्वे पत्रे षोडशारे द्विदशदशदळे द्वादशार्धे चतुष्के ॥ वासांते बालमध्ये डफकठसहिते कंठदेशे स्वराणां हंक्षं तत्वार्थयुक्तं सकलदळगतं वर्णरूपं नमामि ॥१॥

मूलाधारचतुर्दशारुणरुचिर्वासांतवर्णात्मकं स्वाधिष्ठानमनेकविद्रुमनिभं बालांतषट्‍पत्रकम् ‍ ॥रत्नाभं मणिपूरकं दशदळं डाद्यःफकारांतकम् ‍ पत्रैर्द्वादशभिः अनाह्तपुरं हेमं कठारांतकम् ‍ ॥ मात्रा षोडशकैर्विशुद्धममलं ज्योतिर्मयं व्यापकम् ‍ हंक्षं ह्यक्षरयुग्मपत्रसहितं तस्माच्च आज्ञापुरम् ‍ ॥२॥

तस्मादूर्ध्वमधोमुखं विकसितं पत्रं सहस्त्रारकम् ‍ नित्यानंदमयं सदाशिवमयं हंसं सदा भावये ॥ देहो देवालयः प्रोक्तो जीवो देवःसनातनः ॥ त्यजेदज्ञाननिर्माल्यं सोहंभावेन पूजयेत् ‍ ॥३॥

॥ श्रीदत्तषट्‍चक्रस्तोत्रं संपूर्णम् ‍ ॥

Animesh’s Blog