pITha devThasha rakSha stotra is a stotra dedicated to the pITha devtAs.It is extracted from a fragment of rUdrayAmala tantra quoted in siMhasidDHanta sindhU of Bhatta shivAnanda. This stotra prayes for protection ( rakShA) from pITha devtAs.
( pITha devtAs quote in stotra are
- kAlAgnI rUdra
- mula prakrutI
- AdhAra sakti
- kUrma
- ananta
- varAha
- pruthivI
- samUdra
- ratna dwipa
- suvarna parvata
- nandanodyAna
- kalpapAdapa
- ratna bhUmI
- ratna mandira
- vedikA y
सर्वाधो मण्डूकाधारे रुद्रः कालानलो विभुः | रक्षां करोतु मे नित्यं या मूल प्रकृति: सदा ||१||
ततश्चाधारशक्तिर्या मम रक्षां करोतु सा | कुर्मस्तु सतत पायादनन्तो रक्षयेत्सदा ||२||
तस्य मुर्ध्नि स्थितश्चक्री वराहः परिरक्षतु | दन्ते तस्य स्थिता पृथ्वी पातु नित्यं वसुन्धरा ||३||
समुद्रः सर्वदा पातु सुरत्नैरमृतैर्जलै: |रत्नद्वीपञ्च मे रक्षां करोतु स्वर्ण पर्वतः ||४||
पातु माम् नन्दनोद्यानं रक्षन्तु कल्पपादपा: | अधस्तेषां सदा पातु विचित्रा रत्न भूमिका ||५||
श्री रत्नमन्दिरं पातु सततं पातु वेदिका ||६-१/२||
|| श्री रूद्रयामले पीठ रक्षा स्तोत्रं सुसंपूर्णम् ||