ganpatI dwAdashAvarana pujA

Following is dwAdashAvarana pujA of ganpatI according to vardA tantra ( doubtful ? as I don’t come across original vardA tantra )

दादशावरणपूजा

आचम्य प्राणानायम्य देशकालौ संकीर्त्य श्रीगणेशदेवताप्रसादार्थं द्वादशावरणपूजां करिष्ये । अत्र वर्धनी कलश सामान्य विशेष अर्ध्य पात्र स्थापनादि कार्या ।
अथ पीठदेवता: । (पीठ अर्चा च )

ॐ गं गणपतये नम:
ॐ सं सरस्वत्यै नम: ।
श्रीं महालक्ष्म्यै नम:
वास्तुपुरुषाय नम: ।
मण्डुकाय नम: ।
कालग्निरुद्राय नम: ।
कूर्माय नम: ।
वराहाय नम: ।
अनन्ताय नम: ।
पृथिव्यै नम: ।
इक्षुसागराय नम: ।
स्वर्णद्वीपाय नम: ।
रत्नमण्डपाय नम: ।
कल्पवृक्षाय नम: ।
मणिवेदिकायै नक ।
गं गणपतये नम: ।
दुं दुर्गायै नम: ।
गुं गुरुभ्यो नम: ।
अं आधारशक्त्यै नम: ।
अनन्ताय नम: ।
धर्माय नम: ।
ज्ञानाय नम: ।
वैराग्याय नम: ।
अनैश्वर्याय नम: ।
(मध्ये) अनंताय नम: ।
कंदाय नम: ।
नालाय नम: ।
पद्माय नम ।
पत्रेभ्यो नम: ।
केसरेभ्यो नम: ।
कर्णिकायै नम: ।
सूर्यमण्डलाय नम: ।
चन्द्रमंडलाय नम: ।
वह्निमंडलाय नम: ।
सं सत्वाय नम: ।
रं रजसे नम: ।
तं तमसे नम: ।
अं आत्मने नम: ।
पं परमात्मने नम: ।
ज्ञानात्मने नम: ।
मायातत्त्वाय नम: ।
विघाततत्त्वाय नम: ।
शिवतत्त्वाय नम: ।
इन्द्राय नम: ।
अग्नये नम: ।
यमाय नम: ।
निऋतये नम: ।
वरुणाय नम: ।
वायवे नम: ।
सोमाय नंम: ।
ईशानाय नम: ।
तीव्रायै नम: ।
ज्वालिन्यै नम: ।
नंदायै नम: ।
भोगदायै नम: ।
कामरूपिण्यै नम: ।
उग्रायै नम: ।
तेजोवत्यै नम: ।
सत्यायै नम: ।
प्राकाम्यै नम: ।
(मध्ये) ऋद्धिबुद्धिसहितश्रीमहागणपतये नम: । ( यथा इष्ट उच्छिष्टगणपति वक्रतुण्डादी )
स्थापयामि पूजयामि ।

तत्र प्रथमावरणपूजां करिष्ये ॥

ॐ गणनाथाय नम: ॥
ॐ हेरम्बाय नम: ।
ॐ इभवक्त्राय नम: ।
ॐ मूषकवहनाय नम: ।
ॐ शिवप्रियाय नम: ।
ॐ उमापुत्राय नम: ।

प्रथमावरणपूजां समर्पयामि ।

द्वितीयावरणपूजां करिष्ये ॥

ॐ वरगणपतये नम: । ॐ सुरगणपतये नम: । ॐ चण्डगणपतये नम: । ॐ इभवक्त्रगणपतये नम: ।
ॐ क्षिप्रगणपतये नम: । ॐ प्रसादगणपतये नम: । ॐ लम्बोदरगणपतये नम: ।

द्वितीयावरणपूजां समर्पयामि ।

तृतीयावरणपूजां करिष्ये ॥

ॐ इन्द्राय नम: । ॐ अग्नये नम: । ॐ यमाय नम: । ॐ निऋतये नम: । ॐ वरुणाय नम: । ॐ वायवे नम: । ॐ सोमाय नम: । ॐ ईशानाय नम: ।

तृतीयावरणपूजां समर्पयामि ।

चतुर्थावरणपूजां करिष्ये ॥

ॐ विनायकाय नम: । ॐ द्वैमातुराय नम: । ॐ विघ्नराजाय नम: । ॐ गणाधिपाय नम: । ॐ हेरम्बाय नम: । ॐ एकदन्ताय नम: । ॐ लम्बोदराय नम: ।

चतुर्थावरणपूजां समर्पयाभि ।

पंचमावरणपूजां करिष्ये ॥

ॐ तीक्ष्णदंष्ट्राय नम: । ॐ सतरूपाय नम: । ॐ गजास्याय नम: । ॐ त्रिनेत्राय नम: । ॐ रक्तप्रियाय नम: । ॐ बृहदुदराय नम: । ॐ सुरवंद्याय नम: । ॐ शिवसुताय नम: । पंचमावरणपूजां समर्पयामि । षण्ठावरणपूजां करिष्ये ॥ ॐ भद्रकालिने नम: । ॐ भैरवाय नम: । ॐ शेषाय नम: । ॐ वरुणाय नम: । ॐ वरेण्याय नम: । ॐ सतां पतये नम: । ॐ संवत्सराय नम: । ॐ शान्ताय नम: ।

षष्ठावरणपूजां समर्पयामि ।

सप्तमावरणपूजां करिष्ये ॥

ॐ सरस्वत्यै नम: । ॐ लक्ष्म्यै नम: । ॐ भारत्यै नम: । ॐ ब्रह्मणे नम: । ॐ विष्णवे नम: । ॐ रुद्राय नम: । ॐ आकाशाय नम: । ॐ वेदाय नम: । ॐ वास्तुपुरुषाय नम: ।

सप्तमावरणपूजां समर्पयामि ।

अष्टमावरणपूजां करिष्ये ॥

ॐ वक्रतुण्डविनायकाय नम: । ॐ एकदन्तविनायकाय नम: । ॐ त्रिमुखविनायकाय नम: । ॐ पंचास्यविनायकाय नम: । ॐ हेरम्बविनायकाय नम: । ॐ विघ्नराजविनायकार नम: । ॐ वरदविनायकाय नम: । ॐ मोदकविनायकाय नम: । ॐ सिद्धिविनायकाय नम: । अष्टमावरणपूजां समर्पयामि । नवमावरणपूजां करिष्ये ॥ ॐ अभयविनायकाय नम: । ॐ सिंहतुण्डविनायकाय नम: । ॐ कुपिताक्षविनायकाय नम: । ॐ दण्डहस्तविनायकाय नम: । ॐ पिचंडिविनायकाय नम: । ॐ उद्दंडतुण्डविनायकाय नम: ।

नवमावरणपूजां समर्पयामि ।

दशमावरणपूजा करिष्यें ॥ ॐ स्थूलदन्तविनायकाय नम: । ॐ कालप्रियविनायकाय नम: । ॐ चतुर्मुखविनायकाय नम: । ॐ द्वितुण्डविनायकाय नम: । ॐ ज्येष्ठविनायकाय नम: । ॐ कलाविनायकाय नम: । ॐ नागेशविनायकाय नम: । ॐ सृष्टिविनायकाय नम: ।

दशमावरणपूजां समर्पयामि ।

एकादशावरणपूजां करिष्ये ॥

ॐ मणिकर्णविनायकाय नम: । ॐ आशाविनायकाय नम: । ॐ सृष्टिविनायकाय नम: । ॐ यक्षविनायकाय नम: । ॐ गजकर्णविनायकाय नम: । ॐ चित्रघण्टविनायकाय नम: । ॐ स्थूलजंघविनायकाय नम: । ॐ मंगलविनायकाय नम: ।
एकादशावरणपूजां समर्पयामि ।

द्वादशावरणपूजां करिष्ये ॥

ॐ मोदकविनायकाय नम: । ॐ प्रमोदकविनायकाय नम: । ॐ आमोदकविनायकाय नम: । ॐ सुमुखविनायकाय नम: । ॐ दुर्मुखविनायकाय नम: । ॐ ज्ञानविनायकाय नम: । ॐ द्वारविनायकाय नम: । ॐ विमुक्तविनायकाय नम: ।

द्वादशावरणपूजां समर्पयामि ।

अंगपूजा

ॐ गणेशाय नम: पादौ पूजयामि ।
ॐ अघनाशिने नम: जानुद्वयं पूजयामि । ॐ सुवाहवे नम: ऊरुद्वयं पूजयामि । ॐ विघ्नहर्त्रे नम: कर्टि पूजयामि । ॐ लम्बोदराय नम: उदरं पूजयामि । ॐ गणेशाय नम: ह्रदयं पूजयामि । ॐ कपिलाय नम: स्तनद्वयं पूजयामि । ॐ पार्थिवाय नम: भुजद्वयं पूजयामि । ॐ मंजुलकण्ठाय नम: कण्ठं पूजयामि । ॐ स्कंधाग्रजाय नम: स्कन्धौ पूजयामि । ॐ पाशहस्ताय नम: हस्तौ पूजयामि । ॐ गजवक्त्राय नम: मुखं पूजयामि । ॐ विकटनेत्राय नम: नेत्राणि पूजयामि ।
ॐ गजकर्णाय नम: कर्णौ पूजयामि । ॐ सर्वसिद्धिप्रदायकाय नम: शिर: पूजयामि । ॐ सर्वाङ्गं पूजयामि ।
उत्तर तंत्रं कार्य

॥सुसंपुर्णं ॥

Animesh’s Blog

4 thoughts on “ganpatI dwAdashAvarana pujA

Leave a comment