Brhmanspati sukta homa prayoga

तत्र महागणपतिपूजनं स्वस्तिपुण्याहवाचन नान्दीश्राद्धं मातृकापूजनं, तथाचार्यादिऋत्विग्वरणं करिप्ये । आचार्यादीन्‌ यथाविधि वृणुयात्‌ । वृत: आचार्य: स्थण्डिलपूर्वभागे गणपतिभद्रे वा सर्वतोभद्रे वा केवले स्वस्तिके बह्मादिमण्डलदेवता: संस्थाप्य पूजयेत्‌ ।
तदुपरि धान्यपूरितमध्यभागे कलशं संस्थाप्य तस्योपरि पूर्णपात्रं निधाय यथाशक्ति निर्मितां सुवर्णमर्यी यथोक्तलक्षणां श्रीगणेशप्रतिमां संस्थापर्यत्‌ । सा प्रतिमा पूर्णपात्रोपरि लिखिते अष्टदले “गणानां त्वा” इति मन्त्रेण संस्थाप्या । अनन्तरं यथामिलितषोडशोपचारै: यथाविधि पूजां कुर्यात्‌ । पंचखाद्यं वा मोदकान्‌ नैवेद्ये समर्पणं कृत्वा यथाशक्ति रत्नालङ्कारै: पूजयेत्‌ ।
ततश्च स्थण्डिलान्तिके संस्कारपूर्वकं स्वगृह्योक्तविधिना अग्निं प्रतिष्ठाप्य स्थापितदेवताया: उत्तरभागे आदित्यादिनवग्रहादीनां आवाहयेत्संपूजयेच्च ।
ततश्चान्वाधानं कुर्यात्‌ ।
तत्र च संकल्प: । मया क्रियमाणे ग्रहमखपूर्वकब्रह्मणस्पतिसुक्तहवनकर्मणि देवतापरिग्रहार्थमन्वाधानं करिष्ये ।
ततश्च अन्वाहिताग्नौ प्रधानदेवतां गणपर्ति द्विषष्टि-क्रमात्मकब्रह्मणस्पतिसूक्तेन प्रत्यर्चं जुहुुयात्‌ ।
यथा काम: तथा द्रव्यमिति न्यायेन द्‌र्घाङ्कुरद्रव्यम्‌, मोदकद्रव्यम्‌, लाजाद्रव्यम्‌, साज्यसमिमद्‌द्रव्यं च गृह्णीयात्‌ । एते मन्त्रा: हवनकाले ॐ कारयुक्ता: स्वाहान्ताश्च वक्तव्या: ।

(१) ॐ सोमानं स्वरणं. औशिज: स्वाहा ।
(२) ॐ यो रीवान्यो. तुर: स्वाहा ।
(३) ॐ मा न: शंसो. ब्रह्मणस्पते स्वाहा ।
(४) ॐ स घा वीरो. मर्त्यं स्वाहा ।
(५) ॐ त्वं तं ब्रह्मण. त्वंहस: स्वाहा ।
(‍६) ॐ उत्तिष्ठ. भवासचा स्वाहा ।
(७) ॐ त्यामिद्धि. आचके स्वाहा ।
(८) ॐ प्रैतु ब्रह्मण. नयंतु न: स्वाहा ।
(९) ॐ यो वाघते. मनेहसं स्वाहा ।
(१०) ॐ प्रनूनं. चक्रिरे स्वाहा ।
(११) ॐ तमिद्वोचे. अश्नवत्स्वाहा ।
(१२) ॐ को देव. क्षयं दघे स्वाहा ।
(१३) ॐ उप क्षत्रं. वज्रिण: स्वाहा ।
(१४) ॐ गणानां त्वा. सादनं स्वाहा ।
(१५) ॐ देवाश्चित्ते. ब्रह्मणामसि स्वाहा ।
(१६) ॐ आ विबाध्या. स्वर्विदं स्वाहा ।
(१७) ॐ सुनीति. महित्वनं स्वाहा ।
(१८) ॐ न तमंहो. ब्रह्मणस्पते स्वाहा ।
(१९) ॐ त्वं नो. हरस्वती स्वाहा ।
(२०) ॐ उत वा यो. कृधि स्वाहा ।
(२१) ॐ त्रातारं. मुन्नशन्‌ स्वाहा ।
(२२) ॐ त्वया वयं. अनप्नस: स्वाहा ।
(२३) ॐ त्वया व यमु. तारिषी महि स्वाहा ।
(२४) ॐ अनानुदो. हर्षिण: स्वाहा ।
(२५) ॐ अदेवे. शर्धत: स्वाहा ।
(२६) ॐ भरेषु. रथाँ इव स्वाहा ।
(२७) ॐ तेजिष्ठया. अर्दय स्वाहा ।
(२८) ॐ बृहस्पते. धेहि चित्रं स्वाहा ।
(२९) ॐ मा. न:. साम्नोविदु: स्वाहा ।
(३०) ॐ विश्वेभ्यो. धर्मरि स्वाहा ।
(३१) ॐ तव श्रिये. अर्णवं स्वाहा ।
(३२) ॐ ब्रह्मणस्पते. सुवीरा: स्वाहा ।
(३३) ॐ सेमा. नो मर्ति स्वाहा ।
(३४) ॐ यो नं त्वा. पर्वतं स्वाहा ।
(३५) ॐ तद्देवानां. व्यचक्षय स्वाहा ।
(३६) ॐ अश्मास्य. समुद्रिणं स्वाहा ।
(३७) ॐ सना ता. ब्रह्मणस्पति: स्वाहा ।
(३८) ॐ अमिनक्ष. युरा विशं स्वाहा ।
(३९) ॐ ऋतावान:. जहुर्हि तं स्वाहा ।
(४०) ॐ ऋतज्येन. कर्णयोनय: स्वाहा ।
(४१) ॐ स संनय. वृथा स्वाहा ।
(४२) ॐ विभु प्रभु. विश: स्वाहा ।
(४३) ॐ जोऽवरे. ब्रह्मणस्पति: स्वाहा ।
(४४) ॐ विश्वं सत्यं. जिगातं स्वाहा ।
(४५) ॐ उताशिष्ठा. ब्रह्मणस्पति: स्वाहा ।
(४६) ॐ ब्रह्मणस्पते पृथक्‌ स्वाहा ।
(४७) ॐ ब्रह्मणस्पते. वेषे मे हवं स्वाहा ।
(४८) ॐ ब्रह्मणस्पते त्वम. सुवीरा: स्वाहा ।
(४९) ॐ इन्धानो. ब्रह्मणस्पति: स्वाहा ।
(५०) ॐ वीरेभि. ब्रह्मणस्पति: स्वाहा ।
(५१) ॐ सिन्हु. ब्रह्मणस्पति: स्वाहा ।
(५२) ॐ तस्मा. ब्रह्मणस्पति: स्वाहा ।
(५३) ॐ तस्मा इ. ब्रह्मणस्पति: स्वाहा ।
(५४) ॐ ऋजुरि. भोजनं स्वाहा ।
(५५) ॐ यजस्व. वृणीमहे स्वाहा ।
(५६) ॐ स इज्ज. ब्रह्मणस्पर्ति स्वाहा ।
(५७) ॐ योऽअस्मै. रद्‌भुत: स्वाहा ।
(५८) ॐ तमु ज्येष्ठं. राजा स्वाहा ।
(५९) ॐ इयं वा. मराती: स्वाहा ।
(६०) ॐ चत्तो इत. द्दषन्निहि स्वाहा ।
(६१) ॐ अदो य. परस्तरं स्वाहा ।
(६२) ॐ अग्निर्येन. समिदं कुरु स्वाहा ।
(६३) ॐ यत्र बाणा:. शर्म यच्छतु स्वाहा ।
(६४) ॐ यदिन्द्र ब्रह्मणस्पते. पात्वंहस: स्वाहा ।

एवं ब्रह्मणस्पतिसूक्तमन्त्राणां हवनं कृत्वा १३०२ आहुतिभि: ब्रह्मादिमण्डलदेवता: प्रत्येकं तिलैर्वा घृतेन-एकैकयाहुत्यादशदश वा यष्टव्या: ।
(द्रव्यका: दूर्वाङ्‌कुरद्रव्यम्‌ कीर्तिकाम: लाजाद्रव्यम्‌, इष्टमनोरथार्थसिद्धयर्थं मोदकद्रव्यम्‌, गृह्लीयात्‌ ।
शेषेण स्विपृकृत्‌ । अन्वाधानोक्तरीत्या होमं संपाद्य पूर्णाहुतिं दत्वा संस्रवादि कृत्वा होमशेषं समापयेत्‌ ।
ततश्च प्रार्थयेत्‌ ।
देहेन वाचामनसा कृतान्मे सांसर्गिकान्‌ जागृतस्वप्नजातान्‌ । सौषुप्ततौर्यान्‌ सकलापराधान्‌ क्षमस्व. हेरम्ब दयानिधे त्वम्‌ ॥१॥
ततश्चाभिषेक: । ततश्चाभिषेक: । आचार्य: सदारं यजमानमभिर्षिचेत्‌ ।
तथा च रजामान: अग्निपूजनं कृत्वा विमूतिधारणं कुर्यात्‌ ।
कर्मण: साङ्गतासिद्धयर्थं यथाशक्ति गोप्रदानादिचदक्षिणां आचार्यादिभ्य: दत्वा ब्राह्मणभोजनसंकल्पं कुर्यात्‌ ।
तथा च स्थापितदेवतादीनां विसर्जनं कृत्वा तत्सर्वं आचार्याय दत्व पीठदानादिकं कुर्यात्‌ ।
प्रतिमाविसर्जनमन्त्र: । गच्छ गच्छ सुरश्रेष्ठ स्वस्थाने त्वं गणेश्वर ॥
कर्मणानेन मे नित्यं यथोक्तफलदो भव ॥ प्रतिमादानमन्त्रा: ।
गणेशप्रतिमां श्रेष्ठां वस्त्रयुग्मसंमन्विताम्‌ ॥ तुभ्यं संप्रददे विप्र प्रीयतां मे गजानन: ॥१॥
गणेश: प्रतिगृह्लाति गणेशो वे ददाति च ॥ गणेशस्तारको हात्र गणेशाय नमो नम: ॥२॥
विनायक गणेशान सर्वदेवनमस्कृत ॥ पार्वतीप्रिय विघ्नेश मम विघ्नं विनाशय ॥३॥
भूयसीदक्षिणादानं कृत्वा एतत्कर्म गणपतिप्रीत्यर्थं प्ररमेश्वरार्पणं कुर्यात्‌ ।
ब्राह्मणेभ्य: कर्मसम्पूर्णतां वाचयित्वा तेभ्य: आशिष: गृहीत्वा सर्वै: आचार्यादिभि: साकं भुञ्जीयात्‌ ।
भोजनोत्तरं ताम्बूलदक्षिणां दत्वा आशिष: गृह्लीयात्‌ ।
॥ ब्रह्मणस्पतिसूक्तहोमविधि: सुसंपुर्णं॥

Links

1) brahmanspati suktam pdf

Animesh’s Blog

mahAganapati nArikelakhanda homa kalpa

नारिकेलखण्डहोमकल्प:

महागणपतिप्रीत्यासर्वसत्कार्यसिद्धिदम्‌। लाङ्गलीफलखण्डानां वक्ष्यामिहवनक्रमम्‌ ॥१॥
दंशवारं गणानां त्वा जपित्वाथर्वशीर्षकम्‌ । एकविंशतिवारं च जपेच्छ्र्द्धापुर:सरम्‌ ॥२॥
विधिनाग्नि प्रतिष्ठाप्य बलवर्धनसंज्ञकम्‌ । बावयित्वा गणपतिं परिषिच्य यथाविधि ॥३॥
नारिकेलस्य खण्डानां जुहुयात्‌ हव्यवाहने । मन्त्रेणैकं गणानां त्वा जुहुयाच्छकलं तत: ॥४॥
दशाथर्वशिरोमन्त्रै: द्विरावृत्या तु विंशति:। एवं हुनेत्प्रतिदिनं एकविंशतिमाहुतिम्‌ ॥५॥
हुनेत्‌ घृतं व्याह्रतिभि: साद्‌गुणव्याच्च कर्मण: । होमशेषं समाप्याथ ब्रह्मणस्पतयेऽर्पयेत्‌ ॥६॥
समर्पयामि मनसा वाचयेति च भक्तित: ।
सर्वसत्कार्यसंसिद्ध: भवत्येव न संशय: ॥७॥
सत्कामनाया: संसिध्द्यै वक्ष्ये काम्यक्रमान्तरम्‌ ।अथर्वशीर्षोक्तमूलमन्त्रं दशसहस्रकम्‌ ॥८॥
गायत्रीं वा गणपतिं जपेदयुतसंख्यया ।
द्विदशैकफलानां तु खण्डै: जपदशांशत: ॥९॥
सहस्रं जुहुयात्धीमान्‌ ब्रह्मणस्पतितुष्टये ।
संकल्पितस्य कार्यस्य सिद्धिं प्राप्नोति सत्वरम्‌ ॥१०॥

॥ इति आगमरहस्ये शिवोक्त: नारिकेलखण्डहोमकल्प: ॥

Animesh’s Blog

ganapati aTharvashIrsha homa prayoga

आचम्य प्राणानायम्य देशकालौ स्मृत्वा मनेप्सितकामनासिद्धयर्थं सदभीष्टफलसंसिद्धयर्थंऋद्धिबुद्धिसहितश्रीसिद्धिविनयकप्रीत्यर्थं श्रीगणेशाथर्वशीर्षमंत्री: अमुकावृत्या अमुकद्रव्येण आचार्यादिद्वारा देशकालाद्यनुसारत: गणहवनाख्यं कर्म करिष्ये ।आदौ महागणपतिपूजनं  (अत्र यथा इष्ट उच्छिष्टगणपति वक्रतुण्डादी मूर्ती पूजनं कार्य )
स्वस्तिवाचनं आचार्यादिवरणं करिष्ये । तानि सम्पाद्य वृताचार्य: गृहस्य ईशानभागे मण्डपं निर्माय । तत्र अष्टदलपद्मे धान्यस्योपरि विधिवत्कलशं संस्थाप्य तत्र वरुणं पूजयेत्‌ । तस्योपरि पूर्णपात्रे चंदनेन षट्‌कोणचक्रं लिखित्वा तस्योपरि स्वर्णनिर्मितां चतुर्भुजां परशुपाशाङ्‌कुसमोदकसहितां गणेशप्रतिमां अग्न्युत्तारण-प्राणप्रतिष्ठापूर्वकं “गं गणपतये नम:” इति मंत्नेण व्याहत्या स्थापयित्वा षणमुद्रां दर्शयित्वा पीठदेवता: स्थापयेत्‌ प्रणवव्याह्रति: सर्वत्र ।पूर्वद्वारे द्वारश्रियै नम: । रत्यै नम: । मदनाय नम: । दक्षिणद्वारे द्वारश्रियै नम: । गौर्यै नम: गौरिपतये नम: । पश्चिमद्वारे द्वारश्रियै नम: उमायै नम: । उमापतये नम: । उत्तरद्वारे द्वार श्रियै नम: । मत्यै नम: वाराह्यै नम: ।

अथ पीठदेवता: । (पीठ अर्चा च )

ॐ गं गणपतये नम:
ॐ सं सरस्वत्यै नम: ।
श्रीं महालक्ष्म्यै नम:
वास्तुपुरुषाय नम: ।
मण्डुकाय नम: ।
कालग्निरुद्राय नम: ।
कूर्माय नम: ।
वराहाय नम: ।
अनन्ताय नम: ।
पृथिव्यै नम: ।
इक्षुसागराय नम: ।
स्वर्णद्वीपाय नम: ।
रत्नमण्डपाय नम: ।
कल्पवृक्षाय नम: ।
मणिवेदिकायै नक ।
गं गणपतये नम: ।
दुं दुर्गायै नम: ।
गुं गुरुभ्यो नम: ।
अं आधारशक्त्यै नम: ।
अनन्ताय नम: ।
धर्माय नम: ।
ज्ञानाय नम: ।
वैराग्याय नम: ।
अनैश्वर्याय नम: ।
(मध्ये) अनंताय नम: ।
कंदाय नम: ।
नालाय नम: ।
पद्माय नम ।
पत्रेभ्यो नम: ।
केसरेभ्यो नम: ।
कर्णिकायै नम: ।
सूर्यमण्डलाय नम: ।
चन्द्रमंडलाय नम: ।
वह्निमंडलाय नम: ।
सं सत्वाय नम: ।
रं रजसे नम: ।
तं तमसे नम: ।
अं आत्मने नम: ।
पं परमात्मने नम: ।
ज्ञानात्मने नम: ।
मायातत्त्वाय नम: ।
विघाततत्त्वाय नम: ।
शिवतत्त्वाय नम: ।
इन्द्राय नम: ।
अग्नये नम: ।
यमाय नम: ।
निऋतये नम: ।
वरुणाय नम: ।
वायवे नम: ।
सोमाय नंम: ।
ईशानाय नम: ।
तीव्रायै नम: ।
ज्वालिन्यै नम: ।
नंदायै नम: ।
भोगदायै नम: ।
कामरूपिण्यै नम: ।
उग्रायै नम: ।
तेजोवत्यै नम: ।
सत्यायै नम: ।
प्राकाम्यै नम: ।
(मध्ये) ऋद्धिबुद्धिसहितश्रीमहागणपतये नम: । ( यथा इष्ट उच्छिष्टगणपति वक्रतुण्डादी )
स्थापयामि पूजयामि ।
प्राच्यादिषु अष्टौ लोकपालान्‌ आवाह्य ।

गणानां त्वेति मंत्रेण मूलमंत्रेण च षोडशोपचारै: संपूजज्य ।  गणपतिसूक्तेन (१००८) अष्टोत्तरसहस्रसंख्यात्मकमूलमंत्रेण कलशाभिमन्त्रणं कृत्वा “देवदानव” इति प्रार्थ्य । पश्चिमत: स्थण्डिले विधिवत्‌ बलवर्धननामाग्निं प्रतिष्ठाप्य अन्वाधानं कुर्यात्‌ ।
(अन्वाधानं )
अत्र प्रधानम्‌-प्रधानदेवतां गणपति मूलमंत्रेण (१०८) अष्टोत्तरशतसंख्या आज्येन गणेशाथर्वशीर्षमंत्रै: (अमुक) आवृत्या अष्टद्रव्येण वा मोदकेन वा लाजादूर्वाङ्‌कुरैर्वा आज्यसमिद्भिर्वा यक्ष्ये ।

ॐ गं गणपतये नम: स्वाहा’ इति मंत्रेण अष्टौत्तरशतमाज्येन (१०८) हुत्वा गणपतये इदं न ममेति त्याग: ।

तत: अथर्वशीर्षमंत्रै:

अस्य श्रीअथर्वशीर्षमंत्रस्य । गणक वा अथर्वा ऋषि: । निचृद्रायत्री छंद: । गणपतिर्देवता । गं बीजम्‌ । अं शक्ति: । मं कीलकम्‌ । मम मनोवांच्छितकामनासिद्धयर्थं अथर्वशीर्षहोमे विनियोग: ।

     । ह्रदयादिन्यास: ।

गणकऋषये नम: शिरसि । निचृद्नायत्रीछंदसे नम: मुखे । गणेशदेवतायै नम: ह्रदये । मं कीलकाय नम: गुह्ये । गं बीजाय नम: नाभौ । अं शक्तये नम: पादयो: ।

। अथ अंगुलिन्यास: ।

ॐ गां अंगुष्ठाभ्यां नम: ।
ॐ गीं तर्जनीभ्यां नम: ।
ॐ गूं मध्यमाभ्यां नम: ।
ॐ गैं अनामिकाभ्यां नम: ।
ॐ गौं कनिष्ठिकाभ्यां नम: ।
ॐ ग: करतलकरपृष्ठाभ्यां नम: ।
ॐ गां ह्रदयाय नम: ।
ॐ गीं शिरसे स्वाहा ।
ॐ गूं शिखायै वषट्‌ । ॐ गैं कवचाय हुम्‌ ।
ॐ गौं नेत्रत्रयाय वौषट्‌ ।
ॐ ग: प्रचोदयात्‌ अस्त्राय फट ।

। अथ ध्यानम्‌ ।

रक्तांभोधिस्थपोतोल्लसदरुणसरोजाधिरूढं त्रिनेत्रम्‌ । पांश चैवांकु शं वै रदनमभयदं बाहुभिर्धारयन्तम्‌ ॥
शक्त्या युक्तं गजास्यं पृथुतरजठरं नागयज्ञोपवीतम्‌ । देवं चन्द्रार्धचूडं सकलभयहरं विघ्नराजं नमामि ॥१॥

एवं ध्यात्वा मानसोपचारै: संपूज्य ।

ॐ नमो हेरम्बाय नम: ।
पृथिव्यात्मकं गंधं परिकल्पयामि ।
ॐ उमासुताय नम: ।

हं आकाशात्मकं पुष्पं परिकल्पयामि ।
ॐ अघनाशनाय नम: ।

यं वाय्वात्मकं धूपं परिकल्पयामि ।
ॐ लंबोदराय नम: ।

रं तेजात्मकं दीपं परिकल्पयामि ।
ॐ शिवसूनवे नम: ।

वं अमृतात्मकं नैवेद्यं परिकल्पयामि ।
ॐ श्रीचिंतामणिमयूरेश्वराय नम: ।

सर्वात्मकान्‌ तांबूलादिछत्रचामरान्‌ तान्‌ पंचपंचांगुलैमुद्रया परिकल्पयामि । तदंतरं आदिमा शांति कार्य ।

(१) ॐ नमस्ते गणपतये स्वाहा । गणपतय इदं न मम । इति सर्वत्र ।
(२) ॐ त्वमेव प्रत्यक्षं तत्वमसि ।
(३) ॐ त्वमेव केवलं कर्तासि ।
(४) ॐ त्वमेव केवलं धर्तासि ।
(५)  ॐ त्वमेव केवलं हर्तासि ।
(६) ॐ त्वमेव सर्वं खल्विदं ब्रह्मासि ।
(७) ॐ त्वं साक्षादात्मासि नित्यम्‌ ।
(८) ॐ ऋतं वच्मि ।
(९) ॐ सत्यं वच्मि ।
(१०) ॐ अव त्वं माम्‌ ।
(११) ॐ अव वक्तारम्‌ ।
(१२) ॐ अव श्रोतारम्‌ ।
(१३) ॐ अव दातारम्‌ ।
(१४) ॐ अव धातारम्‌ ।
(१५) ॐ अवानूचानमवशिष्यम्‌ ।
(१६) ॐ अव पश्चात्तात्‌ ।
(१७) ॐ अव पुरस्तात्‌
(१८) ॐ अवोत्तरात्तात्‌ ।
(१९) ॐ अव दक्षिणात्तात्‌ ।
(२०) ॐ अवचोर्ध्वात्तात्‌ ।
(२१) ॐ अवाधरात्तात्‌ ।
(२२) ॐ सर्वतो मां पाहि पाहि समंतात‌ ।
(२३) ॐ त्वं वाङ्गयस्त्वं चिन्मय: ।
(२४) ॐ त्वमानंदमयस्त्वं ब्रह्ममय: ।
(२५) ॐ त्वं सच्चिदानंदाद्वितीयोऽसि ।
(२६) ॐ त्वं प्रत्यक्षं ब्रह्मासि ।
(२७) ॐ त्व ज्ञानमयो विज्ञानमयोऽसि ।
(२८) ॐ सर्वं जगदिदं त्वत्तो जायत्ते ।
(२९) ॐ सर्वं जगदिदं त्वत्तस्तिष्ठति ।
(३०) ॐ सर्वं जगदिंद लयमेष्यति ।
(३१) ॐ सर्वं जगदिदं त्वयि प्रत्येति ।
(३२) ॐ त्वं भूमिरापोऽनलोऽनिलो नम:  ।
(३३) ॐ त्वं चत्वारि वाक्पदानि ।
(३४) ॐ त्वं गुणत्रयातीत: ।
(३५) ॐ त्वं देहत्रयातीत:।
(३६) ॐ त्वं कालत्रयातीत: ।
(३७) ॐ त्वं मूलाधारस्थितोऽसि नित्यम्‌  ।
(३८) ॐ त्वं शक्तित्रयात्मक:  ।
(३९) ॐ त्वां योगिनो ध्यायन्ति नित्यम्‌ ।
(४०) ॐ त्वं ब्रह्मा त्वं विष्णु:।
(४१) ॐ त्वं रुद्रस्त्वमिन्द्र: ।
(४२) ॐ त्वमग्निस्त्वं वायु: ।
(४३) ॐ त्वं सूर्यस्त्वं चंद्रमा: ।
(४४) ॐ त्व ब्रह्मभूर्भुव: स्वरोम्‌ ।
(४५) ॐ गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम्‌ ।
(४६) अनुस्वार: परतर: अर्धेन्दुलसितम्‌ ।
(४७) ॐ तोरण ऋद्वम्‌  ।
(४८) ॐ एतत्तवमनुस्वरूपम्‌ ।
(४९) ॐ गकार: पूर्वरूपम्‌ ।
(५०) ॐ अकारो मध्यमरूपम्‌ ।
(५१) ॐ अनुस्वारश्चान्त्यरूपम्‌  ।
(५२) ॐ बिन्दुरुत्तररूपम्‌  ।
(५३) ॐ नाद: संधानम्‌ ।
(५४) ॐ सँहिता संधि: सैषा गणेशविद्या ।
(५५) ॐ गणक ऋषि: निचृद्नायत्रीछन्द: गणपतिर्देवता ॐ गं गणपतये नम: ।
(५६) ॐ एकदंताय विद्‌महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात्‌ ।
(५७) ॐ एकदन्तं चतुर्हस्तं पाशमङकुशधारिणम्‌ । रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम्‌ ।
(५८) ॐ रक्तं लंबोदरं शूर्पकर्णंक रक्तवाससम्‌ । रक्तगंधानुलिप्ताङ्गं रक्तपुष्पै: सुपूजितम्‌ ।
(५९) ॐ भक्तानुकंपिनं देवं जगत्कारणमच्युतम्‌ । ॐ आविर्भूतं च सुष्टयादौ प्रकृते: पुरुषात्परम्‌ ।
(६०) ॐ एवं घ्यायति यो नित्यं स योगी योगिनां वर: ।
(६१) ॐ नमो व्रातपतये ।
(६२) ॐ नमो गणपतये  ।
(६३) ॐ नम: प्रमथपतये ।
(६४) ॐ नमस्ते अस्तु ।
(६५) ॐ लंबोदराय ।
(६६) ॐ एकदंताय ।
(६७) ॐ विघ्ननाशिने ।
(६८) ॐ शिवसुताय ।
(६९) ॐ (श्री) वरदमूर्तये नम: ।

ततश्च एतदथर्वशीर्षं. य एवं वेद । इति पठित्वा ।

तत: पीठदेवताभ्य: इन्द्रादिभ्यश्च एकैकामाज्याहुर्ति दत्वा स्विष्टकृदादिप्रायश्चित्तहोमान्ते पूर्णाहुर्ति दद्यात्‌ । बर्हिषि पूर्णापात्रनिनयनादिहोमशेपं संपाद्य उत्तरपूजां, महापूजां, महानैवैद्यं, अष्टद्रव्यनैवेद्यं, हस्तमोदकसमर्पण, मंत्रपुष्पाञ्जलिं समर्प्य एतत्कर्म ईश्वरार्पणं कुर्यात्‌ ।
गणहोमसांगतासिद्धयर्थं आचार्याय दशमोदकवायनदानं दद्यात्‌ ।
तत्र मंत्र :-दशानां मोदकांना च फलदक्षिणया युतम्‌ । तुभ्यं दास्यामि विप्रेन्द्र यथोक्तफलदो भव ॥
इति दत्वा आचार्याय कलशपीठप्रतिमादानं दक्षिणां च च दत्वा कर्मसांगतासिद्धयर्थं गोप्रदानं दद्यात्‌ । अष्टौ बाह्मणान्‌ षट्सुवासिनीकुमारिका: भोजयित्वा तेभ्य: दक्षिणां दत्त्वा, आशिष, गृहीत्वा सुह्रद्युक्त: स्वयं भुंजीयात्‌ ।

।। सुसंपुर्णं ।।

Animesh’s Blog