|| श्रीदत्तषट्‍चक्रस्तोत्रं ||

श्रीगणेशाय नमः ॥

मूलाधारे वारिजपत्रे सचतुष्के वं शं षं सं वर्णविशालैः सुविशालैः ॥ रक्तवर्णं श्रीगणनाथं भगवंतं दत्तात्रेयं श्रीगुरुमूर्ति प्रणतोस्मि ॥१॥

स्वाधिष्ठाने षड्‍दळपत्रे तनुलिंगे बालां तावद्वर्णविशालैः सुविशालैः ॥ पीतवर्णं वाक्पतिरूपं ग्रहणांतं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥२॥

नाभीपत्रे पद्मदशांते उफ वर्णे लक्ष्मीकांतं गरुडारूढं नरवीरम ‍ ॥ नीलं वर्णं निर्गुणरूपं निगमाख्यं द्त्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥३॥

हृत्पद्मांते द्वादशपत्रे कठवर्णे शंभुं शेषं हंसविशेषं समयं तम् ‍ ॥ सर्ग – स्थित्यंतान्कुर्वंतं शिवकांतिं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥४॥

चक्रस्थाने चक्रविशुद्धे कुसुमांते चंद्राकारे षोडशपत्रे स्वरवर्णे ॥ मायाधीशं जीवशिवं तं निजमूर्तिं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥५।

आज्ञाचक्रे भृकुटिस्थाने द्विदळांते हंक्षं बीजं ज्ञाननिधिं तं गुरुमूर्तिं ॥ विद्युद्वर्णं ज्ञानमयं तं निटिलाक्षं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥६॥

शांताकारं शेषशयनंसुरवंद्यं कांतानाथं कोमलगात्रं कमलाक्षस ‍ ॥ चिंतारत्नं चिद्धनरूपं द्विजराजं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥७॥

ब्रह्मानंदं ब्रह्ममुकुंदं भगवंतं सत्यं ज्ञानं सत्यमनंतं भगरूपम् ‍ ॥ पूर्णब्रह्मानंदमयं तं गुरुमूर्तिं दत्तात्रेयं श्रीगुरुमूर्मिं प्रणतोस्मि ॥८॥

आधारे लिंगनाभौ त्द्ददयसरसिजे तालुमूले ललाटे द्वे पत्रे षोडशारे द्विदशदशदळे द्वादशार्धे चतुष्के ॥ वासांते बालमध्ये डफकठसहिते कंठदेशे स्वराणां हंक्षं तत्वार्थयुक्तं सकलदळगतं वर्णरूपं नमामि ॥१॥

मूलाधारचतुर्दशारुणरुचिर्वासांतवर्णात्मकं स्वाधिष्ठानमनेकविद्रुमनिभं बालांतषट्‍पत्रकम् ‍ ॥रत्नाभं मणिपूरकं दशदळं डाद्यःफकारांतकम् ‍ पत्रैर्द्वादशभिः अनाह्तपुरं हेमं कठारांतकम् ‍ ॥ मात्रा षोडशकैर्विशुद्धममलं ज्योतिर्मयं व्यापकम् ‍ हंक्षं ह्यक्षरयुग्मपत्रसहितं तस्माच्च आज्ञापुरम् ‍ ॥२॥

तस्मादूर्ध्वमधोमुखं विकसितं पत्रं सहस्त्रारकम् ‍ नित्यानंदमयं सदाशिवमयं हंसं सदा भावये ॥ देहो देवालयः प्रोक्तो जीवो देवःसनातनः ॥ त्यजेदज्ञाननिर्माल्यं सोहंभावेन पूजयेत् ‍ ॥३॥

॥ श्रीदत्तषट्‍चक्रस्तोत्रं संपूर्णम् ‍ ॥

Animesh’s Blog

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s