|| मैथिलसंप्रदायोक्त देवपूजा ||


|| मैथिलसंप्रदायोक्त देवपूजा ||

अक्षतान्गृहीत्वा यथोक्तन्ध्यायन् 
ॐ भूर्ब्भुवः स्वर्भगवन् ०………इहा गच्छ | इत्यावाह्य
ॐ भूर्ब्भुवः स्वर्भगवन् ०………इह तिष्ठ  || इति जलादौ पूजाधारे स्थापयित्वा पाद्यमादाय 
इदम्पाद्यम् ॐ ……..  नमः || इति दद्यात् तत 
एषोर्घ ॐ ……..  नमः || इत्यर्घन्दत्त्वा
इदमाचमनीयम् ॐ ……..  नमः || 
इदं स्नानीयं ॐ ……..  नमः || 
इदम् पुनाराचमनीयम् ॐ ……..  नमः || 
एष गन्धः ॐ ……..  नमः || 
इदमनुलेपनं ॐ ……..  नमः || वा 
इदं रक्तचन्दनं ॐ ……..  नमः || 
इदमक्षतम् ||  ॐ ……..  नमः || मन्त्र समुच्चार्य तद्विना वा 
इदम्मालयं ॐ …….. नमः || 
एतानि पुष्पाणि ॐ …….. नमः || 
इदम्पुष्पम् ॐ …….. नमः || इति वा 
इदम् त्रि   पुष्पाणि ॐ …….. नमः || 
एतान्यमुक पत्राणि ॐ …….. नमः || 
एष धूप: ॐ…….. नमः || 
एष : दीपः ॐ…….. नमः || 
इदं नैवेद्यम् ॐ…….. नमः || 
इदं नमस्कारं ॐ…….. नमः || 
प्रदक्षिणाम्  कृत्वा | प्रणम्य स्तुत्वा ध्यात्वा प्रार्थ्य ॐ भगवन् …………पूजितोसि प्रसीद प्रसीद क्षमस्व क्षमस्व  स्वस्थान गच्छ गच्छ || 
ॐ…… निर्माल्य देवता नामः …नमः इति निर्माल्यं क्षिपेदितिक्रमेण पाद्यार्घाचमनीयस्नानीय पुनराच मनी यानिगंधपुष्पधूपदीपनैवेद्यानिच पृथक्पृथक् दद्यात् ||

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s