श्रीलोपामुद्रा उवाच
कुम्भोद्भव दयासिन्धो श्रुतं हनुमतः परम् । यन्त्रमन्त्रादिकं सर्वं त्वन्मुखोदीरितं मया ॥१॥
दयां कुरु मयि प्राणनाथ वेदितुमुत्सहे ।
कवचं वायुपुत्रस्य एकादशमुखात्मनः ॥२॥
इत्येवं वचनं श्रुत्वा प्रियायाः प्रश्रयान्वितम् । वक्तुं प्रचक्रमे तत्र लोपामुद्रां प्रति प्रभुः ॥३॥
अगस्त्य उवाच
नमस्कृत्वा रामदूतां हनुमन्तं महामतिम् ।
ब्रह्मप्रोक्तं तु कवचं श्रृणु सुन्दरि सादरम् ॥४॥
सनन्दनाय सुमहच्चतुराननभाषितम् ।
कवचं कामदं दिव्यं रक्षःकुलनिबर्हणम् ॥५॥
सर्वसम्पत्प्रदं पुण्यं मर्त्यानां मधुरस्वरे ।
ॐ अस्य श्रीकवचस्यैकादशवक्त्रस्य धीमतः ॥६॥
हनुमत्स्तुतिमन्त्रस्य सनन्दन ऋषिः स्मृतः । प्रसन्नात्मा हनूमांश्च देवता परिकीर्तिता ॥७॥
छन्दोऽनुष्टुप् समाख्यातं बीजं वायुसुतस्तथा ।
मुख्यः प्राणः शक्तिरिति विनियोगः प्रकीर्तितः ॥८॥
सर्वकामार्थसिद्धयर्थं जप एवमुदीरयेत् ।
ॐ स्फ्रेंबीजं शक्तिधृक् पातु शिरो मे पवनात्मजः ॥९॥
क्रौंबीजात्मा नयनयोः पातु मां वानरेश्वरः । क्षंबीजरूपः कर्णौ मे सीताशोकविनाशनः ॥१०॥
ग्लौंबीजवाच्योनासांमेलक्ष्मणप्राणदायकः ।
वंबीजार्थश्च कण्ठं मे पातु चाक्षयकारकः ॥११॥
ऐंबीजवाच्यो हृदयं पातु मे कपिनायकः ।
वंबीजकीर्तितः पातु बाहू मे चाञ्जनीसुतः ॥१२॥
ह्रांबीजो राक्षसेन्द्रस्य दर्पहा पातु चोदरम् ।ह्रसौंबीजमयो मध्यं पातु लङ्काविदाहकः ॥१३॥
ह्रींबीजधरः पातु गुह्यं देवेन्द्रवन्दितः ।
रंबीजात्मा सदा पातु चोरू वार्धिलंघनः ॥१४॥
सुग्रीवसचिवः पातु जानुनी मे मनोजवः ।
पादौ पादतले पातु द्रोणाचलधरो हरिः ॥१५॥
आपादमस्तकं पातु रामदूतो महाबलः ।
पूर्वे वानरवक्त्रो मामाग्नेय्यां क्षत्रियान्तकृत् ॥१६॥
दक्षिणे नारसिंहस्तु नैऋर्त्यां गणनायकः ।
वारुण्यां दिशि मामव्यात्खगवक्त्रो हरीश्वरः ॥१७॥
वायव्यां भैरवमुखः कौबेर्यां पातु मां सदा ।
क्रोडास्यः पातु मां नित्यमैशान्यं रुद्ररूपधृक् ॥१८॥
ऊर्ध्वं हयाननः पातु गुह्याधः सुमुखस्तथा ।
रामास्यः पातु सर्वत्र सौम्यरूपो महाभुजः ॥१९॥
इत्येवं रामदूतस्य कवचं यः पठेत्सदा ।
एकादशमुखस्यैतद्गोप्यं वै कीर्तितं मया ॥२०॥
रक्षोघ्नंकामदं सौम्यंसर्वसम्पद्विधायकम्। पुत्रदं धनदं चोग्रशत्रुसंघविमर्दनम् ॥२१॥
स्वर्गापवर्गदं दिव्यंचिन्तितार्थप्रदं शुभम् ।
एतत्कवचमज्ञात्वा मन्त्रसिद्धिर्न जायते ॥२२॥
चत्वारिंशत्सहस्राणि पठेच्छुद्धात्मको नरः । एकवारं पठेन्नित्यं कवचं सिद्धिदं पुमान् ॥२३॥
द्विवारं वा त्रिवारं वा पठन्नायुष्यमाप्नुयात् । क्रमादेकादशादेवमावर्तनजपात्सुधीः ॥२४॥
वर्षान्ते दर्शनं साक्षाल्लभते नात्र संशयः ।
यं यं चिन्तयते चार्थं तं तं प्राप्नोति पूरुषः ॥२५॥
ब्रह्मोदीरितमेतद्धि तवाग्रे कथितं महत……………………………… ॥२६॥
इत्येवमुक्त्वा वचनं महर्षिस्तूष्णीं बभूवेन्दुमुखीं निरीक्ष्य ।
संहृष्टचित्तापि तदा तदीयपादा ननामातिमुदा स्वभर्तुः ॥२७॥
॥श्रीअगस्त्यसंहितायामेकादशमुखहनुमत्कवचं सुसम्पूर्णम् ॥
Animesh’s Blog
Sri Animeshnagar
Namaskaram.
My name is K.S. Narayanan, from Chennai. I underwent cancer surgery five years ago and after that I am into spiritual progress by doing Narasimha Anushtup Mantra Japam. I have read through all your postings, very useful and all are treasures. I am looking for Sri Ashtamukha Gandabherunda Narasimha Mantras and also mantras on all various forms of Sri Pratyangira for my japam purpose. I don’t know about my past numerous birth and not possible to know about future births, if any. Hence decided to dedicate my remaining part of life into Narasimha, Sudarshana, Pratyangira and Hanuman Upasana.
I understand that rare mantras are given in Narasimha Kalpam, Stambhodbhava Kalpam, Vihageswara Samhita, Sudarshana Samhita, Agastya Samhita and Parasara Samhita for different forms of Narasimha, Sudarshana and Hanuman. Atharvaveda Mantra Saram contains many aneka mukha and pratimukha mantram for Sri Ashtamukha Gandabherunda Narasimha. Not able to get either hand written manuscript or printed version of these rare treasures.
Since you have indepth knowledge, wisdom about Vedas, Tantras, I humbly request you to help me with Sri Ashtamukha Narasimha Mantras, Sudarshana Mantras, Pratyangira Mantras and Hanuman mantras for my japam purpose.
Warm Regards
K S Narayanan
LikeLike
namaskAraM narayanan ji ,
Thank you for apperception of blog. It will be my fortune to help you , I think I know you through some common friends ( I assume you are identical with one srI nArayanana form Chennai who had installed ashtamukha gandaberuda narsimhA idol , also your e-mail address matches ) shortly I will mail you .
LikeLike
NamaskAraM ,
I emailed you please check your mail .
Regards
Animesh Nagar
LikeLike
Namaskaram shri animesh ji and shree narayanan ji , I am a smartha bramhana and my kula devathaa is shree yoganrusimha.. by shree bhagavaan’s grace I have been able to worship him in his various forms and also fortunate to collect some of the shasthras dealing with sudarshana , nrusimha , hanuman and shree rama.
i would be blessed if i get some help wityh shree ashtamukha gandaberunda moorthy , as you shree sudarshana i have a mantra sangraha from sudarshana kalpa please give me your email and i can forward you if that would be helpful for you in bhafgavadaaraaadhanam
LikeLike
Namasthe sir ,
Thank you for your keen interest , If you are willing please share your collection with us so that we will be benefited also we may able to help some other upasakas .
My email address is
darkdevil114@rocketmail.com , I have small collection of mantras for form which you are willing to get mantras , Since topic is highly secretive in nature so rest we will discuss in mail only . Email address for srI narayanan ji I can’t share without his permission .
Regards
Animesh Nagar
LikeLike
thank you very much , i have emailed you
LikeLike
My pleasure sir
LikeLike