॥ श्री सप्तमुखी हनुमत्कवचम् ॥
॥ विनियोग॥
ॐ अस्य श्रीसप्तमुखिवीरहनुमत्कवच स्तोत्र-मन्त्रस्य नारद ऋषिः, अनुष्टुप छन्दः, श्रीसप्तमुखिकपिः परमात्मा देवता, ह्रां बीजम्, ह्रीं शक्तिः, हूं कीलकम्, मम सर्वाभीष्टसिद्धयर्थे जपे विनियोगः ।
॥ करन्यास:॥
ॐ ह्रां अंगुष्ठाभ्यां नमः,
ॐ ह्रीं तर्जनीभ्यां नमः,
ॐ ह्रूं मध्यमाभ्यां नमः,
ॐ ह्रैं अनामिकाभ्यां नमः,
ॐ ह्रौं कनिष्ठिकाभ्यां नमः,
ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ।
॥ हृदयादिन्यास:॥
ॐ ह्रां हृदयाय नमः,
ॐ ह्रीं शिरसे स्वाहा,
ॐ ह्रूं शिखायै वषट्,
ॐ ह्रै कवचाय हुम्,
ॐ ह्रौं नेत्र-त्रयाय वोषट्,
ॐ ह्रः अस्त्राय फट् ।
॥ ध्यानं ॥
वंदे वानरसिंह सर्परिपुवाराहश्वगोमानुषैर्युक्तं सप्तमुखैः करैर्द्रुमगिरिं चक्रं गदां खेटकम् । खट्वाङ्गं हलमंकुशं फणिसुधाकुम्भौ शराब्जाभयाञ्छूलं सप्तशिखं दधानममरैः सेव्यं कपिं कामदम् ॥
ब्रह्मोवाच
सप्तशीर्ष्णः प्रवक्ष्यामि कवचं सर्वसिद्धिदम् । जप्त्वा हनुमतो नित्यं सर्वपापैः प्रमुच्यते ॥१॥
सप्तस्वर्गपतिः पायाच्छिखां मे मारुतात्मजः । सप्तमूर्धा शिरोऽव्यान्मे सप्तार्चिर्भालदेशकम् ॥२॥
त्रिःसप्तनेत्रो नेत्रेऽव्यात्सप्तस्वरगतिः श्रुती । नासां सप्तपदार्थोव्यान्मुखं सप्तमुखोऽवतु ॥३॥
सप्तजिह्वस्तु रसनां रदान्सप्तहयोऽवतु । सप्तच्छंदो हरिः पातु कण्ठं बाहूगिरिस्थितः ॥४॥
करौ चतुर्दशकरो भूधरोऽव्यान्ममाङ्गुलीः । सप्तर्षिध्यातो हृदयमुदरं कुक्षिसागरः ॥५॥
सप्तद्वीपपतिश्चितं सप्तव्याहृतिरुपवान् । कटिं मे सप्तसंस्थार्थदायकः सक्थिनी मम ॥६॥
सप्तग्रहस्वरुपी मे जानुनी जंघयोस्तथा । सप्तधान्यप्रियः पादौ सप्तपातालधारकः ॥७॥
पशून्धनं च धान्यं च लक्ष्मी लक्ष्मीप्रदोऽवतु । दारान् पुत्रांश्च कन्याश्च कुटुम्बं विश्वपालकः ॥८॥
अनुरक्तस्थानमपि मे पायाद्वायुसुतः सदा । चौरेभ्यो व्यालदंष्ट्रिभ्यः श्रृङ्गिभ्यो भूतरा्क्षसात् ॥९॥ दैत्येभ्योऽप्यथ यक्षेभ्यो ब्रह्मराक्षसजाद्भयात् । दंष्ट्राकरालवदनो हनुमान्मां सदाऽवतु ॥१०॥
परशस्त्रमंत्रतंत्रयंत्राग्निजलविद्युतः । रुद्रांशः शत्रुसंग्रामात्सर्वावस्थासु सर्वभृत् ॥११॥
ॐ नमो भगवते सप्तवदनाय आद्यकपिमुखाय वीरहनुमते सर्वशत्रुसंहारणाय ठं ठं ठं ठं ठं ठं ठं ॐ नमः स्वाहा ॥१२॥
ॐ नमो भगवते सप्तवदनाय द्वितीयनारसिंहास्याय अत्युग्रतेजोवपुषे भीषणाय भयनाशनाय हं हं हं हं हं हं हं ॐ नमः स्वाहा ॥१३॥
ॐ नमो भगवते सप्तवदनाय तृतीयविनाशनायवक्त्राय वज्रदंष्ट्राय महाबलाय सर्वरोगविनाशनाय मं मं मं मं मं मं मं ॐ नमः स्वाहा ॥१४॥
ॐ नमो भगवते सप्तवदनाय चतुर्थक्रोडतुण्डाय सौमित्रिरक्षकायपुत्राद्यभिवृद्धिकराय लं लं लं लं लं लं लं ॐ नमः स्वाहा ॥१५॥
ॐ नमो भगवते सप्तवदनाय पञ्चमाश्ववदनाय रुद्रमूर्त्तये सर्ववशीकरणाय सर्वनिगमस्वरुपाय रुं रुं रुं रुं रुं रुं रुं ॐ नमः स्वाहा ॥१६॥
ॐ नमो भगवते सप्तवदनाय षष्ठगोमुखाय सूर्यस्वरुपाय सर्वरोगहराय मुक्तिदात्रे ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ नमः स्वाहा ॥१७॥
ॐ नमो भगवते सप्तवदनाय सप्तममानुषमुखाय रुद्रावताराय अञ्जनीसुताय सकलदिग्यशोविस्तारकार्यवज्रदेहाय सुग्रीवसाह्यकराय उदधिलङ्घनाय सीताशुद्धिकराय लङ्कादहनाय अनेकराक्षसांतकाय रामानंददायकाय अनेकपर्वतोत्पाटकाय सेतुबंधकाय कपिसैन्यनायकाय रावणातकाय ब्रह्मचर्याश्रमिणे कौपीनब्रह्मसूत्रधारकाय रामहृदयाय सर्व-दुष्ट-ग्रह-निवारणाय शाकिनी-डाकिनी-वेताल-ब्रह्मराक्षस-भैरवग्रह-यक्षग्रह-पिशाचग्रह-ब्रह्मग्रह-क्षत्रियग्रह-वैश्यग्रह-शुद्रग्रहांत्यजग्रह-म्लेच्छग्रह-सर्पग्रहोच्चाटकाय मम सर्वकार्यसाधकाय सर्वशत्रुसंहारकाय सिंहव्याघ्रादिदुष्टसत्त्वाकर्षकायै-काहिकादिविविधज्वरच्छेदकाय परयंत्रमंत्रतंत्रनाशकाय सर्वव्याधिनिकृंतकाय सर्पादिसर्वस्थावर-जङ्गम-विष-स्तम्भनकराय सर्वराजभयचोरभयाग्निभयप्रशमनाया-ध्यात्मिकाधिदैविकाधिभौतिकतापत्रयनिवारणाय सर्वविद्यासर्वसम्पत्सर्वपुरुषार्थदायकायासाध्यकार्यसाधकाय सर्ववरप्रदाय सर्वाभीष्टकराय ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ॐ नमः स्वाहा ॥१८॥
य इदं कवचं नित्यं सप्तास्यस्य हनुमतः त्रिसंध्यं जपते नित्यं सर्वशत्रुविनाशनम् ॥१९॥
पुत्रपौत्रप्रदं सर्वं सम्पद्राज्यप्रदं परम् । सर्वरोगहरं चायुः किर्त्तिदं पुण्यवर्धनम् ॥२०॥
राजानंस वंश नीत्वा त्रैलोक्य विजयी भवेत् । इदं हि परमं गोप्यं देयं भक्तियुताय च ॥२१॥
न देयं भक्तिहीनाय दत्त्वा स निरयं व्रजेत् ॥२२॥
नामानिसर्वाण्यपवर्गदानि रुपाणि विश्वानि च यस्य सन्ति । कर्माणि देवैरपि दुर्घटानि त मारुतिं सप्तमुखं प्रपद्ये ॥२३॥
॥ इति अथर्वणरहस्योक्तं सप्तमुखी-हनुमत्कवच ॥
Animesh’s Blog
Namaste
I worship subrahmanya and he is my upasya deva. All my Dina, vaara and maasa niyamas are of subrahmanya. With his grace, I have completed one purascharana. I learnt that there is an anushtup mantra for brahmanya. I have asked and searched for it but could not get it. Could you please let me know if you have the mantra and if yes could you guide me on that. You can mail me at reachbolla@gmail.com
LikeLike
Namaste ,
In north Indian upasana tradition we are not much included in subhramaniam . I’m not aware of anutubha yet, but may try to get it ,if I will get I assure I will mail you .
LikeLike
Namaste ,
In north Indian upasana tradition we are not much in subhramania .
I’m not aware of subrahmania anustubha mantra but I assures you If I will get it from somewhere I will mail you on your address .
Thank you
LikeLike