स्थंडिले षटकोणे चतुष्कोणे वा वृत्तेऽर्द्धचंद्राकारेऽन्याकारे वा हस्तोर्ध्वे कुण्डे शोधनं क्षालानं पावनं शोषणञ्च कृत्वा परितोहरशक्रादीन् देवान् न्यस्य मध्ये कुशाम्भासभ्युक्ष्य पुष्पगन्धाद्यै : सम्पूज्य तत्र परदेवतां ध्यात्वा सूर्य्यकान्तादरणि काष्ठाच्छोत्रियागाराद्वा वह्निमाहृत्य हैमे शौल्बे मृण्मये वा पात्रे निधाय वह्नि प्रतिष्ठामन्त्रेणन्यस्य हृदय मंत्रेण सप्तघृताहुतिर्दत्वा कार्य्यानुसारेण रक्तातिरिक्ताकनकां हिरण्याद्या: सप्तजिह्वा: परिकल्प्य सम्प्रोक्षणमंत्रशुभं वर्णावर्तशब्दादिकं विचारयन्त: पूर्णाहुतिपर्य्यन्तं दक्षिणा भागस्थदधिदुग्धादीनां चुलुकं चुलुकं जुह्वति तेषां प्रीता भगवती सर्वसिद्धिं संपादयति ||
( वैदिक अग्निप्रतिष्ठा मंत्रः – मनोजूतिर्जुषतामाजस्य० || )