​|| पञ्चमकार स्तोत्रं ||

In UpAsaka world ‘kaula mArga’ is gaining popularity day by day , unfortunately we have several kaulas but rare are person who know the real essence of kula marga. UpAsakas either are using anukalpas or pratyaksha makArs but instead of sAdhana , there rituals become more of drinking and unethical sexual activities . Hence in tantra texts shiva mentions several time ” It is easy to get kaulas but one who knows real essence of kula marga is rare ,among thousands of kaula one or two knows the real essence rest are madhyapAnis and mahAbhogis only “. 

rUdrayAmala is a pramana grantha for tantropAsakAs , In this tantra there is a panchamakAra stotra which describes the true essence of panchamakara . As always this stotra is a conversion between our karunAmayI ambA and vishuddhagyAna deha Shiva parmeshwara. 

पार्वत्युवाच- 
देव देवजगन्नाथ कृपाकर मयि प्रभो | 
आगमोक्त-मकारांश्च ज्ञानमार्गेण ब्रूहि मे ||१|| 
ईश्वरउवाच – 
कलाः सप्तदश प्रोक्ता अमृतं स्राव्यते शशी | प्रथमा सा विजानीयादितरे मद्य पायिनः ||२|| 
कर्माकर्मपशून्हत्वाज्ञान खड्गेन चैव हि | द्वितीयं विन्दते येन इतरे मांस भक्षकाः ||३|| 
मनोमीनं तृतीयं च हत्वा संकल्प कल्पना: | स्वरूपाकार वृत्तिश्च शुद्धं  मीनं तदुच्यते ||४|| 
चतुर्थ भक्ष्यभोज्यं न भक्ष्यमिन्द्रिय निग्रहम् | सा चतुर्थी विजानीयातरे भ्रष्टकारकाः ||५|| 
हंस: सोऽहं शिवः शक्तिर्द्राव आनन्द निर्मालाः | विज्ञेया: पञ्चमीतीदमितरे तिर्यगामिने: ||६||
सद्रावश्चक्षु: पात्रेण पूज्यते यत्र उन्मनी | विद्युल्लेखाशिवैकेमां साध्यन्ते दैवसाधकाः ||७|| 
पूजकस्तन्मयानन्दः पूज्यपूजक वर्जितः | स्वसंवेद्यमहानन्दस्तन्मयं पूज्यतेसदा ||८||

|| श्री रुद्रयामले उमामहेश्वरसंवादे पञ्चमकारस्तोत्रं सुसम्पुर्णं ||