विकटनृसिंहकवचम्

श्री नृसिंहाय नमः ।

ॐ अस्य श्री नृसिंहमन्त्रस्य प्रहलाद ऋषिः  अनुष्टुभ् छन्दः जीवो बीजं  अनन्तशक्तिः परमात्मा कीलकम्  श्रीनृसिंहदेवता प्रीत्यर्थे  विनियोगः ।

शत्रुहानिपरोमोक्षमर्थदिव्य न संशयः ।

|| अथदिग्बंधः ||

पूर्वेनृसिंह रक्षेश्च ईशान्ये उग्ररुपकम् ।
उत्तरे वज्रको रक्षेत् वायव्यांच महाबले ।।
पश्चिमे विकटो रक्षेत् नैऋत्यां अग्निरुपकम् । उत्तरे वज्रको रक्षेत् वायव्यांच महाबले ।।
पश्चिमे विकटो रक्षेत् नैऋत्यां अग्निरुपकम् । दक्षिणे रौद्र रक्षेच्च घोररुपंच अग्नेय्याम् ।।
ऊर्ध्व रक्षेन्महाकाली अधस्ताद्दैत्यमर्दनः । एताभ्यो दशदिग्भ्यश्च सर्वं रक्षेत् नृसिंहकः ।।

ॐ क्रीं छुं नृं नृं र्‍हीं र्‍हीं रुं रुं स्वाहा ॥

ॐ नृसिंहायनमः ।
ॐ वज्ररुपाय नमः ।
ॐ कालरुपाय नमः ।
ॐ दुष्टमर्दनायनमः ।
ॐ शत्रुचूर्णाय नमः ।
ॐ भवहारणाय नमः ।
ॐ शोकहराय नमः ।
ॐ नरकेसरी वुं हुं हं फट् स्वाहा ।
ॐ छुं छुं नृं नृं रुं रुं स्वाहा ।
ॐ वुं वुं वुं दिग्भ्यः स्वाहा ।
ॐ नृसिंहाय नमः ।
ॐ र्‍हं र्‍हं र्‍हं नृसिंहांय नमः ।

|| इति दिग्बंधनमन्त्रः ||

|| अथ न्यासः ||

ॐ अं ऊं अंगुष्ठाभ्यां नमः ।
ॐ नृं नृं नृं तर्जनीभ्यां नमः ।
ॐ रां रां रां मध्यमाभ्यां नमः ।
ॐ श्रां श्रां श्रां अनामिकाभ्यां नमः ।
ॐ ईं ईं कनिष्ठिकाभ्यां नमः ।
ॐ भ्रां भ्रां भ्रां करतलकरपृष्ठाभ्यां नमः ।
ॐ व्रां व्रां व्रां ह्रदयाय नमः ।
र्‍हां र्‍हां र्‍हां शिरसे स्वाहा ।
ॐ क्लीं क्लीं क्लीं शिखायै वौषट् ।
ॐ ग्रां ज्रां ज्रां कवचाय हुम् ।
ॐ श्रीं श्रीं श्रीं नेत्रत्रयायै वौषट् ।
ॐ आं आं अस्त्राय फट् ।

अथ नमस्कृत्य ।

ॐ नृसिंहकालाय कालरुपघोराय च । नमो नृसिंहदेवाय कारुण्याय नमो नमः ।।

ॐ रां उग्राय नमः ।
ॐ धारकाय उग्राय उग्ररुपाय ।
ॐ ऊं धारणाय नमः ।
ॐ बिभीषणभद्राय नमो नमः ।
ॐ करालाय नमः ।
ॐ वज्ररुपाय नमः  ।
ॐ ॐ ॐ ॐ काररुपाय नमः ।।
ॐ ज्वालारुपाय नमः ।।
ॐ परब्रह्मतो नृं रां रां रां नृसिंहाय सिंहरुपाय नमोनमः ।।
ॐ नरकेसरी रां रां खं भीं नृसिंहाय नमः अकारः सर्व संराजतु विश्वेशीविश्वपूजितो ।।
ॐ विश्वेश्वराय नमः ।।
ॐ र्‍हों स्त्रां स्त्रां स्त्रां सर्वदेवेश्वरी निरालम्बनिरंजननिर्गुणसर्वश्वैव तस्मै नमस्ते ।।
ॐ रुं रुं रुं नृसिंहाय नमः ।।
ॐ औं उग्राय उग्ररुपाय उग्रधराय ते नमः ।।
ॐ भ्यां भ्यां विभीषणाय नमस्ते नमस्ते । भद्राय भद्र रुपाय भवकराय ते नमो नमः ।।
ॐ व्रां व्रां व्रां वज्रदेहाय वज्रतुण्डाय नमो भव वज्राय वज्रनखाय नमः ।।
ॐ र्‍हां र्‍हां र्‍हां हरित क्लीं क्लीं विष सर्वदुष्टानां च मर्दनं दैत्यापिशाचाय अन्याश्च महाबलाय नमः ।।
ॐ र्‍लीं र्‍लीं लृं कामनार्थं कलिकालाय नमस्ते कामरुपिणे ।।
ॐ ज्रां ज्रां ज्रां ज्रां सर्वजगन्नाथ जगन्महीदाता जग्न्महिमा जगव्यापिने देव तस्मै नमो नमः ।।
ॐ श्री श्रीं श्री श्रीधर सर्वेश्वर श्रीनिवासिने ।।
ॐ आं आं आं अनन्ताय अनन्तरुपाय विश्वरुपाय नमः ।।
नमस्ते विश्वव्यापिणे ।।
|| इति स्तुतिः ||

ॐ विकटाय नमः ।
ॐ उग्ररुपाय नमः स्वाहा ।
ॐ श्रीनृसिंहाय उद्विघ्नाय विकटोग्रतपसे लोभमोहविवर्जितं त्रिगुणरहितं उच्चाटनभ्रमितं सर्वमायाविमुक्तं सिंह रागविवर्जित विकटोग्र नृसिंह नरकेसरी ॐ रां रां रां रां रां र्‍हं र्‍हं क्षीं क्षीं धुं धुं फट् स्वाहा ॥

।। श्री महानृसिंहमन्त्रकवच सम्पूर्णमस्तु ।।
।। शुभमस्तु ।।

|| नृसिंहार्पणमस्तु ||

Animesh’s Blog

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s