The UpAsana of ashTa mukhagaNDabherunda narsimha is always passed down through secret small upAsaka groups ( mostly viravaishanavas ) so it is very difficult to find out any related stuff ins mantrashAtra compendiums. The texts related to ashTa mukhagaNDabherunda narsimha are almost kept hidden from adikshita folks and persons initiated in some other mantra. From fragments of such a text I’m posting “sharbha kruta ashTa mukhagaNDabherunda narsimha stava ” for common welfare of upAsakas & for preservation of such a very rare stuti of asThAsya gaNDabherunda swAmI .
ॐ नमो भगवन्विष्णो आदिवैकुण्ठनायक | परात्पराय देवाय परेशाय नमो नमः ||१||
परब्रह्माय विश्वाय विश्वनाथाय ते नमः ||१-१/२||
परमात्माय गुह्याय जगज्जननहेतवे | सृष्टि स्थित्यन्त रूपाय आदि भूताय ते नमः ||२||
नमस्ते नारसिंहाय गण्डभेरुण्डरूपिणे | नमस्ते व्याघ्रवक्राय सर्वदुःख विनाशिने ||३||
नमस्ते अश्ववक्राय सर्वविद्याप्रदायिने | नमो वराहवक्राय सर्वसम्पत्प्रदायिने ||४||
नमो वानरवक्राय सर्व शत्रुविनाशिने |
नमो गरुड़वक्राय दुष्टपन्नगहारिणे ||५||
नमो भल्लुकवक्राय शत्रुस्तम्भनकारिणे | अष्टास्य गण्डभेरुण्डरूपाय शीघ्रगामिने ||६||
कल्पान्तकालनिर्घोषगर्जितायोग्ररूपिणे | अनेककोटि शरभभक्षणाय महात्मने ||७||
द्वात्रिंशत्कोटिहस्ताय द्वात्रिंशायुधधारिणे | महते भीमरूपाय नारसिंहाय ते नमः ||८||
|| श्री अष्टमुखगण्डभेरुण्डनृसिंहकल्पे ब्रह्मसनत्कुमारसंवादे शरभशिवकृत स्तवस्सुसंपूर्णं ||
( footnote – The manuscript reads vakra but correct Sanskrit term is vaktra , being loyal to manuscript i have posted readings of manuscript only. )