हरि÷ ॐ सु॑प॒र्णो॑ सि ग॒रुत्माँ॑स्त्रि॒वृत्ते॒ शिरो॑ गाय॒त्रं चक्षु॑र्बृहद्रथन्त॒रे पक्षौ । स्तोम॑ आ॒त्मा छन्दाँ॒स्यङ्गा॑नि॒ यजूँ॑षि॒ नाम॑ । साम॑ ते त॒नूर्वा॑मदे॒व्यं य॑ज्ञाय॒ज्ञियं॒ पुच्छं॒ धिष्ण्याः॑ श॒पाः । सु॑प॒र्णो॑ सि ग॒रुत्मा॒न्दिवं॑ गच्छ॒ स्वः॑ पत ॥
Year: 2018
॥ अथर्वणसाम ॥
अथर्वण परम्परा में आदिम मन्त्र शन्नो देवी मन्त्र के साम का गायन विशेष आथर्वणिक कर्मकाण्डों में किया जाता हैं । इस साम के ऋषि अथर्वा , छन्द गायत्री तथा आपो देवता हैं । अथर्वणसाम की आधारभूत सामयोनि अथर्ववेद का प्रथम मन्त्र “ॐ शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ । शं योर॒भि स्र॑वन्तु नः ॥हैं।
॥ छिन्नमस्ताद्वादशनामस्तोत्रं।।॥
छिन्नग्रीवा छिन्नमस्ता छिन्नमुण्डधराऽक्षता | क्षोदक्षेमकरी स्वक्षा क्षोणीशाच्छादनक्षमा || १ || वैरोचनी वरारोहा बलिदानप्रहर्षिता | बलिपूजितपादाब्जा वासुदेवप्रपूजिता || २|| इति द्वादशनामानि छिन्नमस्ताप्रियाणि यः | स्मरेत्प्रातस्समुत्थाय तस्य नश्यन्ति नश्यन्ति शत्रवः ||३||
॥ बगलामुखीदशनामस्तोत्रम्॥
माँ पीताम्बरा राजराजेश्वरी भगवती बगलामुखी के अत्यन्त गोपनीय दस नामो वाल यह दिव्य दुर्लभ स्तोत्र हैं । इस स्तोत्र की फलश्रुति के अनुसार जो साधक शत्रुमुखस्तम्भनकरी बगलामुखी माँ के इस स्तोत्र का पाठ करता है वह देवी पुत्र होता हैं , मन्त्र सिद्ध होता हैं । ह्ल्रीं बगला सिद्धविद्या च दुष्टनिग्रहकारिणी । स्तम्भिन्याकर्षिणी चैव तथोच्चाटटनकारिणी ॥ भैरवी भीमनयना महेशगृहिणी शुभा । दशनामात्मकं स्तोत्रं पठेद्वा पाठयेद्यदि ॥ स भवेत् मन्त्रसिद्धश्च देवीपुत्र इव क्षितौ ॥
॥ छिन्नमस्ताकवच ॥
भगवती वज्रवैरोचनी की उपासना गुरुगम्य तथा दुर्लभ हैं। श्री छिन्नमस्ता का एक लघु कवच पोस्ट कर रहा हूं ,इस कवच के पारायण से भगवती वज्रसुन्दरी का अनुग्रह प्राप्त होता है तथा कष्ट, सङ्कट, शत्रुबाधा आदि का निग्रह होता हैं ।
हूं बीजात्मिका देवी मुण्डकर्तृधरापरा । हृदयँ पातु सा देवी वर्णिनी डाकिनीयुता ॥१॥ श्रीं ह्रीं हुँ ऐं चैव देवी पुर्वस्यां पातु सर्वदा । सर्वाङ्गं मे सदा पातु छिन्नमस्ता महाबला ॥२॥ वज्रवैरोचनीये हूं फट् बीजसमन्विता । उत्तरस्यां तथाग्नौ च वारुणे नैर्ऋतेऽवतु ॥३॥ इन्द्राक्षी भैरवी चैवासितांगी च संहारिणी । सर्वदा पातु मां देवी चान्यान्यासु हि दिक्षु वै ॥४॥ इदं कवचमज्ञात्वा यो जपेच्छिन्नमस्तकाम्। न तस्य फलसिद्ध: स्यात् कल्पकोटिशतैरपि ॥५॥
॥श्रीधूमावतीनामाष्टकस्तोत्र॥
भद्रकाली महाकाली डमरूवाद्यकारिणी । स्फारितनयना चैव टङ्कटङ्कितहासिनी ॥ धूमावती जगत्कर्त्री शुर्पहस्ता तथैव च । अष्टनामात्मकं स्तोत्रं यः पठेद्भक्ति सँयुक्त:। तस्य सर्वार्थसिद्धि:स्यात् सत्यं सत्यं हि पार्वति ॥
॥ शरभस्तोत्रम् ॥
लिङ्गपुराणे- श्रीनृसिंह उवाच ॥ नमोरुद्राय शर्वाय महाग्रासाय विष्णवे । नम उग्राय भीमाय नमः क्रोधाय मन्यवे ॥१॥ नमो भवाय शर्वाय शंकराय शिवाय ते कालकालाय कालाय महाकालाय मृत्यवे ॥२॥ वीराय वीरभद्राय क्षयद्वीराय शूलिने। महादेवाय महते पशूनां पतये नमः ॥३॥ एकाय नीलकंठाय श्रीकण्ठाय पिनाकिने । नमोनंताय सूक्ष्माय नमस्ते मृत्युमन्यवे ॥४॥ पराय परमेशाय परात्परतराय ते । परात्पराय विश्वाय नमस्ते विश्वमूर्त्तये ॥५॥ नमो विष्णुकलत्राय विष्णुक्षेत्राय भानवे । कैवर्ताय किराताय महाव्याधाय शाश्वते ॥६॥ भैरवाय शरण्याय महाभैरवरूपिणे । नमो नृसिंहसंहर्त्रे कामकालपुरारये ॥७॥ महापाशौघसंहर्त्रे विष्णुमायांतकारिणे । त्र्यंबकाय त्र्यक्षराय शिपिविष्टाय मीढुषे ॥८॥ मृत्युंजयाय शर्वाय सर्वज्ञाय मखारये । मखेशाय वरेण्याय नमस्ते वह्निरूपिणे ॥९॥ महाघ्राणाय जिह्वाय प्राणापानप्रवर्त्तिने । त्रिगुणाय त्रिशूलाय गुणातीताय योगिने ॥१०॥ संसाराय प्रवाहाय महायंत्रप्रवर्तिने । नमश्चंद्राग्निसूर्याय मुक्तिवैचित्र्यहेतवे ॥११॥ वरदायावताराय सर्वकारणहेतवे। कपालिने करालाय पतये पुण्यकीर्त्तये ॥१२॥ अमोघायाग्निनेत्राय लकुलीशाय शंभवे । भिषक्तमाय मुंडाय दंडिने योगरूपिणे ॥१३॥ मेघवाहाय देवाय पार्वतीपतये नमः । अव्यक्ताय विशोकाय स्थिराय स्थिरधन्विने ॥१४॥ स्थाणवे कृत्तिवासाय नमः पंचार्थहेतवे । वरदायैकपादाय नमश्चंद्रार्धमौलिने ॥१५॥ नमस्तेऽध्वरराजाय वयसां पतये नमः । योगीश्वराय नित्याय सत्याय परमेष्ठिने ॥१६॥ सर्वात्मने नमस्तुभ्यं नमः सर्वेश्वराय ते । एकद्वित्रिचतुः पंचकृत्वस्तेऽस्तु नमोनमः ॥१७॥ दशकृत्वस्तु साहस्रकृत्वस्ते च नमोनमः । नमोपरिमितं कृत्वानंतकृत्वो नमोनमः ॥१८॥ नमोनमो नमो भूयः पुनर्भूयो नमोनमः ॥१९॥
योगिनां सन्ध्यावन्दनम्
अथ योगिनां सन्ध्या वन्दनम् तदुक्तमुदयाकरपद्धत्याम् – आद्या मृणालसूत्राभा पीता रक्ता तु मध्यमा | श्वेता त्वन्तर्गता शक्तिः सन्ध्याचोभयरूपिणी ॥
कल्पसूत्रटीकायां तृतीयकाण्डे – प्रातः संध्या :- या गुरुरूपिणी मृणालसूत्रान्तरगा स्वप्रकाशा कुण्डलिनीशक्तिः कुलाकुलसमरसभावेन साधनान्तर्ध्येया ॥१॥ मध्याह्न संध्या :- तथा मध्याह्नसमये तरुणावयवामतिभास्वरां कामराजरूपिणीं मूलादिब्रह्मरन्ध्रान्तं ब्रह्मरन्ध्रादिमूलान्तं ध्यायेत् ॥२॥ सायं संध्या :- तथा सायंसमये श्वेतवर्णां शक्तिबीजमृणालतन्तुनिभां कुलाकुलयोगेनानुसन्दध्यात् ॥३॥ तुरीय संध्या :- अर्द्धरात्रे परापरकुण्डलिनीरूपां पद्मरागवर्णां मूलादिहृदयार्व्यन्तं वाग्भववीजरूपिणीं हृदयाद्भ्रूमध्यपर्य्यन्तं कामवीजरूपां भ्रूमध्याद्ब्रह्मरन्ध्रान्तं शक्तिवीजरूपां ध्यायेत् ॥४॥
॥ नारिकेलखण्डहवनकल्प: ॥
महागणपतिप्रीत्या सर्वसत्कार्यसिद्धिदम् ॥
लाङ्गलीफलखण्डानां वक्ष्यामि हवनक्रमम् ॥१॥
दंशवारं गणानां त्वा जपित्वाथर्वशीर्षकम् ॥
एकविंशतिवारं च जपेच्छ्र्द्धापुर:सरम् ॥२॥
विधिनाग्नि प्रतिष्ठाप्य बलवर्धनसंज्ञकम् ॥
बावयित्वा गणपतिं परिषिच्य यथाविधि ॥३॥
नारिकेलस्य खण्डानां जुहुयात् हव्यवाहने ॥
मन्त्रेणैकं गणानां त्वा जुहुयाच्छकलं तत: ॥४॥
दशाथर्वशिरोमन्त्रै: द्विरावृत्या तु विंशति: ॥
एवं हुनेत्प्रतिदिनं एकविंशतिमाहुतिम् ॥५॥
हुनेत् घृतं व्याह्रतिभि: साद्गुणव्याच्च कर्मण: ॥
होमशेषं समाप्याथ ब्रह्मणस्पतयेऽर्पयेत् ॥६॥
समर्पयामि मनसा वाचयेति च भक्तित: ॥
सर्वसत्कार्यसंसिद्ध: भवत्येव न संशय: ॥७॥
सत्कामनाया: संसिध्द्यै वक्ष्ये काम्यक्रमान्तरम् ॥
अथर्वशीर्षोक्तमूलमन्त्रं दशसहस्रकम् ॥८॥
गायत्रीं वा गणपतिं जपेदयुतसंख्यया ॥
द्विदशैकफलानां तु खण्डै: जपदशांशत: ॥९॥
सहस्रं जुहुयात्धीमान् ब्रह्मणस्पतितुष्टये ॥
संकल्पितस्य कार्यस्य सिद्धिं प्राप्नोति सत्वरम् ॥१०॥
॥ इति आगमरहस्ये शिवप्रोक्त नारिकेलखण्डहवनकल्प: ॥
इन्द्राक्षीस्तोत्रम्
भगवति इन्द्राक्षी का अत्यंतप्रभावशाली स्तोत्र इन्द्र कृत है । इस स्तोत्र की देवता के अनुग्रह से समस्त कष्ट , सङ्कट, कुदृष्टि, अभिचार , रोग आदि का शमन होता है और साधक की अभीष्ट कामना की सिद्धि होती है । इन्द्राक्षी देवी का यह स्तोत्र गर्भरक्षार्थ एवं बालरक्षार्थ विशेष रूप से प्रयुक्त होता है । भगवति इन्द्राक्षी की उपासना कश्मीराचारे से सम्बंधित है । कश्मीर के ही साथ किरातदेश नेपाल में भी इन्द्राक्षी की उपासना का प्रचलन है । कश्मीर के उन पूज्य महामाहेश्वरो , उन महाशाक्तो के सांस्कृतिक उत्तराधिकारी कश्मीरी पंडितो में आज भी श्रीइन्द्राक्षीस्तोत्र के पाठ का प्रचलन है।
॥ पूर्वन्यासः॥
अस्य श्री इन्द्राक्षीस्तोत्रमहामन्त्रस्य।
श्रीपुरन्दर ऋषिः। अनुष्टुप् छन्दः। इन्द्राक्षी दुर्गा देवता। लक्ष्मीर्बीजं। भुवनेश्वरीति शक्तिः। भवानीति कीलकम् । इन्द्राक्षीप्रसादसिद्ध्यर्थे जपे विनियोगः ।
करन्यासः
ॐ इन्द्राक्षीत्यङ्गुष्ठाभ्यां नमः ।
ॐ महालक्ष्मीति तर्जनीभ्यां नमः । ॐ।
माहेश्वरीति मध्यमाभ्यां नमः । ॐ
अम्बुजाक्षीत्यनामिकाभ्यां नमः । ॐ कात्यायनीति कनिष्ठिकाभ्यां नमः । ॐ कौमारीति करतलकरपृष्ठाभ्यां नमः । ॥ अङ्गन्यासः॥ ॐ इन्द्राक्षीति हृदयाय नमः । ॐ महालक्ष्मीति शिरसे स्वाहा । ॐ माहेश्वरीति शिखायै वषट् । ॐ अम्बुजाक्षीति कवचाय हुम् । ॐ कात्यायनीति नेत्रत्रयाय वौषट् । ॐ कौमारीति अस्त्राय फट् । ॐ भूर्भुवः स्वरोम् इति दिग्बन्धः ॥
ध्यानम्
नेत्राणां दशभिश्शतैः परिवृतामत्युग्रचर्माम्बरां हेमाभां महतीं विलम्बितशिखामामुक्तकेशान्विताम् । घण्टामण्डितपादपद्मयुगलां नागेन्द्रकुम्भस्तनीमिन्द्राक्षीं परिचिन्तयामि मनसा कल्पोक्तसिद्धिप्रदाम् ॥ इन्द्राक्षीं द्विभुजां देवीं पीतवस्त्रद्वयान्विताम् । वामहस्ते वज्रधरां दक्षिणेन वरप्रदाम् ॥ इन्द्राक्षीं सहस्रयुवतीं नानालङ्कारभूषिताम् । प्रसन्नवदनाम्भोजां अप्सरोगणसेविताम् ॥ द्विभुजां सौम्यवदनां पाशाङ्कुशधरां परा । त्रैलोक्यमोहिनीं देवीमिन्द्राक्षीनामकीर्तिताम् ॥ पीताम्बरां वज्रधरैकहस्तां नानाविधालङ्करणां प्रसन्नाम् । त्वामप्सरस्सेवितपादपद्माम् इन्द्राक्षि वन्दे शिवधर्मपत्नीम् ॥ इन्द्रादिभिः सुरैर्वन्द्यां वन्दे शङ्करवल्लभाम् । एवं ध्यात्वा महादेवीं जपेत् सर्वार्थसिद्धये ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पैः पूजयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं अग्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतं महानैवेद्यं निवेदयामि । सं सर्वात्मने सर्वोपचारपूजां समर्पयामि
। वज्रिणी पूर्वतः पातु चाग्नेय्यां परमेश्वरी । दण्डिनी दक्षिणे पातु नैरॄत्यां पातु खड्गिनी ॥१॥ पश्चिमे पाशधारी च ध्वजस्था वायुदिङ्मुखे । कौमोदकी तथोदीच्यां पात्वैशान्यां महेश्वरी ॥२॥ उर्ध्वदेशे पद्मिनी मामधस्तात् पातु वैष्णवी । एवं दशदिशो रक्षेत् सर्वदा भुवनेश्वरी ॥३॥ इन्द्र उवाच ॥ इन्द्राक्षी नाम सा देवी दैवतैः समुदाहृता । गौरी शाकम्भरी देवी दुर्गा नाम्नीति विश्रुता ॥४॥ नित्यानन्दा निराहारा निष्कलायै नमोऽस्तु ते । कात्यायनी महादेवी चन्द्रघण्टा महातपाः ॥५॥ सावित्री सा च गायत्री ब्रह्माणी ब्रह्मवादिनी । नारायणी भद्रकाली रुद्राणी कृष्णपिङ्गला ॥६॥ अग्निज्वाला रौद्रमुखी कालरात्रिस्तपस्विनी । मेघस्वना सहस्राक्षी विकराङ्गी जडोदरी ॥७॥ महोदरी मुक्तकेशी घोररूपा महाबला । अजिता भद्रदाऽनन्ता रोगहर्त्री शिवप्रदा ॥८॥ शिवदूती कराली च प्रत्यक्षपरमेश्वरी । इन्द्राणी इन्द्ररूपा च इन्द्रशक्तिः परायणा ॥९॥ सदा संमोहिनी देवी सुन्दरी भुवनेश्वरी । एकाक्षरी परब्रह्मस्थूलसूक्ष्मप्रवर्धिनी ॥१०॥ रक्षाकरी रक्तदन्ता रक्तमाल्याम्बरा परा । महिषासुरहन्त्री च चामुण्डा खड्गधारिणी ॥११॥ वाराही नारसिंही च भीमा भैरवनादिनी । श्रुतिः स्मृतिर्धृतिर्मेधा विद्या लक्ष्मीः सरस्वती ॥१२॥ अनन्ता विजयाऽपर्णा मानस्तोकाऽपराजिता । भवानी पार्वती दुर्गा हैमवत्यम्बिका शिवा ॥१३॥ शिवा भवानी रुद्राणी शङ्करार्धशरीरिणी । ऐरावतगजारूढा वज्रहस्ता वरप्रदा ॥१४॥ नित्या सकलकल्याणी सर्वैश्वर्यप्रदायिनी । दाक्षायणी पद्महस्ता भारती सर्वमङ्गला ॥१५॥ कल्याणी जननी दुर्गा सर्वदुर्गविनाशिनी । इन्द्राक्षी सर्वभूतेशी सर्वरूपा मनोन्मनी ॥१६॥ महिषमस्तकनृत्यविनोदनस्फुतरणन्मणिनूपुरपादुका । जननरक्षणमोक्षविधायिनी जयतु शुम्भनिशुम्भ निषूदिनी ॥१७॥ सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तुते ॥१८॥ ॐ ह्रीं श्रीं इन्द्राक्ष्यै नमः। ॐ नमो भगवति। इन्द्राक्षि। सर्वजनसंमोहिनि। कालरात्रि। नारसिंहि। सर्वशत्रुसंहारिणि । अनले। अभये। अजिते। अपराजिते। महासिंहवाहिनि। महिषासुरमर्दिनि । हन हन। मर्दय मर्दय। मारय मारय। शोषय शोषय। दाहय दाहय। महाग्रहान् संहर संहर ॥१९॥ यक्षग्रहराक्षसग्रहस्कन्धग्रहविनायकग्रहबालग्रहकुमारग्रह भूतग्रहप्रेतग्रहपिशाचग्रहाअदीन् मर्दय मर्दय ॥२०॥ भूतज्वरप्रेतज्वरपिशाचज्वरान् संहर संहर । धूमभूतान् सन्द्रावय सन्द्रावय । शिरश्शूलकटिशूलाङ्गशूलपार्श्वशूल पाण्डुरोगादीन् संहर संहर ॥२१॥ यरलवशषसह। सर्वग्रहान् तापय तापय। संहर संहर। छेदय छेदय ह्रां ह्रीं ह्रूं फट् स्वाहा ॥२२॥ गुह्यात्गुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देवि त्वत्प्रसादान्मयि स्थिरा ॥२३॥ फलश्रुतिः नारायण उवाच ॥ एवं नामवरैर्देवी स्तुता शक्रेण धीमता । आयुरारोग्यमैश्वर्यमपमृत्युभयापहम् ॥१॥ वरं प्रादान्महेन्द्राय देवराज्यं च शाश्वतम् । इन्द्रस्तोत्रमिदं पुण्यं महदैश्वर्यकारणम् ॥२॥ क्षयापस्मारकुष्ठादितापज्वरनिवारणम् । चोरव्याघ्रभयारिष्ठवैष्णवज्वरवारणम् ॥३॥ माहेश्वरमहामारीसर्वज्वरनिवारणम् । शीतपैत्तकवातादिसर्वरोगनिवारणम् ॥४॥ शतमावर्तयेद्दस्तु मुच्यते व्याधिबन्धनात् । आवर्तनसहस्रात्तु लभते वाञ्छितं फलम् ॥५॥ राजानं च समाप्नोति इन्द्राक्षीं नात्र संशय । नाभिमात्रे जले स्थित्वा सहस्रपरिसंख्यया ॥६॥ जपेत्स्तोत्रमिदं मन्त्रं वाचासिद्धिर्भवेद्ध्रुवम् । सायंप्रातः पठेन्नित्यं षण्मासैः सिद्धिरुच्यते ॥७॥ संवत्सरमुपाश्रित्य सर्वकामार्थसिद्धये । अनेन विधिना भक्त्या मन्त्रसिद्धिः प्रजायते ॥८॥ सन्तुष्टा च भवेद्देवी प्रत्यक्षा सम्प्रजायते । अष्टम्यां च चतुर्दश्यामिदं स्तोत्रं पठेन्नरः ॥९॥ धावतस्तस्य नश्यन्ति विघ्नसंख्या न संशयः । कारागृहे यदा बद्धो मध्यरात्रे तदा जपेत् ॥१०॥ दिवसत्रयमात्रेण मुच्यते नात्र संशयः । सकामो जपते स्तोत्रं मन्त्रपूजाविचारतः ॥११॥ पञ्चाधिकैर्दशादित्यैरियं सिद्धिस्तु जायते । रक्तपुष्पै रक्तवस्त्रै रक्तचन्दनचर्चितैः ॥१२॥ धूपदीपैश्च नैवेद्यैः प्रसन्ना भगवती भवेत् । एवं सम्पूज्य इन्द्राक्षीमिन्द्रेण परमात्मना ॥१३॥ वरं लब्धं दितेः पुत्रा भगवत्याः प्रसादतः । एतत् स्त्रोत्रं महापुण्यं जप्यमायुष्यवर्धनम् ॥१४॥ ज्वरातिसाररोगाणामपमृत्योर्हराय च । द्विजैर्नित्यमिदं जप्यं भाग्यारोग्यमभीप्सुभिः ॥१५॥ ॥ इति इन्द्राक्षीस्तोत्रं सम्पूर्णम् ॥
कामाख्या वरदायिनी ….
योनिरूपा महाविद्या कामाख्या वरदायिनी । वरदाऽऽनन्ददा नित्या महाविभववर्द्धिनी ॥१॥ सर्वेषा जननी सापि सर्वेषां तारिणी मता । रमणी चैव सर्वेषां स्थूला सूक्ष्मा सदाशुभा ॥२॥