SrI lakshmInrUsimha mantrArAdhanaM

श्रीलक्ष्मीनृसिंहमन्त्राराधनम्

image

श्री गणेशाय नमः । श्री लक्ष्मीनृसिंहाय नमः । श्री गुरुचरणकमलेभ्यो नमः ।

आचम्य प्राणायामः । देशकालौ संकीर्त्य । सुमुखश्चेत्यादि एवंगुणाविशेषणविशिष्टायां पुण्यतिथौ । मम समस्तपापक्षयार्थं । श्रीलक्ष्मीनृसिंहदेवता प्रीत्यर्थं लक्ष्मीनृसिंहमन्त्राराधनमहं करिष्ये । तदंग भूशुद्धि भूतशुद्धि प्राणप्रतिष्ठा अन्तर्मातृका बहिर्मातृका न्यासादिकं करिष्ये ।

इति संकल्प्य । भूशुद्धयादिकं कृत्वा । ॐ भद्रंकर्णेभिः इति । ॐ स्वस्तिन इन्द्रो वृ . ।

इति जपित्वा ।

ॐ ह्रीं अं आं इं ईं उं ऊं ऋं ऋं लृं लृं एं ऐं ओं औं अं अ कं खं गं घं ङ् ‍ चं छं जं झं ञ् ‍ टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं ळं क्षं श्रीं ॐ ॥

हंसगायत्रीमन्त्रः

ॐ हंस हंसाय धीमही । तन्नो हंसः प्रचोदयात् ॥ इति हंसगायत्रीमन्त्रः ॥

गणपतिमन्त्रः

ॐ  ह्रीं श्रीं क्लीं ग्लौं गं गणपतये वर वरद सिद्धिगणपतये स्वाहा ॥

सूर्य मन्त्रः

ॐ श्रीं घृणिः सूर्यदिव्यो ॥

  ॥ दुर्गामन्त्रः

ॐ  ह्रीं भुवनेश्वर्यै नमः ॥

आसुरी मन्त्रः

ॐ नमः कटुके कटुके पत्रे आसुरी रक्तवाससे  अथर्वर्णस्य दुहित्रे घोरकर्मणिकारकेनृसिंहस्यप्रस्थितस्य गतिं भज उपविष्टस्य भगं भज शयितस्य मनो भज प्रबुद्धस्य ह्रदयं भज भज भज भज भज भज भज भज भज तावभ्दज यावन्मे वशमानय स्वाहा ॥

अन्न्पूर्णे मन्त्रः

ॐ  ह्रीं श्रीं क्लीं नमो भगवती माहेश्वरी अन्नपूर्णे स्वाहा ॥

महालक्ष्मी मन्त्रः

ॐ श्रीं  ह्रीं क्लीं कांसोंस्मितां हिरण्य प्राकारामार्द्रां ज्वलन्तीं तृप्तां तपर्यन्तीं पद्मेस्थितां पद्मवर्णां ताम् इहोपह्रये श्रियं क्लीं ह्रीं श्री ॐ ॥

बकुलीवागीश्वरी मन्त्रः

ॐ ऐं ओष्ठापिधाना नकुली दन्तै परिवृत्तपविः ॥ क्लीं सवस्यैवाच ईशाना चारु मामिह वादयेत् ।

धारणा सरस्वती मन्त्रः

ॐ ऐं नमो ब्रह्मणे धारणं मे अस्त्वनिराकरनं धारयिता भूयांसं क्लीं कर्णयोः श्रुतुंमाच्योद्वं ममानुष्य ॐ सौः ॥ ओष्ठपिधाना नकुली दन्तैः परिवृतापविः सर्वस्यै वाच ईशाना चारु बीज रहितम् ॥ ॐ नमो ब्रह्मणे धारणं मे अस्त्व निराकरणं धारयिता भूयासं कर्णयोः श्रुतं माच्या द्वं ममामुष्य ॥ ओष्ठपिधाना नकुली दन्तैः परिवृत्ता पविः सर्वस्यै वाच ईशाना चारुमामिहवादयेत् । वद वद वागवादिनी स्वाहा ॥

ॐ  ह्रीं बगलामुखी मन्त्रः

ॐ ह्रीं बगलामुखि सर्वदुष्टानां वाचं मुखं स्तम्भय जिव्हा कीलय बुद्धि विनाशय ह्रीं स्वाहा ॥ ॐ श्रीं  ह्रीं क्लीं महालक्ष्मी कमलधारिणीं सिंहवाहिन्यै स्वाहा ॥ ॐ ऐं  ह्रीं क्लीं त्रीं ॐ फट् चामुण्डायै विच्चै  ॐ  ह्रीं त्रीं ॐ फट्।

दक्षिणकाली

ॐ क्रीं क्रीं क्रीं ऊं हूं  ह्रीं दक्षिण कालिके क्रीं क्रीं क्रीं हूं हूं  ह्रीं बगलामुखि आवेशय आवेशय आं र्‍हीं क्रों ब्रह्मास्त्ररुपिणि एह्येहि आं ह्रीं क्रों ममह्रदये चिरं तिष्ठ तिष्ठ

शीघ्रासिद्धिप्रदत्रिपुरा मन्त्रः

ऐं ऐं सौः क्लीं क्लीं ऐं ऐं क्लीं सौः अस्य

शिवमन्त्रः

ॐ नमः शिवाय ॥

शिवाष्टाक्षर मन्त्रः

ॐ  ह्रीं  ह्रीं नमः शिवाय ॥ दक्षिणमूर्तयेमह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा ॥

महामृत्युंजय मन्त्रः

ॐ हौं ॐ जूं ॐ सः ॐ भूः ॐ भुवः ॐ स्वः ॐत्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ॥ उर्वारुकमिवबन्धनान्मृत्योर्मुक्षी यमामृतात् ॥ ॐ स्वः ॐ भुवः ॐ स्वःॐ सः ॐ जूं ॐ हौं ॐ

राममन्त्रः

ॐ रां रामाय नमः । ओं श्रीं सीतायै स्वाहा ॥

॥ ॐ  ह्रीं नमो अंजनेयाय महाबलाय स्वाहा ॥

इति हनुमन्मन्त्रः

॥ अथ कृष्णमन्त्रः

ॐ क्लीं कृष्णाय गोविन्दाय गोपीजनवल्लभाय स्वाहा ॥

सन्तान गोपालमन्त्रः

ॐ क्लीं देवकीसुत गोविंन्दायवासुदेवजगत्पते । देहि मे तनय कृष्ण त्वामंह शरणागतः ।

लक्ष्मीव्यंकटेश मन्त्रः

ओं क्रीं श्रीं ऐं श्रीं क्रीं श्रीनिवासाय लक्ष्मी व्यंकटेशाय नमः ।

नारायण मन्त्रः

ॐ नमो नारायणाय ॥

वासुदेव मन्त्रः

ॐ नमो भगवते वासुदेवाय ॥ ॐ सं सोमाय नमः ॥ ॐ रं अग्नेय स्वाहा ।

ॐ अस्य श्री लक्ष्मीनृसिंहेकाक्षर मन्त्रस्य अत्रिऋषिः गायत्री छन्दः ॐ श्रीं लक्ष्मी नृसिंहः परमात्मादेवता ॐ क्ष्रौं बीजम् । ओं शक्तिः कीलकम् । श्रीलक्ष्मीनृसिंहप्रसादसिध्यर्थं जपेविनियोगः ।

ॐ अत्रये ऋषये नमः शिरसि गायत्री छंदसे नमः मुखे ॐ लक्ष्मीनृसिंहदेवयायै नमः ह्रदये । ॐ क्ष्रों बीजाय नमः नाभौ पादयोः ॥ औंशक्तये नमः गुह्ये । रं कीलकाय नमः पादयोः ॐ श्रां ध्रीं तर्जनीभ्यां नमः । ॐ श्रं क्षं मध्यमाभ्यां नमः । ॐ श्रां क्ष्राअंगुष्ठाभ्यां नमः । ॐ श्री क्ष्रीं तर्जनीभ्यां नमः । ॐ श्रं क्ष्रं मध्यामाभ्यां नमः । ॐ श्रैं क्ष्रैं अनामिकाभ्यां नमः । ॐ श्रौं क्ष्रौं कनिष्ठिकाभ्यां नमः । ॐ श्रः क्ष्रः करतलकरपृष्ठाभ्यां नमः । मूलेन त्रिर्व्यापकं कुर्यात् ॥

॥ अथध्यानम् ॥

ॐ सत्यज्ञानमुखस्वरुपममलं क्षीरब्धिमध्यस्थलीम् । योगारुढमतिप्रसन्नवदनं भूषासहस्त्रोज्वलम् । त्र्यक्षंचक्रपिनाक साभायव्रान्बिभ्राणमर्कछविम् । छत्राभूत फणीन्द्रमिन्दुधवलं लक्ष्मीनृसिंह भजे ॥ पृथिव्यात्मकं गधं कल्पयामीति पंचपूजा ॥ पद्म चक्र पिनाक बाण शाङर्गवरद अभयश्री वत्स कौस्तुभ श्रीस्तु पदकः वनमाला त्रिनेत्र सिंहास्य चन्द्रमौली नीलकण्ठ मुकुट मुद्राष्टादशका तथा १८ ॐ क्ष्रौं श्री ॐ ॥ जपान्ते न्यासध्यानमुद्रादि कुर्यात् गुह्याति ॥ मम समस्तपापक्षयार्थं श्री लक्ष्मीनृसिंहदेवता प्रीत्यर्थं सामराज मन्त्राराधनं करिष्ये ॥

ओं ई हं उग्रं वीरं महाविष्णु आत्मतत्त्वं शोधयामि स्वाहा ॥ ओं ज्वलन्तं सर्वतो मुखं विधातत्त्वं शोधयामि स्वाहा ॥ ॐ नृसिंह भीषणाभं प्रलक्ष्मीनृसिंह तत्त्वं शोधयामि स्वाहा ॥ ॐ मृत्युमृत्युं नमाम्यहं सर्वतत्त्वं शोधयामि स्वाहा । ॐ मृत्युमृत्यु नमाम्यहं सर्वतत्वं शोधयामि स्वाहा ।

अस्याः सामिविथायाः विधि ब्रह्मऋषिः अनुष्टुप्छन्दः श्री लक्ष्मीनृसिंहः परमात्मादेवता । नृ इति दुष्टं कीलकं आद्या जगन्मूल प्रकृतिः शक्तिः तदधिष्ठितः पुरुषः परमात्मा बीजं बुद्धि र्द्वितीया शक्तिः प्रत्यगात्मा द्वितीयं बीजं अमृतपूरिणी मध्यवर्तिनो मूलाधारादारब्रह्मपर्यन्तं सुषुन्मानाडी तृतीयाशक्तिः तत्सहचरोदानवायुः तृतीयं बीजम् ॥ ईं चक्षुर्वै शक्तिः र्‍हें चतुर्थं बीजम् । परब्रह्म तत्त्वं परमात्मा क्षेत्रम् । शुक्लो वर्णः उदासस्वरः श्रीलक्ष्मीनृसिंह प्रसाद सिध्यर्थं जपे विनियोगः ॥

विधये ब्रह्मणे ऋषोत्तमः शिरसि अनुष्टुभ् छन्दसे नमः मुखे श्रीलक्ष्मीनृसिंह परमात्मा देवतायै नमः ह्रदये इति दुष्टे कीलकाय नमः नाभौ ॥ आद्या जगन्मूलप्रकृतशक्तये नमः दक्षांशे ॥ तदधिष्ठितपुरुषपरमात्माबीजाय नमः ॥ वामांशे ॥ बुद्धिर्द्वतीया शक्तये नमः । दक्षांशे प्रत्यगात्मा द्वितीयबीजाय नमः ॥ वामांशे ॥ अमृतपूरणी मध्यवर्तिनी मूलाधारादारभ्य ब्रह्मारन्ध्रपर्यंतं नाडी तृतीया शक्तये नमः दक्षांशे प्रत्यगात्मा द्वितीयबीजाय नमः । वामांशे । अमृतपूरणी मध्यवर्तिनी मूलाधारादारभ्य ब्रह्मारन्ध्रपर्यंतं सुषुम्नानाडी तृतीयशक्तये नमः । दक्षांशे तत्सहचर उदानवायुः तृतीयबीजाय नमः दक्षांशे हं चतुर्थबीजाय नमः वामांशे ऊं चतुर्थशक्तये नमः दक्षांशे हं चतुर्थबीजाय नमः वामांशे ईं चतुर्थशक्तये नमः दक्षांशे हं चतुर्थबीजाय नमः वामांशे परब्रह्म तत्त्वं परमात्मा देवता क्षेत्रं शुक्लो वर्णः उदान्त स्वरः ॥ ॐ ईं हं उग्रवीरं महाविष्णुं अंशुक्लवर्णाय आनंदात्मने अंगुष्ठाभ्यां नमः ॐ ईं हं ज्वलन्तं सर्वतोमुखं श्रीं घृणिः सूर्योदित्यों कृष्णवर्णाय प्रियात्मने तर्जनीभ्यां नमः । ओं ई हं नृसिंह भीषण भद्रं भूर्लक्ष्मीः सुवंकालकर्णितन्नो लक्ष्मीः प्रचोदयात् मं पिंगलवर्णाय ज्योतिरात्मने मध्यमाभ्यां नमः । ॐ ईं हं मृत्युमृत्युं नमाम्यहं नृसिंहाय विद्महे वज्र नरवायधीमहि तन्नो नारसिंहः प्रचोदयात् हेमवर्णाय मायात्मने अनामिकाभ्यां नमः ॐ ईं हं उग्रवीरं महाविष्णुं ज्वलन्तं सर्वतो मुखम् ॥ नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ सहरस्त्रार ऊं फट् सर्वर्णाय अस्त्राय फट् । मूलेन त्रिव्यापकं कुर्यात् ॥

॥ इति पंचागन्यासः ॥

अथध्यानम्

ऊर्ध्वधोभोगसंस्थाखिलमखिलमहा चक्रनाभिस्थदुग्धा । कूपारातोगतश्रीं सुरतरुविलसत् काननें श्वेत संज्ञे ॥द्वीपे प्रासाद मध्यालस उपसिलसंशेष भोगे सभोगे । श्रीं क्ष्रौं बीजस्वरुपे सकलसुरनुते भूतये श्रीनृसिंहः ॥१॥

अरुण कनकवर्णं नीलकण्ठं त्रिनेत्रं रथचरण पिनाकाभीत्यभीष्टा गृहश्च ॥ अमृतलहरि गौरे शेषभोगेशयानं प्रणमत शशिचूडं योगरुढं नृसिंहम् ॥२॥

अं लं पृथिव्यात्मने गन्धन्मात्रात्मने प्रकृत्यानन्दात्मने क्षीरोदार्णवशायिने सर्वदेवमयाय मंगलेश्वराय श्री लक्ष्मीनृसिंहाय गन्धं कल्पयामि ॥

ॐ हं आकाशात्मने शब्दतन्मात्रात्मने प्रकृत्या त्वगिन्द्रियात्मने प्रकृत्यानंदात्मने क्षीरोदार्णवशायिने सर्वदेवाय श्रीलक्ष्मीनृसिंहाय पुष्पं कल्पयामि ॥

ॐ यं वाखात्मनेस्पर्शतन्मात्रात्मने घ्राणेन्द्रियात्मने प्रकृत्या धूपं कल्पयामि ॥

ॐ रं अग्न्यात्मने रुपतन्मात्राय चक्षुरिन्द्रियात्मने प्रकृत्या दीपं कल्पयामि ॥

ॐ जलात्मने रसतन्मात्रात्मने रसनेन्द्रियात्मने क्षीरो नैवेध्यं कल्पयामि ॥

ओं सं सर्वात्मने प्रकृत्यानन्दात्मने ताम्बूलं कल्पयामि ॥

अनया पूजया श्री लक्ष्मी नृसिंहः प्रीयताम् । अंजलिर्वदनं वन्दनं मुष्टी ३ प्रधानं च ४ चपेटिका ॥

तर्जन्या स्फोटनं चैवशंख चक्रगदाब्जकम् । पाशांकुशौ च दंष्ट्राश्रीवत्सकौस्तुभम् ॥

लक्ष्मीर्योनिस्तभा धेनुः वरदाभय हस्तकैः ॥ कर्णौच मुद्राश्च वैष्णव्या द्वात्रिशंत् संख्यका तथा ॥३२॥

मालां सम्पूज्य ॥ माले माले महामाये सर्वशक्तिसमन्विते ।

चतुर्वर्ग न्वयि न्यस्य तस्मान्मे सिद्धिदा भव ॥

इति मालां नमस्कृत्य जपेत् ३०० जपान्ते न्यास ध्यानमुद्राः प्रदर्श्य प्रणवावृत्तिं कुर्यात् ॥

अस्य श्री बाला त्रिपुरसुंदरीमन्त्रस्य दक्षिणामूर्तिऋषिः पं‌ड्तीछन्दः श्री बालत्रिपुरा देवता ऐं बीजं क्लीं शक्तिः सौः कीलकम् । मम श्री बाला त्रिपुराप्रीत्यर्थं जपे विनियोगः।

ऐं अंगुष्ठाभ्यां क्लीं तर्जनीभ्यां सौः मध्यामाभ्यां ऐ अनामिकाभ्यां क्लीं कनिष्ठकाभ्यां सौः करतलकरपृष्ठाभ्यां नमः ।

एवं ह्रदयादि मूलेन त्रिर्व्यापकं कृत्वा ॥

बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् । पाशांकुशं शंखश्चापं धारयन्तां शिवां भजे इतिध्यानम् ॥

अरुणकिरणचालैः रंजिताशावकाशा । विधृतजपवटीका फुल्लकल्हारसंस्था ॥

निवसतु ह्रदिबाला नित्यकल्याणशीला । इतरवरकराढ्या पुस्तकामीति हस्ता ॥

॥ इति जपेत् ॥

ओं अस्याः पंचदश्यायाः ब्रह्मविद्यायाः श्रीविद्यायाः दक्षिणामूर्तिऋषिः पंक्ती छन्दः श्री महात्रिपुर सुन्दरीदेवी देवता॥

कलह  ह्रीं बीजम् । हसकहल  ह्रीं शक्तिः । सकल  ह्रीं कीलकम् ।

ॐ श्री ब्रह्मविद्या महात्रिपुरसुन्दरी प्रसादसिध्यर्थं जपे विनियोगः । दक्षिणा मूर्तिऋषये नमः शिरसि।

पंक्लिछन्दसे नमः मुखे । ॐ श्री महात्रिपुर सुंदरी देवतायै नमः ह्रदये ।

ॐ क ए ई ल  ह्रीं बीजाय नमः । ह म क ह ल  ह्रीं शक्तये नमः गुह्ये ।

सकल  ह्रीं कीलकाय नमः पादयोः ॥ ॐ मूलेन करशुद्धिं कुर्यात् ।

ॐ क ए ई ल  ह्रीं अंगुष्ठभ्यां नमः । ह म क ह ल  ह्रीं तर्जनी सकल  ह्रीं मध्यमाभ्यां नमः ।

क ए ई ल  ह्रीं अनामिकाभ्या नमः । ह स क ह ल  ह्रीं कनिष्ठिकाभ्यां नमः ।

सकल  ह्रीं करतलकरपृष्ठा भ्यां नमः । एवं ह्रदयादि न्यासः । मूलेन त्रिर्व्यापकं कुर्यात् ।

अथध्यानाम् ।

बालार्कायुततेजसां त्रिनयनां रक्तांबरोल्हासिनीम् । सर्वालंकृतराजमानवपुषां बालोडुराट् शेखराम् ।

हस्तैः पाशशृणिं धनुः सुमशरां पाशं मुदा बिभ्रतीम् । श्रीचक्रस्थित सुन्दरीं त्रिजगतां आधारभूतां भजे ॥३॥

ध्यायेत् पद्मासनस्थां विकसित वदनां पद्मपत्रायताक्षीम् ।

हेमभां पीतवासां करकलितलस्‌हेमवामां वरांगी । सर्वालंकारभूषा सततभयदां भक्तिनम्रां भवानीम् ॥

श्रीविद्यां शान्तमूर्तिं सकलसुरनतां सर्वसंपत्प्रदात्रीम् ॥ ध्यायेत परशिवांकस्थां पाशांकुशनधनुःशरम् ।

भासमानां चतुर्बाहुंमरुणांशुकांम् । बालार्कमण्डललाभासां चतुर्बाहुं त्रिलोचनाम् । पाशांकुश शराश्चापां धारयन्तीं शिवां भजे ॥४॥
लं पृथिव्यात्मकं श्री महात्रिपुरसुन्दर्यै गन्धं कल्पयामि ।

ॐ हं आकाशात्मकं श्री महात्रिपुरसुन्दर्यै पुष्पं कल्पयामि ।

यं वायव्यात्मकं श्री महात्रिपुर सुन्दर्यै धूपं कल्पयामि ।

वं अमृतात्मकं श्री महात्रिपुरसुन्दर्यै नमः नैवेद्यं कल्पयामि स्वाहा ॥

संक्षोभभद्रवर्णां आकर्षवश्यां उन्मादमहाकुशखेचरीं बीजमुद्रायोनिमुद्राः प्रदर्श्य ॥

माले माले ॥ जपान्ते षङ्‍ंगध्यानादिके कृत्वा । गुह्यातिगुह्यागोप्त्री त्वं गृहाणास्मत्कृंत जपम् ॥

सिद्धिर्भवतु ते देवी त्वत्प्रसादात् त्वयि स्थितिः ।

श्री महात्रिपुरसुन्दरीदेवी पंचदशी जपाख्येन कर्मणा श्री महात्रिपुरसुन्दरीदेवी प्रीयताम् ॐ अस्य श्री षोडशाक्षरी राजराजेश्वरी ब्रह्मविद्या महात्रिपुर सुन्दरी महामन्त्रस्य दक्षिणामूर्तिऋषिः पङि‌क्त छन्दः श्री राजराजेश्वरी ब्रह्माविद्या महात्रिपुरसुंदरी देवी देवता ॥

ऐं बीजं क्लीं शक्तिः सौः कीलकं श्री राजराजेश्वरी ब्रह्मविद्या महात्रिपुरसुन्दरी प्रसाद सिध्यर्थं जपे विनियोः दक्षिणामूर्तये नमः शिरसि पङि‌क्तछन्दसे नमः मुखे ।

श्री राजराजेश्वरीब्रह्माविद्या महात्रिपुरसुंन्दरी देव्यै नमः ह्रदये ।

ऐं बीजाय नमः नाभौ । क्लीं शक्तये नमः गुह्ये सौः कीलकाय नमः पादयोः ॥

मूलेन करशुद्धिं कुर्यात् ॥

ॐ ऐं  ह्रीं श्रीं क्लीं सौः श्री महात्रिपुरसुन्दरी ऐं सर्वज्ञे शक्तिधाम्ने र्‍हां ॐ अंगुष्ठाॐ ऐं  ह्रीं श्रीं क्लीं सौः श्री महात्रिपुर सुन्दरी क्लीं नित्यतृप्तिशक्तिधाम्ने र्‍हीं ॐ तर्जनीभ्यांॐ ऐं  ह्रीं श्रीं क्लीं सौः श्री महात्रिपुरसुन्दरी सौः अनादिबोध शक्ति धाम्ने हूं ॐ मध्य्माभ्यां नमः ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः श्रीमहात्रिपुरसुन्दरी ऐं शिवस्वतंत्रताशक्तिधाम्ने ह्रीं ॐ अनामिकाभ्यां नमः ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः श्रीमहात्रिपुरसुन्दरी क्लीं अलुत्पशक्तिधाम्ने र्‍हौं ॐ कनिष्ठाकाभ्यां नमः ॐ ऐं ह्रीं ऐं क्लीं सौः श्री महात्रिपुर सुन्दरी सौः अनन्तशक्तिधाम्ने र्‍हः ॐ करतल एवं ह्रदयादि मूलेन त्रिव्यापकं कुर्यात् ॥

अथध्यानम् ॥

सकुंकुमविलेपनामिलिकचुम्बकस्तूरिकाम् । समं दहसितेक्षणांस – शरचापपाशांकुशाम् ।

अशेषजनमोहिनेमरुणमाल्यभूषांबराम् । जपाकुसुमभासुरां जपविधौस्मेदंबिकाम् ॥

चतुर्भुजे चन्द्रकलावतंशे । कूचोन्नते कुंकुमरागशोणे ॥ पुंड्रेक्षुपाशांकुशपुष्पबाणान्हस्ते नमस्ते जगदेकमातः ॥२॥
पूर्ववत् पंचोपचारपूजा । संक्षोभाद्रावना आकर्ष । वश्य। उन्माद महांकुश । खेचरी । बीजमुद्रा । योगिमुद्रां प्रदर्श्य ।

माले माले जपान्ते षडंग ध्यानादि मुद्राः प्रदर्श्य । त्वं माले सर्व देवानां पातिदा सुभदा भव ॥

शुभं कुरुष्व मे भद्रे यशोवार्य च सर्वदा ॥ जपं देव्यै समर्प्य ।

गुह्याति ॐ अस्य श्री तुरीया गायत्री मन्त्रस्य अथर्वण पुत्रो विमल ऋषिः गायत्री छन्दः सच्चिदानन्दस्वरुपिणी तुरीया गायत्री देवता ।

ॐ बीजं वेदाः शलयः बिन्दवः कीलकम् ॥

ममचित्तस्थैर्यनिश्चलार्थं गायत्री मन्त्रस्फुरणार्थं तुरीया गायत्रीप्रीत्यर्थं जपे विनियोगः ।

अथर्वणपुत्रोविमदऋषये नमः शिरसे गायत्री छन्दसे नमः मुखे सच्चिदानन्दस्वरुपी तुरीया गायत्रीदेवतायै नमः ह्रदये ॥

ॐ बीजाय नमः नाभौ ॥ वेदाः शक्तये नमः गुह्ये ॥ बिन्दवः कीलकाया नमः पादयोः ॥

ॐ परः अंगुष्ठाय , रजसे तर्जनी असावदों मध्यमा . मां अनामिका प्रीयात् कनिष्ठिका ॐ परोरजसे सावदों ॐ ॐ ॐ ॐ ॐ करतल एवं ह्रदयादि अथध्यानम् ॥

यद्देवासुर पूजितां रुपानिभः सोमार्क तारागणैः । पुन्नागांबुज पुष्पबकुलै व्यासैः सुरैः सेव्यताम् ॥

नित्यं ध्यानसमस्त दीप्तमखिलं कालग्निद्रोपभम् । वत्सं हारकं नमामि सततं पाताल षट्कं मुखम् ॥१॥

ॐ भूः ॐ भुवः ॐ स्वः ॐ महःॐ जनःॐ तपः ॐ सत्यम् ॐ तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि ॥

धियो यो नः प्रचोदयात् ॥ ॐ आपोज्योतिरसोऽमृतं ब्रह्म भूर्भुवः स्वरोम् ॥ ॐ परोरजसे सावदों ॐ ॐ ॐ ॐ ॐ इति तुरीया गायत्री ॥

श्री गणेशाय नमः ॥ ॐ नमः शिवाय ॥ ॐ नमो भगवते रुद्राय ॥ ॐ नमः श्लौं तारकाय नमः ।

ॐ श्रीं ह्रीं क्लीं ज्वलज्वलामालिने रुद्राय ॥ ॐ ॥ श्री ऐं श्लों भैरवाय मार्तण्डाय स्वाहा ॥

ॐ रुं कं ज्वां भां भैरवाय हुं फट् भैरवाय स्वाहा ॥ ॐ नमो भगवते वासुदेवाय ॥

ॐ नमो नारायणाय ॥ ॐ हौ हयग्रीवाय ॐ क्लीं कामदेवाय हुं फट् स्वाहा ॥

ॐ नमो सीतावल्लभाय स्वाहा ॥ ॐ श्री जानकीवल्लभाय । ॐ क्लीं श्रीकृष्णाय ।

ॐ श्री गोपीजन वल्लभाय । ॐ हं मार्तण्डाय स्वाहा । ॐ र्‍हीं क्लीं किनिकिनि कुहु कुहु जगच्चुक्षुषे स्वाहा ॥

ॐ गं वरदमूर्तये स्वाहा । ॐ श्री शिवानन्दाय स्वाहा । ॐ यीं श्लैं ऐं क्लीं श्रीं दक्षिणामूर्तये स्वाहा ॥

ॐ आं र्‍हीं त्रिपुरसुंदरी मदन मोहिनी बाले आविश विभव हुं फट् स्वाहा ॥

ॐ ऐं क्लीं सौं ह्रीं र्‍हुं र्‍है र्‍हौं र्‍हः रीं हु फट् स्वाहा ॥ ॐ क्लीं कामेश्वर्यै स्वाहा ॥

ॐ सत्त्वे योगिविच्च ॥ ॐ गुरुमूर्तये नमः । ॐ हं सः सोहं हंसः ॥ ॐ शिवाय नमः ।

ॐ हं हनुमंताय नमः । ॐ क्लीं टां टां र्खे वीर हनुमंताय सीताशोकहरणाय हुं फट् स्वाहा ॥

ॐ शाङर्गाय सशराय अस्त्रराजाय हुं फट् स्वाहा । ॐ सौं सुवर्णाय स्वाहा ।

ॐ ह्रीं र्‍हौंमालीदायसहस्तकिरणाय स्वाहा ॥ ॐ नमो भगवते अरुणाय स्वाहा ॥

ॐ नमो भगवत्यै कामदायै पार्वत्यै । स्वाहा ॥ ॐ लं लक्ष्म्यै स्वाहा ॥

ॐ पं परमात्मने नमः स्वाहा ॥

श्री लक्ष्मीनृसिंहाय नमः ।

ॐ नमो भगवते श्री लक्ष्मीनृसिंहाय ज्वाला मालाय दीप्तदंष्ट्राकरालाय ज्वालाग्निनेत्रायसर्वक्षोघ्नाय सर्वभूतविनाशाय सर्व विषविनाशाय सर्व व्याधिविनाशनाय हन हन दह दह पच पच वध वध बन्ध बन्ध रक्ष रक्ष मां हुं फट् स्वाहा ॥

image

॥ इति श्रीश्रीलक्ष्मीनृसिंहमन्त्राराधनम्   ॥

Animesh’s Blog

4 thoughts on “SrI lakshmInrUsimha mantrArAdhanaM

  1. Amazing collection of mantras to help human kind evolve and prosper ….Kind Sir …Many thanks to you.
    Small request. Can you please send the mool mantra of Lakshmi Nrisimha in English if possible …This soul would be forever obliged. God bless you !

    Like

  2. Dear Sir,

    Iam chandrasekhar from Chennai a srividya upasaka.
    I practice turiya gayatri for sandhya.

    Here Turiya gayatri mantra and viniyoga is different from what is commonly practiced like :

    om bhoorbhuvah svaḥ

    om tat saviturvareṇyam

    bhargo devasya dhimahi

    dhiyo yo naḥ pracodayaat

    parorajase saavadom

    I have also found other variations like
    only Paro Rajasey savadom with dhyana as hridi vikasati padmam………

    Can you throw some light as to what is the source of your turiya gayatri mantra.
    Are there really so many variations?

    Liked by 1 person

    • Namaste ,
      My source for turiya Gayatri is Marathi text “श्रीनृसिंहमन्त्रकोश” . Yes there are variations in turiya Gayatri mantra . Some practionsers recite only 8 aksharas , some recite 32 aksharas Gayatri with vyahruyi , others uses 5 pranava 4pada Gayatri with Brahmashirsha .
      Regards
      Animesh

      Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s