saptamukhI hanumatkavachaM

॥ श्री सप्तमुखी हनुमत्कवचम् ॥

॥ विनियोग॥

ॐ अस्य श्रीसप्तमुखिवीरहनुमत्कवच स्तोत्र-मन्त्रस्य नारद ऋषिः, अनुष्टुप छन्दः, श्रीसप्तमुखिकपिः परमात्मा देवता, ह्रां बीजम्, ह्रीं शक्तिः, हूं कीलकम्, मम सर्वाभीष्टसिद्धयर्थे जपे विनियोगः ।

॥ करन्यास:॥

ॐ ह्रां अंगुष्ठाभ्यां नमः,
ॐ ह्रीं तर्जनीभ्यां नमः,
ॐ ह्रूं मध्यमाभ्यां नमः,
ॐ ह्रैं अनामिकाभ्यां नमः,
ॐ ह्रौं कनिष्ठिकाभ्यां नमः,
ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ।

॥ हृदयादिन्यास:॥

ॐ ह्रां हृदयाय नमः,
ॐ ह्रीं शिरसे स्वाहा,
ॐ ह्रूं शिखायै वषट्,
ॐ ह्रै कवचाय हुम्,
ॐ ह्रौं नेत्र-त्रयाय वोषट्,
ॐ ह्रः अस्त्राय फट् ।

॥ ध्यानं ॥

वंदे वानरसिंह सर्परिपुवाराहश्वगोमानुषैर्युक्तं सप्तमुखैः करैर्द्रुमगिरिं चक्रं गदां खेटकम् । खट्वाङ्गं हलमंकुशं फणिसुधाकुम्भौ शराब्जाभयाञ्छूलं सप्तशिखं दधानममरैः सेव्यं कपिं कामदम् ॥

ब्रह्मोवाच

सप्तशीर्ष्णः प्रवक्ष्यामि कवचं सर्वसिद्धिदम् । जप्त्वा हनुमतो नित्यं सर्वपापैः प्रमुच्यते ॥१॥
सप्तस्वर्गपतिः पायाच्छिखां मे मारुतात्मजः । सप्तमूर्धा शिरोऽव्यान्मे सप्तार्चिर्भालदेशकम् ॥२॥
त्रिःसप्तनेत्रो नेत्रेऽव्यात्सप्तस्वरगतिः श्रुती । नासां सप्तपदार्थोव्यान्मुखं सप्तमुखोऽवतु ॥३॥
सप्तजिह्वस्तु रसनां रदान्सप्तहयोऽवतु । सप्तच्छंदो हरिः पातु कण्ठं बाहूगिरिस्थितः ॥४॥
करौ चतुर्दशकरो भूधरोऽव्यान्ममाङ्गुलीः । सप्तर्षिध्यातो हृदयमुदरं कुक्षिसागरः ॥५॥
सप्तद्वीपपतिश्चितं सप्तव्याहृतिरुपवान् । कटिं मे सप्तसंस्थार्थदायकः सक्थिनी मम ॥६॥
सप्तग्रहस्वरुपी मे जानुनी जंघयोस्तथा । सप्तधान्यप्रियः पादौ सप्तपातालधारकः ॥७॥
पशून्धनं च धान्यं च लक्ष्मी लक्ष्मीप्रदोऽवतु । दारान् पुत्रांश्च कन्याश्च कुटुम्बं विश्वपालकः ॥८॥
अनुरक्तस्थानमपि मे पायाद्वायुसुतः सदा । चौरेभ्यो व्यालदंष्ट्रिभ्यः श्रृङ्गिभ्यो भूतरा्क्षसात् ॥९॥ दैत्येभ्योऽप्यथ यक्षेभ्यो ब्रह्मराक्षसजाद्भयात् । दंष्ट्राकरालवदनो हनुमान्मां सदाऽवतु ॥१०॥
परशस्त्रमंत्रतंत्रयंत्राग्निजलविद्युतः । रुद्रांशः शत्रुसंग्रामात्सर्वावस्थासु सर्वभृत् ॥११॥
ॐ नमो भगवते सप्तवदनाय आद्यकपिमुखाय वीरहनुमते सर्वशत्रुसंहारणाय ठं ठं ठं ठं ठं ठं ठं ॐ नमः स्वाहा ॥१२॥
ॐ नमो भगवते सप्तवदनाय द्वितीयनारसिंहास्याय अत्युग्रतेजोवपुषे भीषणाय भयनाशनाय हं हं हं हं हं हं हं ॐ नमः स्वाहा ॥१३॥
ॐ नमो भगवते सप्तवदनाय तृतीयविनाशनायवक्त्राय वज्रदंष्ट्राय महाबलाय सर्वरोगविनाशनाय मं मं मं मं मं मं मं ॐ नमः स्वाहा ॥१४॥
ॐ नमो भगवते सप्तवदनाय चतुर्थक्रोडतुण्डाय सौमित्रिरक्षकायपुत्राद्यभिवृद्धिकराय लं लं लं लं लं लं लं ॐ नमः स्वाहा ॥१५॥
ॐ नमो भगवते सप्तवदनाय पञ्चमाश्ववदनाय रुद्रमूर्त्तये सर्ववशीकरणाय सर्वनिगमस्वरुपाय रुं रुं रुं रुं रुं रुं रुं ॐ नमः स्वाहा ॥१६॥
ॐ नमो भगवते सप्तवदनाय षष्ठगोमुखाय सूर्यस्वरुपाय सर्वरोगहराय मुक्तिदात्रे ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ नमः स्वाहा ॥१७॥
ॐ नमो भगवते सप्तवदनाय सप्तममानुषमुखाय रुद्रावताराय अञ्जनीसुताय सकलदिग्यशोविस्तारकार्यवज्रदेहाय सुग्रीवसाह्यकराय उदधिलङ्घनाय सीताशुद्धिकराय लङ्कादहनाय अनेकराक्षसांतकाय रामानंददायकाय अनेकपर्वतोत्पाटकाय सेतुबंधकाय कपिसैन्यनायकाय रावणातकाय ब्रह्मचर्याश्रमिणे कौपीनब्रह्मसूत्रधारकाय रामहृदयाय सर्व-दुष्ट-ग्रह-निवारणाय शाकिनी-डाकिनी-वेताल-ब्रह्मराक्षस-भैरवग्रह-यक्षग्रह-पिशाचग्रह-ब्रह्मग्रह-क्षत्रियग्रह-वैश्यग्रह-शुद्रग्रहांत्यजग्रह-म्लेच्छग्रह-सर्पग्रहोच्चाटकाय मम सर्वकार्यसाधकाय सर्वशत्रुसंहारकाय सिंहव्याघ्रादिदुष्टसत्त्वाकर्षकायै-काहिकादिविविधज्वरच्छेदकाय परयंत्रमंत्रतंत्रनाशकाय सर्वव्याधिनिकृंतकाय सर्पादिसर्वस्थावर-जङ्गम-विष-स्तम्भनकराय सर्वराजभयचोरभयाग्निभयप्रशमनाया-ध्यात्मिकाधिदैविकाधिभौतिकतापत्रयनिवारणाय सर्वविद्यासर्वसम्पत्सर्वपुरुषार्थदायकायासाध्यकार्यसाधकाय सर्ववरप्रदाय सर्वाभीष्टकराय ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ॐ नमः स्वाहा ॥१८॥

य इदं कवचं नित्यं सप्तास्यस्य हनुमतः त्रिसंध्यं जपते नित्यं सर्वशत्रुविनाशनम् ॥१९॥
पुत्रपौत्रप्रदं सर्वं सम्पद्राज्यप्रदं परम् । सर्वरोगहरं चायुः किर्त्तिदं पुण्यवर्धनम् ॥२०॥
राजानंस वंश नीत्वा त्रैलोक्य विजयी भवेत् । इदं हि परमं गोप्यं देयं भक्तियुताय च ॥२१॥
न देयं भक्तिहीनाय दत्त्वा स निरयं व्रजेत् ॥२२॥
नामानिसर्वाण्यपवर्गदानि रुपाणि विश्वानि च यस्य सन्ति । कर्माणि देवैरपि दुर्घटानि त मारुतिं सप्तमुखं प्रपद्ये ॥२३॥

॥ इति अथर्वणरहस्योक्तं सप्तमुखी-हनुमत्कवच ॥

Animesh’s Blog

EkAdhashamukha hanumAn kavachaM

श्रीलोपामुद्रा उवाच

कुम्भोद्भव दयासिन्धो श्रुतं हनुमतः परम् । यन्त्रमन्त्रादिकं सर्वं त्वन्मुखोदीरितं मया ॥१॥
दयां कुरु मयि प्राणनाथ वेदितुमुत्सहे ।
कवचं वायुपुत्रस्य एकादशमुखात्मनः ॥२॥
इत्येवं वचनं श्रुत्वा प्रियायाः प्रश्रयान्वितम् । वक्तुं प्रचक्रमे तत्र लोपामुद्रां प्रति प्रभुः ॥३॥

अगस्त्य उवाच

नमस्कृत्वा रामदूतां हनुमन्तं महामतिम् ।
ब्रह्मप्रोक्तं तु कवचं श्रृणु सुन्दरि सादरम् ॥४॥
सनन्दनाय सुमहच्चतुराननभाषितम् ।
कवचं कामदं दिव्यं रक्षःकुलनिबर्हणम् ॥५॥
सर्वसम्पत्प्रदं पुण्यं मर्त्यानां मधुरस्वरे ।
ॐ अस्य श्रीकवचस्यैकादशवक्त्रस्य धीमतः ॥६॥
हनुमत्स्तुतिमन्त्रस्य सनन्दन ऋषिः स्मृतः । प्रसन्नात्मा हनूमांश्च देवता परिकीर्तिता ॥७॥
छन्दोऽनुष्टुप् समाख्यातं बीजं वायुसुतस्तथा ।
मुख्यः प्राणः शक्तिरिति विनियोगः प्रकीर्तितः ॥८॥
सर्वकामार्थसिद्धयर्थं जप एवमुदीरयेत् ।
ॐ स्फ्रेंबीजं शक्तिधृक् पातु शिरो मे पवनात्मजः ॥९॥
क्रौंबीजात्मा नयनयोः पातु मां वानरेश्वरः । क्षंबीजरूपः कर्णौ मे सीताशोकविनाशनः ॥१०॥
ग्लौंबीजवाच्योनासांमेलक्ष्मणप्राणदायकः ।
वंबीजार्थश्च कण्ठं मे पातु चाक्षयकारकः ॥११॥
ऐंबीजवाच्यो हृदयं पातु मे कपिनायकः ।
वंबीजकीर्तितः पातु बाहू मे चाञ्जनीसुतः ॥१२॥
ह्रांबीजो राक्षसेन्द्रस्य दर्पहा पातु चोदरम् ।ह्रसौंबीजमयो मध्यं पातु लङ्काविदाहकः ॥१३॥
ह्रींबीजधरः पातु गुह्यं देवेन्द्रवन्दितः ।
रंबीजात्मा सदा पातु चोरू वार्धिलंघनः ॥१४॥
सुग्रीवसचिवः पातु जानुनी मे मनोजवः ।
पादौ पादतले पातु द्रोणाचलधरो हरिः ॥१५॥
आपादमस्तकं पातु रामदूतो महाबलः ।
पूर्वे वानरवक्त्रो मामाग्नेय्यां क्षत्रियान्तकृत् ॥१६॥
दक्षिणे नारसिंहस्तु नैऋर्त्यां गणनायकः ।
वारुण्यां दिशि मामव्यात्खगवक्त्रो हरीश्वरः ॥१७॥
वायव्यां भैरवमुखः कौबेर्यां पातु मां सदा ।
क्रोडास्यः पातु मां नित्यमैशान्यं रुद्ररूपधृक् ॥१८॥
ऊर्ध्वं हयाननः पातु गुह्याधः सुमुखस्तथा ।
रामास्यः पातु सर्वत्र सौम्यरूपो महाभुजः ॥१९॥
इत्येवं रामदूतस्य कवचं यः पठेत्सदा ।
एकादशमुखस्यैतद्गोप्यं वै कीर्तितं मया ॥२०॥
रक्षोघ्नंकामदं सौम्यंसर्वसम्पद्विधायकम्। पुत्रदं धनदं चोग्रशत्रुसंघविमर्दनम् ॥२१॥
स्वर्गापवर्गदं दिव्यंचिन्तितार्थप्रदं शुभम् ।
एतत्कवचमज्ञात्वा मन्त्रसिद्धिर्न जायते ॥२२॥
चत्वारिंशत्सहस्राणि पठेच्छुद्धात्मको नरः । एकवारं पठेन्नित्यं कवचं सिद्धिदं पुमान् ॥२३॥
द्विवारं वा त्रिवारं वा पठन्नायुष्यमाप्नुयात् । क्रमादेकादशादेवमावर्तनजपात्सुधीः ॥२४॥
वर्षान्ते दर्शनं साक्षाल्लभते नात्र संशयः ।
यं यं चिन्तयते चार्थं तं तं प्राप्नोति पूरुषः ॥२५॥
ब्रह्मोदीरितमेतद्धि तवाग्रे कथितं महत……………………………… ॥२६॥
इत्येवमुक्त्वा वचनं महर्षिस्तूष्णीं बभूवेन्दुमुखीं निरीक्ष्य ।
संहृष्टचित्तापि तदा तदीयपादा ननामातिमुदा स्वभर्तुः ॥२७॥

॥श्रीअगस्त्यसंहितायामेकादशमुखहनुमत्कवचं सुसम्पूर्णम् ॥

Animesh’s Blog

॥ ஶ்ரீ ஸுப்ரஹ்மண்ய பூஜாகல்பஃ ॥

image

ஆதௌ விக்நேஶ்வர பூஜாஂ க௃த்வா வஂதயேத ।
ஶ்ரீ தேவஸேநாதிபதே வல்லீஹ௃த் கஞ்ஜமந்திரா । யாவத்பூஜாஂ கரிஷ்யேऽஹஂ ப்ரஸந்நோபவ மே ப்ரபோ ॥

ஏவஂ ஸம்ப்ரார்த்ய ஆஸநஂ பரிகல்ப்ய ।

ஆசம்ய ॥ௐ அச்யுதாய நமஃ । ௐ அநந்தாய நமஃ ।
ௐ கோவிந்தாய நமஃ ॥

விக்நேஶ்வர த்யாநம் ॥
ப்ராணாயாம்ய ॥

ௐ விஷ்ணோர்…..ஶுபே ஶோபநே
முஹூர்தே ஆதி ஶுபதிதௌ பர்யந்தே (அமுக கோத்ரோத்பவஸ்ய) அமுக நக்ஷத்ரே அமுக ராஶௌ ஜாதஸ்ய அமுக நாம ஶர்மணஃ நாம்ந்யா
ஸஹதர்மபத்நீ புத்ர பௌத்ரஸ்ய )(அஸ்ய யஜமாநஸ்ய ) மம ஸகுடும்பஸ்ய க்ஷேம ஸ்தைர்ய வீர்ய விஜயாயுராரோக்ய
ஐஶ்வர்யாணாஂ அபிவ௃த்த்யர்தஂ  ஜ்ஞாநவைராக்யஸித்த்யர்தஂ, ஸத்ஸந்தாந ஸம௃த்த்யர்தஂ ஸர்வாபீஷ்ட ஸித்த்யர்தஂ
வல்லீதேவஸேநாஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ப்ரஸாதேந ஸகல சிந்தித
மநோரதாவாப்த்யர்தஂ யதா ஶக்த்யா யதா மிலிதோபசார த்ரவ்யைஃ
புராணோக்த மந்த்ரைஶ்ச த்யாநாவாஹநாதி ஷோடஶோபசாரைஃ
வல்லீதேவஸேநாஸமேத ஶ்ரீ ஸுப்ரஹ்மண்யபூஜாஂ  கரிஷ்யே ॥
ததங்கஂ
கலஶ-ஶங்க-ஆத்ம-பீட பூஜாஂ ச கரிஷ்யே ॥

(ஏவஂ கலஶாதி பூஜாஂ க௃த்வா)

அபவித்ரோ பவித்ரோ வா ஸர்வ அவஸ்தாங்கதோபி வா ।
யஃ ஸ்மரேத்புண்டரீகாக்ஷஂ ஸஃ பாஹ்யாப்யஂதரஃ ஶுசிஃ ॥

ஏவஂ பூஜாத்ரவ்யாணி ஆத்மாநஂச ப்ரோக்ஷ்யாஃ ।

॥ அத த்யாநஂ ॥

ஸுப்ரஹ்மண்யமஜஂ ஶாந்தஂ குமாரஂ கருணாலயஂ ।
கிரீடஹாரகேயூர மணிகுண்டல மண்டிதம் ॥௧॥
ஷண்முகஂ யுகஷட்பாஹுஂ ஶூலாத்யாயுததாரிணஂ ।
ஸ்மிதவக்த்ரஂ ப்ரஸந்நாபஂ ஸ்தூயமாநஂ ஸதா புதைஃ ॥௨॥
வல்லீ தேவீ ப்ராணநாதஂ வாஞ்சிதார்த ப்ரதாயகஂ । ஸிஂஹாஸநே ஸுகாஸீநஂ ஸூர்யகோடி ஸமப்ரபம் ॥௩॥

ஏவஂ த்யாயேத்ஸதா பக்த்யாஸ்வாந்தஃ கரணநிர்மலஃ ।।

அஸ்மிந் பிம்பே வா சித்ரபடே வா கலஶே
வா ம௃த்திக பிம்பே ஸாங்கஂ ஸாயுதஂ ஸபரிவாரஂ
ஸவாஹநஂ ஸர்வஶக்தியுதஂ வல்லீதேவஸேநாஸமேத ஶ்ரீ ஸுப்ரஹ்மண்யஂ
த்யாயாமி ॥

॥ஆவாஹநம் ॥

ஆவாஹயாமி தேவத்வாஂ ஆஶ்ரிதார்த ப்ரதாயிநஂ । ஆம்நாய வேத்யவிபவஂ ஆதிமத்த்யாந்த வர்ஜிதஂ ॥
அஸ்மிந் பிம்பே வா சித்ரபடே வா கலஶே
வா ம௃த்திக பிம்பே ஸாங்கஂ ஸாயுதஂ ஸபரிவாரஂ
ஸவாஹநஂ ஸர்வஶக்தியுதஂ வல்லீதேவஸேநாஸமேத ஶ்ரீ
ஸுப்ரஹ்மண்யமாவாஹயாமி ॥

ப்ராணப்ரதிஷ்டா க௃த்வா ॥

॥ஆஸநஂ ॥

ரத்நஸிஂஹாஸநஂ சாருரத்நஸாநுதநு:ஸுத ।
ததாமி தேவஸேநேஶ தயாகர க௃ஹாணமே ॥

வல்லீதேவஸேநாஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ஸ்வாமிநே நமஃ
ரத்நஸிஂஹாஸநஂ ஸமர்பயாமி ॥

॥பாத்யஂ ॥

பாத்யஂ க௃ஹாண வல்லீஶ பார்வதீ ப்ரியநந்தந ।
பாபஂ பாரய மே ஸர்வஂ புத்ரபௌத்ராந் ப்ரவர்த்தய ॥

வல்லீதேவஸேநாஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ஸ்வாமிநே நமஃ பாத்யஂ ஸமர்பயாமி ॥

॥அர்க்யஂ ॥

அர்க்யஂ க௃ஹாண காங்கேய தேவராஜஸமர்சித ।
ஸபலாந் குரு காமாந் மே ஷாண்மாதுர நமோ நமஃ ॥

வல்லீதேவஸேநா ஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ஸ்வாமிநே நமஃ அர்க்யஂ
ஸமர்பயாமி ॥

॥ஆசமநீயஂ ॥

க௃ஹாணாசமநஂ தேவ குணாஸ்வாமிந் குணாலய ।
குரோரவி குரோ தேவ குருமே குஶலஂ விபோ ॥

வல்லீதேவஸேநா ஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ஸ்வாமிநே நமஃ ஆசமநீயஂ
ஸமர்பயாமி ॥

॥மதுபர்கஂ ॥

மதுபர்கஂ க௃ஹாணேமாஂ மதுஸூதந வந்தித ।
மஹாதேவஸுதாநந்த மஹாபாதக நாஶநஂ ॥

வல்லீதேவஸேநா ஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ஸ்வாமிநே நமஃ மதுபர்கஂ
ஸமர்பயாமி ॥

॥பஞ்சாம௃த ஸ்நாந ॥

பஞ்சாம௃தேந பரம பஞ்சபாதக நாஶந ।
ஸ்நாநஂ குரு ஸதாராத்த்ய ஸுரஸேநாபதேவ்யய ॥

வல்லீதேவஸேநா ஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ஸ்வாமிநே நமஃ பஞ்சாம௃த
ஸ்நாநஂ ஸமர்பயாமி ॥

॥ஸ்நாநஂ ॥

தேவஸிந்து ஸமுத்பூத கங்காதர தநுபவ ।
ஸ்நாநஂ ஸ்வீகுரு ஸர்வேஶ கங்காதி ஸலிலைஃ ஶிவைஃ ॥

வல்லீதேவஸேநா ஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ஸ்வாமிநே நமஃ ஸ்நாநஂ
ஸமர்பயாமி ॥
ஸ்நாநாநந்தரஂ ஆசமநீயஂ ச ஸமர்பயாமி ॥

 ॥வஸ்த்ரஂ ॥
வஸ்த்ரயுக்மஂ ச வல்லீஶ வாரிதாகில பாதக । ஸுவர்ணதந்துபிஃ ஸ்யூதஂ க௃ஹ்யதாஂ குஹ ஷண்முக ॥

வல்லீதேவஸேநா ஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ஸ்வாமிநே நமஃ வஸ்த்ரஂ
ஸமர்பயாமி ॥

॥உபவீதஂ ॥
ரஜதஂ ப்ரஹ்மஸூத்ரஂ ச காஞ்சநஂசோத்தரீயகஂ ।
ததாமி தேவஸேநேஶ க௃ஹாண குணஸாகர ॥

வல்லீதேவஸேநா ஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ஸ்வாமிநே நமஃ உபவீதஂ
ஸமர்பயாமி ॥

॥விபூதி ॥

அக்நிஹோத்ரஸமுத்பூதஂ விரஜாநலஸம்பவஂ ।
க௃ஹாண பஸிதஂ தேவ பூதபாத விநாஶந ॥

வல்லீதேவஸேநா ஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ஸ்வாமிநே நமஃ விபூதிஂ
ஸமர்பயாமி ॥

॥கந்தஂ ॥

கஸ்தூரீ குங்குமோபேதஂ கநஸார ஸமந்விதஂ । க௃ஹாண ருசிரஂ கந்த மந்தகாரிதநூபவ ॥

வல்லீதேவஸேநா ஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ஸ்வாமிநே நமஃ கந்தம் தாரயாமி ॥

॥அக்ஷதா ॥

அக்ஷதாந் தவலாந் ரம்யாந் ஹரித்ராசூர்ணமிஶ்ரிதாந் ।
குமார கருணாஸிந்தோ க௃ஹாண குணபூஷண ॥

வல்லீதேவஸேநா ஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ஸ்வாமிநே நமஃ அக்ஷதாந்
ஸமர்பயாமி ॥

॥நாநாவித புஷ்பாணி ॥

பாரிஜாதாநிநீபஞ்ச பாரிஜாதாநி மாலதீம் । புந்நாகஂ பில்வபத்ரஶ்ச க௃ஹாந க்ரௌஞ்சதாரண ॥

வல்லீதேவஸேநா ஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ஸ்வாமிநே நமஃ நாநாவித
பரிமள புஷ்பாணி ஸமர்பயாமி ॥

॥ அத அங்கபூஜா ॥

பார்வதீ நந்தநாய நமஃ பாதௌ பூஜயாமி ।
குஹாய நமஃ குல்பௌ பூஜயாமி ।
ஜகந்நாதாய நமஃ ஜாநுநீ பூஜயாமி ।
உருபலாய நமஃ ஊரு பூஜயாமி ।
க௃த்திகாஸுதாய நமஃ கடிஂ பூஜயாமி ।
குஹாய நமஃ குஹ்யஂ பூஜயாமி ।
குமாராய நமஃ குக்ஷிஂ பூஜயாமி ।
நாராயணீஸுதாய நமஃ நாபிஂ பூஜயாமி ।
விஶாகாய நமஃ வக்ஷஃ பூஜயாமி ।
க௃த்திகாஸூநதாயாய நமஃ ஸ்தநௌ பூஜயாமி । பஹுலாஸுதாய நமஃ பாஹூந் பூஜயாமி ।
ஹரஸூநவே நமஃ ஹஸ்தாந் பூஜயாமி ।
கார்திகேயாய நமஃ கண்டஂ பூஜயாமி ।
ஷண்முகாய நமஃ முகாநி பூஜயாமி ।
ஸுநாஸாய நமஃ நாஸிகாஃ பூஜயாமி ।
தேவநேத்ரே நமஃ நேத்ராணி பூஜயாமி ।
ஹிரண்யகுண்டலாய நமஃ கர்ணாந் பூஜயாமி । ஸர்வபலப்ரதாய நமஃ பாலஂ பூஜயாமி ।
கருணாகராய நமஃ கபோலௌ பூஜயாமி ।
ஶரவணபவாய நமஃ ஶிராஂஸி பூஜயாமி ।
குக்குடத்வஜாய நமஃ கசாந் பூஜயாமி ।
ஸர்வமங்கலப்ரதாய நமஃ ஸர்வாண்யங்காநி பூஜயாமி ॥

அத அஷ்டோத்தரஶதநாமவல்யா வா  ஸஹஸ்ரநாமாவல்யா வா புஷ்பாக்ஷதார்சநஂ க௃த்வா ॥

         ॥தூபஃ ॥
தஶாங்கஂ குக்குலூபேதஂ ஸுகந்தஂச மநோஹரஂ । தூபஂ க௃ஹாண தேவேஶ தூதபாப நமோऽஸ்துதே ॥

வல்லீதேவஸேநா ஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ஸ்வாமிநே நமஃ தூபமாக்ராபயாமி ॥

         ॥தீபஃ ॥
ஸாஜ்யவர்தி த்ரயோபேதஂ தீபஂ பஶ்ய தயாநிதே ।
தேவஸேநாபதே ஸ்கந்த வல்லீநாத வரப்ரத ॥
வல்லீதேவஸேநா ஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ஸ்வாமிநே நமஃ தீபஂ
தர்ஶயாமி  । தூபதீபாநந்தரஂ ஆசமநீயஂ ஸமர்பயாமி ॥

॥நைவேத்யஂ ॥
ௐ பூர்புவஃஸுவஃ தத்ஸவிதுர்வரேண்யஂ ப்ரஹ்மணே ஸ்வாஹா ।
ஶால்யந்நஂ பாயஸஂ க்ஷீரஂ லட்டுகாந் மோதகாநபி ।
க௃ஹாண க௃பயா தேவ பலாநி ஸுபஹுநிச ॥

வல்லீதேவஸேநா ஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ஸ்வாமிநே நமஃ
மஹாநைவேத்யஂ நிவேதயாமி ॥
மத்யே மத்யே அம௃த பாநீயஂ ஸமர்பயாமி । அம௃தோபிதாந்யமஸி । நைவேத்யாநந்தரஂ ஆசமநீயஂ
ஸமர்பயாமி ॥

॥மஹா பலஂ ॥
இதஂ பலஂ மயாதேவ ஸ்தாபிதஂ புரதஸ்தவ ।
தேந மே ஸபலாவாப்திர்பவேத் ஜந்மநிஜந்மநி ॥

வல்லீதேவஸேநா ஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ஸ்வாமிநே நமஃ மஹாபலஂ ஸமர்பயாமி ॥

॥தாம்பூலஂ ॥

பூகீபலாநிரம்யாணி நாகவல்லீதலாநிச ।
சூர்ணஂச சந்த்ரஸங்காஶஂ க௃ஹாண ஶிகிவாஹந ॥
வல்லீதேவஸேநா ஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ஸ்வாமிநே நமஃ தாம்பூலஂ
ஸமர்பயாமி ॥

॥கர்பூர நீராஜந தீபஃ ॥

நீராஜநமிதஂ ரம்யஂ நீரஜாஜந ஸஂஸ்துத ।
க௃ஹாண கருணா ஸிந்தோ காமிதார்த ப்ரதாயக ॥

வல்லீதேவஸேநா ஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ஸ்வாமிநே நமஃ கர்பூர
நீராஜந தீபஂ ப்ரதர்ஶயாமி ॥ நீராஜநாநந்தரஂ ஆசமநீயஂ
ஸமர்பயாமி ॥

॥புஷ்பாஞ்ஜலிஃ ॥

புஷ்பாஞ்ஜலிஂ க௃ஹாணேஶ புருஷோத்தம பூஜித ।
மயூரவஹதேவேஶா மநீஷிதபலப்ரத ॥

வல்லீதேவஸேநா ஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ஸ்வாமிநே நமஃ
புஷ்பாஞ்ஜலிஂ ஸமர்பயாமி ॥

॥மந்த்ரபுஷ்பஂ ॥
யோऽபாஂ புஷ்பஂ வேத….பவதி ।
வல்லீதேவஸேநா ஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ஸ்வாமிநே நமஃ வேதோக்த
மந்த்ரபுஷ்பஂ ஸமர்பயாமி ॥

॥ப்ரதக்ஷிணஂ ॥
ப்ரதக்ஷிணஂ கரோமி த்வாஂ ப்ரக௃ஷ்ட பலதாயிநஂ ।
புருஷோத்தம ஸம்பூஜ்ய புத்ரபௌத்ராந் ப்ரவர்த்த்ய  ॥

வல்லீதேவஸேநா ஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ஸ்வாமிநே நமஃ ப்ரதக்ஷிணஂ
ஸமர்பயாமி ॥

॥நமஸ்காரஃ ॥

நமோ கௌரீதநூஜாய காங்கேயாய நமோ நமஃ । நமோ தேவவரார்ச்யாய வல்லீஶாய நமோ நமஃ ॥
அந்யதா ஶரணஂ நாஸ்தி த்வமேவ ஶரணஂ மம ।
தஸ்மாத்காருண்யபாவேந ரக்ஷ ரக்ஷ குஹேஶ்வர ॥

வல்லீதேவஸேநா ஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ஸ்வாமிநே நமஃ நமஸ்காராந்
ஸமர்பயாமி ॥

வித்யாஂ தேஹி யஶோ தேஹி புத்ராந் தேஹி ஸதாயுஷஃ ।
த்வயி பக்திஂ பராஂ தேஹி பரத்ரச பராங்கதிஂ ॥
இதி ப்ரார்தநாமி ॥

॥அர்க்யப்ரதாநஃ ॥

“அத்ய பூர்வோக்த விஶேஷண விஶிஷ்டாயாஂ அஸ்யாஂ ஶுபதிதௌ
வல்லீதேவஸேநா ஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ப்ரஸாதஸித்த்யர்தஂ,
பூஜாந்தே க்ஷீரார்க்யப்ரதாநஂ உபாயநதாநஂ ச கரிஷ்யே “இதி ஸங்கல்ப்ய ।
ஸுப்ரஹ்மண்ய மஹாபாக கார்திகேய ஸுரேஶ்வர ।
இதமர்க்யஂ ப்ரதாஸ்யாமி ஸுப்ரீதோ பவ ஸர்வதா ॥௧॥
வல்லீதேவஸேநா ஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ஸ்வாமிநே நமஃ
இதமர்க்யமிதமர்க்யமிதமர்க்யஂ ।
வல்லீஶ பார்வதீபுத்ர வ்ரதஸம்பூர்திஹேதவே ।
இதமர்க்யஂ ப்ரதாஸ்யாமி ப்ரஸீத ஶிகிவாஹந ॥௨॥
வல்லீதேவஸேநா ஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ஸ்வாமிநே நமஃ
இதமர்க்யமிதமர்க்யமிதமர்க்யஂ ।

ரோஹிணீஶ மஹாபாக ஸோமஸோம விபூஷண ।
இதமர்க்யஂ ப்ரதாஸ்யாமி ஸுப்ரீதோ பவஸர்வதா ॥௩॥
வல்லீதேவஸேநா ஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ஸ்வாமிநே நமஃ
இதமர்க்யமிதமர்க்யமிதமர்க்யஂ ।

நீலகண்ட மஹாபாக கார்திகேயஸ்ய வாஹந
இதமர்க்யஂ ப்ரதாஸ்யாமி ப்ரஸீத ஶிகிவாஹந ॥௪॥
வல்லீதேவஸேநா ஸமேத ஶ்ரீ ஸுப்ரஹ்மண்ய ஸ்வாமிநே நமஃ
இதமர்க்யமிதமர்க்யமிதமர்க்யஂ ।

அந்யேந மயா க௃தேந யதாஜ்ஞேந யதாஶக்த்யா யதாமிலிதோபசார
த்ரவ்யைஃ பூஜந,அர்க்யப்ரதாநேந ச பகவாந் ஸர்வாத்மகஃ
வல்லீதேவஸேநாஸமேத ஶ்ரீ ஸுப்ரஹ்மண்யஃ ஸுப்ரீதஃ ஸுப்ரஸந்நோ வரதோ
பவது ॥

॥உபாயநதாந ஶ்லோகஃ ॥

உபாயநஂ ச விப்ராய ததாமி பலஸஂயுதஂ ।
அநேந ப்ரீயதாஂ தேவஃ ஸதாஶரவநோத்பவ ॥

॥க்ஷம ப்ரார்தநா ॥
யதக்ஷர பதப்ரஷ்டஂ மாத்ரா ஹீநந்து யத்பவேத் ।
தத்ஸர்வஂ க்ஷம்யதாஂ தேவ ஶிவஸூநு நமோऽஸ்துதே ॥
விஸர்க பிந்து மாத்ராணி பத பாதாக்ஷராணி ச ।
ந்யூநாநிசாதிரிக்தாநி க்ஷமஸ்வ புருஷோத்தம ॥
யஸ்ய ஸ்ம௃த்யா ச நாமோக்த்யா தபஃ கார்யாக்ரியாதிஷு ।
ந்யூநஂ ஸம்பூர்ணதாஂ யாதி ஸத்யோ வந்தே தமச்யுதம் ॥
மந்த்ரஹீநஂ க்ரியாஹீநஂ பக்திஹீநஂ ஸுரேஶ்வர ।
யத்பூஜிதஂ மயாதேவ பரிபூர்ணஂ ததஸ்து மே ॥
அபராத ஸஹஸ்ராணி க்ரியந்தேऽஹர்நிஶஂ மயா ।
தாஸோऽயஂ இதி மாஂ மத்வா க்ஷமஸ்வ புருஷோத்தம ॥

॥ஸமர்பணஂ ॥
காயேந வாசா மநஸேந்த்ரியேர்வா, புத்த்யாத்மநா வா ப்ரக்ரிதேஃ ஸ்வபாவாத் ।
கரோமி யத் யத் ஸகலஂ பரஸ்மை நாராயணாயேதி ஸமர்பயாமி ॥

॥ௐ தத் ஸத் ப்ரஹ்மார்பணமஸ்து ॥

॥ ஶ்ரீ ஸுப்ரஹ்மண்ய பூஜாகல்பஃ ஸுஸஂபூர்ணம் ॥

Animesh’s Blog

॥ श्री सुब्रह्मण्य त्रिशतीस्तोत्रम् ॥

ॐ सौं शरवणभवः शरच्चन्द्रायुतप्रभः ।शशाङ्कशेखरसुतः शचीमाङ्गल्यरक्षकः ॥१॥
शतायुष्यप्रदाता च शतकोटिरविप्रभः । शचीवल्लभसुप्रीतः शचीनायकपूजितः ॥२॥
शचीनाथचतुर्वक्त्रदेवदैत्याभिवन्दितः । शचीशार्तिहरश्चैव शम्भुः शम्भूपदेशकः ॥३॥
शङ्करः शङ्करप्रीतः शंयाककुसुमप्रियः  शङ्कुकर्णमहाकर्णप्रमुखाद्यभिवन्दितः ॥४॥
शचीनाथसुताप्राणनायकः शक्तिपाणिमान् । शङ्खपाणिप्रियः शङ्खोपमषड्गलसुप्रभः ॥५॥
शङ्खघोषप्रियः शङ्खचक्रशूलादिकायुधः । शङ्खधाराभिषेकादिप्रियः शङ्करवल्लभः ॥६॥
शब्दब्रह्ममयश्चैव शब्दमूलान्तरात्मकः । शब्दप्रियः शब्दरूपः शब्दानन्दः शचीस्तुतः ॥७॥
शतकोटिप्रविस्तारयोजनायतमन्दिरः । शतकोटिरविप्रख्यरत्नसिंहासनान्वितः ॥८॥
शतकोटिमहर्षीन्द्रसेवितोभयपार्श्वभूः । शतकोटिसुरस्त्रीणां नृत्तसङ्गीतकौतुकः ॥९॥
शतकोटीन्द्रदिक्पालहस्तचामरसेवितः । शतकोट्यखिलाण्डादिमहाब्रह्माण्डनायकः ॥१०॥
शङ्खपाणिविधिभ्यां च पार्श्वयोरुपसेवितः । शङ्खपद्मनिधीनां च कोटिभिः परिसेवितः ॥११॥
शशाङ्कादित्यकोटीभिः सव्यदक्षिणसेवितः । शङ्खपालाद्यष्टनागकोटीभिः परिसेवितः ॥१२॥
शशाङ्कारपतङ्गादिग्रहनक्षत्रसेवितः । शशिभास्करभौमादिग्रहदोषार्तिभञ्जनः ॥१३॥
शतपत्रद्वयकरः शतपत्रार्चनप्रियः ।शतपत्रसमासीनः शतपत्रासनस्तुतः ॥१४॥
शारीरब्रह्ममूलादिषडाधारनिवासकः ।शतपत्रसमुत्पन्नब्रह्मगर्वनिभेदनः॥१५॥
शशाङ्कार्धजटाजूटः शरणागतवत्सलः । रकाररूपो रमणो राजीवाक्षो रहोगतः ॥१६॥
रतीशकोटिसौन्दर्यो रविकोट्युदयप्रभः । रागस्वरूपो रागघ्नो रक्ताब्जप्रिय एव च ॥१७॥
राजराजेश्वरीपुत्रो राजेन्द्रविभवप्रदः । रत्नप्रभाकिरीटाग्रो रविचन्द्राग्निलोचनः ॥१८॥
रत्नाङ्गदमहाबाहू रत्नताटङ्कभूषणः । रत्नकेयूरभूषाढ्यो रत्नहारविराजितः ॥१९॥
रत्नकिङ्किणिकाञ्च्यादिबद्धसत्कटिशोभितः । रवसंयुक्तरत्नाभनूपुराङ्घ्रिसरोरुहः ॥२०॥
रत्नकङ्कणचूल्यादिसर्वाभरणभूषितः । रत्नसिंहासनासीनो रत्नशोभितमन्दिरः ॥२१॥
राकेन्दुमुखषट्कश्च रमावाण्यादिपूजितः । राक्षसामरगन्धर्वकोटिकोट्यभिवन्दितः ॥२२॥
रणरङ्गे महादैत्यसङ्ग्रामजयकौतुकः । राक्षसानीकसंहारकोपाविष्टायुधान्वितः ॥२३॥
राक्षसाङ्गसमुत्पन्नरक्तपानप्रियायुधः । रवयुक्तधनुर्हस्तो रत्नकुक्कुटधारणः ॥२४॥
रणरङ्गजयो रामास्तोत्रश्रवणकौतुकः । रम्भाघृताचीविश्वाचीमेनकाद्यभिवन्दितः ॥२५॥
रक्तपीताम्बरधरो रक्तगन्धानुलेपनः । रक्तद्वादशपद्माक्षो रक्तमाल्यविभूषितः ॥२६॥
रविप्रियो रावणेशस्तोत्रसाममनोधरः । राज्यप्रदो रन्ध्रगुह्यो रतिवल्लभसुप्रियः ॥२७॥
रणानुबन्धनिर्मुक्तो राक्षसानीकनाशकः । राजीवसम्भवद्वेषी राजीवासनपूजितः ॥२८॥
रमणीयमहाचित्रमयूरारूढसुन्दरः । रमानाथस्तुतो रामो रकाराकर्षणक्रियः ॥२९॥
वकाररूपो वरदो वज्रशक्त्यभयान्वितः । वामदेवादिसम्पूज्यो वज्रपाणिमनोहरः ॥३०॥
वाणीस्तुतो वासवेशो वल्लीकल्याणसुन्दरः । वल्लीवदनपद्मार्को वल्लीनेत्रोत्पलोडुपः ॥३१॥
वल्लीद्विनयनानन्दो वल्लीचित्ततटामृतम् । वल्लीकल्पलतावृक्षो वल्लीप्रियमनोहरः ॥३२॥
वल्लीकुमुदहास्येन्दुः वल्लीभाषितसुप्रियः । वल्लीमनोहृत्सौन्दर्यो वल्लीविद्युल्लताघनः ॥३३॥
वल्लीमङ्गलवेषाढ्यो वल्लीमुखवशङ्करः । वल्लीकुचगिरिद्वन्द्वकुङ्कुमाङ्कितवक्षकः ॥३४॥
वल्लीशो वल्लभो वायुसारथिर्वरुणस्तुतः । वक्रतुण्डानुजो वत्सो वत्सलो वत्सरक्षकः ॥३५॥
वत्सप्रियो वत्सनाथो वत्सवीरगणावृतः । वारणाननदैत्यघ्नो वातापिघ्नोपदेशकः ॥३६॥
वर्णगात्रमयूरस्थो वर्णरूपो वरप्रभुः । वर्णस्थो वारणारूढो वज्रशक्त्यायुधप्रियः ॥३७॥
वामाङ्गो वामनयनो वचद्भूर्व्मनप्रियः । वरवेषधरो वामो वाचस्पतिसमर्चितः ॥३८॥
वसिष्ठादिमुनिश्रेष्ठवन्दितो वन्दनप्रियः । वकारनृपदेवस्त्रीचोरभूतारिमोहनः ॥३९॥
णकाररूपो नादान्तो नारदादिमुनिस्तुतः । णकारपीठमध्यस्थो नगभेदी नगेश्वरः ॥४०॥
णकारनादसन्तुष्टो नागाशनरथस्थितः । णकारजपसुप्रीतो नानावेषो नगप्रियः ॥४१॥
णकारबिन्दुनिलयो नवग्रहसुरूपकः । णकारपठनानन्दो नन्दिकेश्वरवन्दितः ॥४२॥
णकारघण्टानिनदो नारायणमनोहरः । णकारनादश्रवणो नलिनोद्भवशिक्षकः ॥४३॥
णकारपङ्कजादित्यो नववीराधिनायकः । णकारपुष्पभ्रमरो नवरत्नविभूषणः ॥४४॥
णकारानर्घशयनो नवशक्तिसमावृतः । णकारवृक्षकुसुमो नाट्यसङ्गीतसुप्रियः ॥४५॥
णकारबिन्दुनादज्ञो नयज्ञो नयनोद्भवः । णकारपर्वतेन्द्राग्रसमुत्पन्नसुधारणिः ॥४६॥
णकारपेटकमणिर्नागपर्वतमन्दिरः । णकारकरुणानन्दो नादात्मा नागभूषणः ॥४७v
णकारकिङ्किणीभूषो नयनादृश्यदर्शनः । णकारवृषभावासो नामपारायणप्रियः ॥४८॥
णकारकमलारूढो नामानन्तसमन्वितः । णकारतुरगारूढो नवरत्नादिदायकः ॥४९॥
णकारमकुटज्वालामणिर्नवनिधिप्रदः । णकारमूलमन्त्रार्थो नवसिद्धादिपूजितः ॥५०॥
णकारमूलनादान्तो णकारस्तम्भनक्रियः । भकाररूपो भक्तार्थो भवो भर्गो भयापहः ॥५१॥
भक्तप्रियो भक्तवन्द्यो भगवान्भक्तवत्सलः । भक्तार्तिभञ्जनो भद्रो भक्तसौभाग्यदायकः ॥५२॥
भक्तमङ्गलदाता च भक्तकल्याणदर्शनः । भक्तदर्शनसन्तुष्टो भक्तसङ्घसुपूजितः ॥५३॥
भक्तस्तोत्रप्रियानन्दो भक्ताभीष्टप्रदायकः । भक्तसम्पूर्णफलदो भक्तसाम्राज्यभोगदः॥५४॥
भक्तसालोक्यसामीप्यरूपमोक्षवरप्रदः । भवौषधिर्भवघ्नश्च भवारण्यदवानलः ॥५५॥
भवान्धकारमार्ताण्डो  भववैद्यो भवायुधम् । भवशैलमहावज्रो भवसागरनाविकः ॥५६॥
भवमॄत्युभयध्वंसी भावनातीतविग्रहः । भवभूतपिशाचघ्नो भास्वरो भारतीप्रियः ॥५७॥
भाषितध्वनिमूलान्तो भावाभावविवर्जितः । भानुकोपपितृध्वंसी भारतीशोपदेशकः ॥५८॥
भार्गवीनायकश्रीमद्भागिनेयो भवोद्भवः । भारक्रौञ्चासुरद्वेषो भार्गवीनाथवल्लभः ॥५९॥
भटवीरनमस्कॄत्यो भटवीरसमावृतः । भटतारागणोड्वीशो भटवीरगणस्तुतः ॥६०॥
भागीरथेयो भाषार्थो भावनाशबरीप्रियः । भकारे कलिचोरारिभूताद्युच्चाटनोद्यतः ॥६१॥
वकारसुकलासंस्थो वरिष्ठो वसुदायकः । वकारकुमुदेन्दुश्च वकाराब्धिसुधामयः ॥६२॥
वकारामृतमाधुर्यो वकारामृतदायकः । वज्राभीतिदक्षहस्तो वामे शक्तिवरान्वितः ॥६३॥
वकारोदधिपूर्णेन्दुःवकारोदधिमौक्तिकम् । वकारमेघसलिलो वासवात्मजरक्षकः ॥६४॥
वकारफलसारज्ञो वकारकलशामृतम् । वकारपङ्कजरसो वसुवंशविवर्धनः ॥६५॥
वकारदिव्यकमलभ्रमरो वायुवन्दितः । वकारशशिसङ्काशो वज्रपाणिसुताप्रियः ॥६६॥
वकारपुष्पसद्गन्धो वकारतटपङ्कजम् । वकारभ्रमरध्वानो वयस्तेजोबलप्रदः ॥६७॥
वकारवनितानाथो वश्याद्यष्टप्रियाप्रदः । वकारफलसत्कारो वकाराज्यहुताशनः ॥६८॥
वर्चस्वी वाङ्मनोऽतीतो वाताप्यरिकृतप्रियः । वकारवटमूलस्थो वकारजलधेस्तटः ॥६९॥
वकारगङ्गावेगाब्धिः वज्रमाणिक्यभूषणः । वातरोगहरो वाणीगीतश्रवणकौतुकः ॥७०॥
वकारमकरारूढो वकारजलधेः पतिः । वकारामलमन्त्रार्थो वकारगृहमङ्गलम् ॥७१॥
वकारस्वर्गमाहेन्द्रो वकारारण्यवारणः । वकारपञ्जरशुको वलारितनयास्तुतः ॥७२॥
वकारमन्त्रमलयसानुमन्मन्दमारुतः । वाद्यन्तभान्तषट्क्रम्यजपान्ते शत्रुभञ्जनः ॥७३॥
वज्रहस्तसुतावल्लीवामदक्षिणसेवितः । वकुलोत्पल्कादम्बपुष्पदामस्वलङ्कृतः ॥७४॥
वज्रशक्त्यादिसम्पन्नद्विषट्पाणिसरोरुहः । वासनागन्धलिप्ताङ्गो वषट्कारो वशीकरः ॥७५॥
वासनायुक्तताम्बूलपूरिताननसुन्दरः । वल्लभानाथसुप्रीतो वरपूर्णामृतोदधिः ॥७६॥
॥ सुसंपूर्णम् ॥

Animesh’s Blog

SrI subrahmanya pujA kalpaH

Following is a puja kalpa for performing puja to SrI subrahmanya swAmI. This is an easy purAnokata puja prayoga to worship lord of valli and devasena in very simple Sanskrit slokas with 16 upacharas .
This is an offering of mine in holy feet of guruguhya . 

image

॥ श्री सुब्रह्मण्य पूजाकल्पः ॥

आदौ विघ्नेश्वर पूजां कृत्वा वंदयेत ।
श्री देवसेनाधिपते वल्लीहृत् कञ्जमन्दिरा । यावत्पूजां करिष्येऽहं प्रसन्नोभव मे प्रभो ॥

एवं सम्प्रार्थ्य आसनं परिकल्प्य ।

आचम्य ॥ॐ अच्युताय नमः । ॐ अनन्ताय नमः ।
ॐ गोविन्दाय नमः ॥

विघ्नेश्वर ध्यानम् ॥
प्राणायाम्य ॥

ॐ विष्णोर्…..शुभे शोभने
मुहूर्ते आदि शुभतिथौ पर्यन्ते (अमुक गोत्रोत्भवस्य) अमुक नक्षत्रे अमुक राशौ जातस्य अमुक नाम शर्मणः नाम्न्या
सहधर्मपत्नी पुत्र पौत्रस्य )(अस्य यजमानस्य ) मम सकुटुम्बस्य क्षेम स्थैर्य वीर्य विजयायुरारोग्य
ऐश्वर्याणां अभिवृद्ध्यर्थं  ज्ञानवैराग्यसिद्ध्यर्थं, सत्सन्तान समृद्ध्यर्थं सर्वाभीष्ट सिद्ध्यर्थं
वल्लीदेवसेनासमेत श्री सुब्रह्मण्य प्रसादेन सकल चिन्तित
मनोरथावाप्त्यर्थं यथा शक्त्या यथा मिलितोपचार द्रव्यैः
पुराणोक्त मन्त्रैश्च ध्यानावाहनादि षोडशोपचारैः
वल्लीदेवसेनासमेत श्री सुब्रह्मण्यपूजां  करिष्ये ॥
तदङ्गं
कलश-शङ्ख-आत्म-पीठ पूजां च करिष्ये ॥

(एवं कलशादि पूजां कृत्वा)

अपवित्रो पवित्रो वा सर्व अवस्थाङ्गतोपि वा ।
यः स्मरेत्पुण्डरीकाक्षं सः बाह्याभ्यंतरः शुचिः ॥

एवं पूजाद्रव्याणि आत्मानंच प्रोक्ष्याः ।

॥ अथ ध्यानं ॥

सुब्रह्मण्यमजं शान्तं कुमारं करुणालयं ।
किरीटहारकेयूर मणिकुण्डल मण्डितम् ॥१॥
षण्मुखं युगषड्बाहुं शूलाद्यायुधधारिणं ।
स्मितवक्त्रं प्रसन्नाभं स्तूयमानं सदा बुधैः ॥२॥
वल्ली देवी प्राणनाथं वाञ्चितार्थ प्रदायकं । सिंहासने सुखासीनं सूर्यकोटि समप्रभम् ॥३॥

एवं ध्यायेत्सदा भक्त्यास्वान्तः करणनिर्मलः ।।

अस्मिन् बिम्बे वा चित्रपटे वा कलशे
वा मृत्तिक बिम्बे साङ्गं सायुधं सपरिवारं
सवाहनं सर्वशक्तियुतं वल्लीदेवसेनासमेत श्री सुब्रह्मण्यं
ध्यायामि ॥

॥आवाहनम् ॥

आवाहयामि देवत्वां आश्रितार्थ प्रदायिनं । आम्नाय वेद्यविभवं आदिमद्ध्यान्त वर्जितं ॥
अस्मिन् बिम्बे वा चित्रपटे वा कलशे
वा मृत्तिक बिम्बे साङ्गं सायुधं सपरिवारं
सवाहनं सर्वशक्तियुतं वल्लीदेवसेनासमेत श्री
सुब्रह्मण्यमावाहयामि ॥

प्राणप्रतिष्ठा कृत्वा ॥

॥आसनं ॥

रत्नसिंहासनं चारुरत्नसानुधनु:सुत ।
ददामि देवसेनेश दयाकर गृहाणमे ॥

वल्लीदेवसेनासमेत श्री सुब्रह्मण्य स्वामिने नमः
रत्नसिंहासनं समर्पयामि ॥

॥पाद्यं ॥

पाद्यं गृहाण वल्लीश पार्वती प्रियनन्दन ।
पापं पारय मे सर्वं पुत्रपौत्रान् प्रवर्द्धय ॥

वल्लीदेवसेनासमेत श्री सुब्रह्मण्य स्वामिने नमः पाद्यं समर्पयामि ॥

॥अर्घ्यं ॥

अर्घ्यं गृहाण गाङ्गेय देवराजसमर्चित ।
सफलान् कुरु कामान् मे षाण्मातुर नमो नमः ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः अर्घ्यं
समर्पयामि ॥

॥आचमनीयं ॥

गृहाणाचमनं देव गुणास्वामिन् गुणालय ।
गुरोरवि गुरो देव गुरुमे कुशलं विभो ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः आचमनीयं
समर्पयामि ॥

॥मधुपर्कं ॥

मधुपर्कं गृहाणेमां मधुसूदन वन्दित ।
महादेवसुतानन्त महापातक नाशनं ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः मधुपर्कं
समर्पयामि ॥

॥पञ्चामृत स्नान ॥

पञ्चामृतेन परम पञ्चपातक नाशन ।
स्नानं कुरु सदाराद्ध्य सुरसेनापतेव्यय ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः पञ्चामृत
स्नानं समर्पयामि ॥

॥स्नानं ॥

देवसिन्धु समुद्भूत गङ्गाधर तनुभव ।
स्नानं स्वीकुरु सर्वेश गङ्गादि सलिलैः शिवैः ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः स्नानं
समर्पयामि ॥
स्नानानन्तरं आचमनीयं च समर्पयामि ॥

 ॥वस्त्रं ॥
वस्त्रयुग्मं च वल्लीश वारिताखिल पातक । सुवर्णतन्तुभिः स्यूतं गृह्यतां गुह षण्मुख ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः वस्त्रं
समर्पयामि ॥

॥उपवीतं ॥
रजतं ब्रह्मसूत्रं च काञ्चनंचोत्तरीयकं ।
ददामि देवसेनेश गृहाण गुणसागर ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः उपवीतं
समर्पयामि ॥

॥विभूति ॥

अग्निहोत्रसमुत्भूतं विरजानलसम्भवं ।
गृहाण भसितं देव भूतबाध विनाशन ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः विभूतिं
समर्पयामि ॥

॥गन्धं ॥

कस्तूरी कुङ्कुमोपेतं घनसार समन्वितं । गृहाण रुचिरं गन्ध मन्धकारितनूभव ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः गन्धम् धारयामि ॥

॥अक्षता ॥

अक्षतान् धवलान् रम्यान् हरिद्राचूर्णमिश्रितान् ।
कुमार करुणासिन्धो गृहाण गुणभूषण ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः अक्षतान्
समर्पयामि ॥

॥नानाविध पुष्पाणि ॥

पारिजातानिनीपञ्च पारिजातानि मालतीम् । पुन्नागं बिल्वपत्रश्च गृहान क्रौञ्चदारण ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः नानाविध
परिमळ पुष्पाणि समर्पयामि ॥

॥ अथ अङ्गपूजा ॥

पार्वती नन्दनाय नमः पादौ पूजयामि ।
गुहाय नमः गुल्फौ पूजयामि ।
जगन्नाथाय नमः जानुनी पूजयामि ।
उरुबलाय नमः ऊरु पूजयामि ।
कृत्तिकासुताय नमः कटिं पूजयामि ।
गुहाय नमः गुह्यं पूजयामि ।
कुमाराय नमः कुक्षिं पूजयामि ।
नारायणीसुताय नमः नाभिं पूजयामि ।
विशाखाय नमः वक्षः पूजयामि ।
कृत्तिकासूनधायाय नमः स्तनौ पूजयामि । बहुलासुताय नमः बाहून् पूजयामि ।
हरसूनवे नमः हस्तान् पूजयामि ।
कार्तिकेयाय नमः कण्ठं पूजयामि ।
षण्मुखाय नमः मुखानि पूजयामि ।
सुनासाय नमः नासिकाः पूजयामि ।
देवनेत्रे नमः नेत्राणि पूजयामि ।
हिरण्यकुण्डलाय नमः कर्णान् पूजयामि । सर्वफलप्रदाय नमः भालं पूजयामि ।
करुणाकराय नमः कपोलौ पूजयामि ।
शरवणभवाय नमः शिरांसि पूजयामि ।
कुक्कुटध्वजाय नमः कचान् पूजयामि ।
सर्वमङ्गलप्रदाय नमः सर्वाण्यङ्गानि पूजयामि ॥

अथ अष्टोत्तरशतनामवल्या वा  सहस्रनामावल्या वा पुष्पाक्षतार्चनं कृत्वा ॥

         ॥धूपः ॥
दशाङ्गं गुग्गुलूपेतं सुगन्धंच मनोहरं । धूपं गृहाण देवेश धूतपाप नमोऽस्तुते ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः धूपमाघ्रापयामि ॥

         ॥दीपः ॥
साज्यवर्ति त्रयोपेतं दीपं पश्य दयानिधे ।
देवसेनापते स्कन्द वल्लीनाथ वरप्रद ॥
वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः दीपं
दर्शयामि  । धूपदीपानन्तरं आचमनीयं समर्पयामि ॥

॥नैवेद्यं ॥
ॐ भूर्भुवःसुवः तत्सवितुर्वरेण्यं ब्रह्मणे स्वाहा ।
शाल्यन्नं पायसं क्षीरं लड्ढुकान् मोदकानपि ।
गृहाण कृपया देव फलानि सुबहुनिच ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः
महानैवेद्यं निवेदयामि ॥
मध्ये मध्ये अमृत पानीयं समर्पयामि । अमृतोपिधान्यमसि । नैवेद्यानन्तरं आचमनीयं
समर्पयामि ॥

॥महा फलं ॥
इदं फलं मयादेव स्थापितं पुरतस्थव ।
तेन मे सफलावाप्तिर्भवेत् जन्मनिजन्मनि ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः महाफलं समर्पयामि ॥

॥ताम्बूलं ॥

पूगीफलानिरम्याणि नागवल्लीदलानिच ।
चूर्णंच चन्द्रसङ्काशं गृहाण शिखिवाहन ॥
वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः ताम्बूलं
समर्पयामि ॥

॥कर्पूर नीराजन दीपः ॥

नीराजनमिदं रम्यं नीरजाजन संस्तुत ।
गृहाण करुणा सिन्धो कामितार्थ प्रदायक ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः कर्पूर
नीराजन दीपं प्रदर्शयामि ॥ नीराजनानन्तरं आचमनीयं
समर्पयामि ॥

॥पुष्पाञ्जलिः ॥

पुष्पाञ्जलिं गृहाणेश पुरुषोत्तम पूजित ।
मयूरवहदेवेशा मनीषितफलप्रद ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः
पुष्पाञ्जलिं समर्पयामि ॥

॥मन्त्रपुष्पं ॥
योऽपां पुष्पं वेद….भवति ।
वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः वेदोक्त
मन्त्रपुष्पं समर्पयामि ॥

॥प्रदक्षिणं ॥
प्रदक्षिणं करोमि त्वां प्रकृष्ट फलदायिनं ।
पुरुषोत्तम सम्पूज्य पुत्रपौत्रान् प्रवर्द्ध्य  ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः प्रदक्षिणं
समर्पयामि ॥

॥नमस्कारः ॥

नमो गौरीतनूजाय गाङ्गेयाय नमो नमः । नमो देववरार्च्याय वल्लीशाय नमो नमः ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्यभावेन रक्ष रक्ष गुहेश्वर ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः नमस्कारान्
समर्पयामि ॥

विद्यां देहि यशो देहि पुत्रान् देहि सथायुषः ।
त्वयि भक्तिं परां देहि परत्रच पराङ्गतिं ॥
इति प्रार्थनामि ॥

॥अर्घ्यप्रधानः ॥

“अद्य पूर्वोक्त विशेषण विशिष्टायां अस्यां शुभतिथौ
वल्लीदेवसेना समेत श्री सुब्रह्मण्य प्रसादसिद्ध्यर्थं,
पूजान्ते क्षीरार्घ्यप्रदानं उपायनदानं च करिष्ये “इति सङ्कल्प्य ।
सुब्रह्मण्य महाभाग कार्तिकेय सुरेश्वर ।
इदमर्घ्यं प्रदास्यामि सुप्रीतो भव सर्वदा ॥१॥
वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः
इदमर्घ्यमिदमर्घ्यमिदमर्घ्यं ।
वल्लीश पार्वतीपुत्र व्रतसम्पूर्तिहेतवे ।
इदमर्घ्यं प्रदास्यामि प्रसीद शिखिवाहन ॥२॥
वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः
इदमर्घ्यमिदमर्घ्यमिदमर्घ्यं ।

रोहिणीश महाभाग सोमसोम विभूषण ।
इदमर्घ्यं प्रदास्यामि सुप्रीतो भवसर्वदा ॥३॥
वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः
इदमर्घ्यमिदमर्घ्यमिदमर्घ्यं ।

नीलकण्ठ महाभाग कार्तिकेयस्य वाहन
इदमर्घ्यं प्रदास्यामि प्रसीद शिखिवाहन ॥४॥
वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः
इदमर्घ्यमिदमर्घ्यमिदमर्घ्यं ।

अन्येन मया कृतेन यथाज्ञेन यथाशक्त्या यथामिलितोपचार
द्रव्यैः पूजन,अर्घ्यप्रदानेन च भगवान् सर्वात्मकः
वल्लीदेवसेनासमेत श्री सुब्रह्मण्यः सुप्रीतः सुप्रसन्नो वरदो
भवतु ॥

॥उपायनदान श्लोकः ॥

उपायनं च विप्राय ददामि फलसंयुतं ।
अनेन प्रीयतां देवः सदाशरवनोत्भव ॥

॥क्षम प्रार्थना ॥
यदक्षर पदभ्रष्टं मात्रा हीनन्तु यद्भवेत् ।
तत्सर्वं क्षम्यतां देव शिवसूनु नमोऽस्तुते ॥
विसर्ग बिन्दु मात्राणि पद पादाक्षराणि च ।
न्यूनानिचातिरिक्तानि क्षमस्व पुरुषोत्तम ॥
यस्य स्मृत्या च नामोक्त्या तपः कार्याक्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितं मयादेव परिपूर्णं तदस्तु मे ॥
अपराध सहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयं इति मां मत्वा क्षमस्व पुरुषोत्तम ॥

॥समर्पणं ॥
कायेन वाचा मनसेन्द्रियेर्वा, बुद्ध्यात्मना वा प्रक्रितेः स्वभावात् ।
करोमि यद् यद् सकलं परस्मै नारायणायेति समर्पयामि ॥

॥ॐ तत् सत् ब्रह्मार्पणमस्तु ॥

॥ श्री सुब्रह्मण्य पूजाकल्पः सुसंपूर्णम् ॥

Animesh’s Blog

A list of some lost brAhmans.

From the infinite time our vedic tradition considered the brAhmans granThas as veda . All maharshis of our glorious tradition declared ” mantrabrAhmanyOvedAnAmadheya ” and ” mantrabrAhmanaM veda ityAchakshatE “. Even in modern time excluding indologists and  follower of dayAnanda saraswatI , for all adherents of vedic tradition brAhmans too are veda. Here I’m writing a short list ( vedA wise ) of some lost brAhmans, . This list is traditional at all  and uncritical from indologist point of view. This list of lost brAhmans is based on the quotations quoted from this brahmans in commentaries ( bhAshya )  on several vedic texts. Also I have included brAhmans granThas which were mentioned in vedic texts , shrauta sutras , grihya sutras and bhAshyas . Although our glorious tradition had 1000s of brAhmans but most of them are lost , this list covers names of those brAhmans which are mentioned or quoted. Defiantly many fragments of this brAhmans  are still available  and some are published like kAthaka samkalana ( A collection of fragments of kAThaka brAhmans ).

(A) rigvediya brAhmans

(1) paiNgI brAhman
(2) maudgalya brAhman
(3) brahavRicha brAhman

(B) yajurvedIya brAhman

(B.1) shukla yajurvedIya brAhmans

(1) vAjasaneya brAhman
(2) jAbAla brAhman
(3) gAlawa brAhman
(4) vaijvApA brAhman

(B.2) krishnayajurveda brAhmans

(1) charaka brAhman
(2) kAThaka brAhman
(3) maitrAyanI brAhman
(4) shvetAshwatara brAhman
(5) kAndikeyI brAhman
(6) AukheyI brAhman
(7) kaNkatI brAhman
(8) kApya brAhman
(9) kapishThala kaTha brAhman
(10) AhavAraka brAhman
(11) hArIdrAvika maitrAyanI brAhman
(12) vAdhula brAhman

(C) sAmavedIya brAhmans

(1) bhAllaveya brAhman
(2) shAtyAyana brAhman
(3) kAlAvI brAhman
(4) tumburU brAhman
(5) Aruneya brAhman
(6) sailAlavI brAhman
(7) shAradUla brAhman
(8) pArAshara brAhman
(9) mAshasharAvI brAhman
(10)  saulabhA brAhman
(11) Nenjamesha brAhman

(D) aTharvanvedIya brAhman

(1) paippalAda brAhman
(2) gopaTha brAhman ( of 100 chapters )

image
द्विविधं ब्राह्मणं । कर्मब्राह्मणं कल्पब्राह्मणम् चेति । भाषास्वरो ब्राह्मणो प्रवृत्त :॥

Sources and references :-

(1) ShankhAyana shrauta sutra ( mUlaM )
(2) AshvAlayana shrauta sutra ( sa bhAshya )
(3) baudhAyana shrauta sutra ( with two bhAshyas )
(4) satyAshADha shrauta sutra ( with bhAshya of mahAdeva )
(5) vAdhula shrauta sutra
( mUlaM )
(6) drahyAyana shrauta sutra
( mUlaM )
(7)  kAtyAyana shrauta sutra
( with two bhAshyas )
(8) tandaya mahAbrAhman
(9) brahma sutra
( shANkara bhAshya )
(10) baudhyana grihya sutra
(11) gautama dharama sutra

Animesh’s Blog