श्रीभैरव उवाच ॥
जय त्वं मालिनी देवी निर्मले मलनाशिनी । ज्ञानशक्तिः प्रभुर् देवी बुद्धिस् त्वं तेजवर्धनी ॥ जननी सर्वभूतानां संसारे ऽस्मिन् व्यवस्थिता । माता वीरावली देवी कारुण्यं कुरु वत्सले ॥ जयति परमतत्त्वनिर्वाणसम्भूतितेजोमयी निःसृता व्यक्तरूपा परा ज्ञानशक्तिस् त्वम् इच्छा क्रिया ऋज्विरेखा पुनः सुप्तनागेन्द्रवत्कुण्डलाकाररूपा प्रभुर्नादशक्तिस्तु सङ्गीयसे भासुरा ज्योतिरूपा सुरूपा शिवा ज्येष्ठनामा च वामा च रौद्री मनाख्याम्बिका बिन्दुरूपावधूतार्धचन्द्राकृतिस् त्वं त्रिकोणा अ-उ-म-कार इ-कार ए-कारसंयोजितैकत्वमापद्यसे तत्वरूपा भगाकारवत्स्थायिनी आदितत्त्वोद्भवा योनिरूपा च श्रीकण्ठसम्बोधनी रुद्रमाता तथानन्तशक्तिः सुसूक्ष्मा त्रिमूर्त्यामरीशार्घिनी भारभूतिस् तिथीशात्मिका स्थाणुभूता हराख्या च झण्टीशभौक्तीश- सद्यात्मिकानुग्रहेशार्चिता क्रूरसङ्गे महासेनसम्भोगिनी षोडशान्तामृता बिन्दुसन्दोहनिष्यन्ददेहप्लुताशेषसम्यक्परानन्द-निर्वाणसौख्यप्रदे भैरवी भैरवोद्यानक्रीडानुषक्ते परा मालिनी रुद्रमालार्चिते रुद्रशक्तिः खगी सिद्धयोगेश्वरीसिद्धमाता विभुः शब्दराशीति योन्यार्णवी वाग्विशुद्धासि वागेश्वरी मातृकासिद्धम् इच्छा क्रिया मङ्गला सिद्धलक्ष्मी विभूतिः सुभूतिर्गतिः शाश्वता ख्याति नारायणी रक्तचण्डा करालेक्षणा भीमरूपा महोच्छुष्मयागप्रिया त्वम् जयन्त्याजिता रुद्रसम्मोहनी त्वं नवात्मानदेवस्य चोत्सङ्गयानाश्रिता मन्त्रमार्गानुगैर्मन्त्रिभिर्वीरपानानुरक्तैः सुभक्तैश्च सम्पूज्यसे देवि पञ्चामृतैर्दिव्यपानोत्सवैरेकजन्मद्विजन्म- त्रिजन्मचतुःपञ्चषट्सप्तजन्मोद्भवैस्तैश्च नारैः शुभैः फल्गुषैस्तर्प्यसे मद्यमांसप्रिये मन्त्रविद्याव्रतोद्भाषिभिर्मुण्डकङ्कालकापालिभिर्दिव्यचर्यानुरूढैर्नमस्कार ॐकारस्वाहास्वधाकारवौषड्वषट्- कारफट्कारहूंकारजातीभिरेतैश्च मन्त्राक्षरोच्चारिभिर्वामहस्तस्थितैश्चाक्षसूत्रावलीजापिभिः साधकैः पुत्रकैर्मातृभिर्मण्डले दीक्षितैर्योगिभिर्योगिनीवृन्दमेलापकै रुद्रक्रीडालसैः पूज्यसे योगिनां योगसिद्धिप्रदे देवि त्वं पद्मपत्त्रोपमैर्लोचनैः स्नेहपूर्णैस्तु यं पश्यसे तस्य दिव्यान्तरीक्षस्थिता सप्तपातालसत्खेचरी सिद्धिरव्याहता वर्तते. भक्तितो यः पठेद्दण्डकं एककालं द्विकालं त्रिकालं शुचिः संस्मरेद् यः सदा मानवः सोऽपि शस्त्राग्निचौरार्णवे पर्वताग्रे ऽपि संरक्षसे देवि पुत्रानुरागान् महालक्ष्मि ये हेमचौरान्यदारानुषक्ताश्च ब्रह्मघ्नगोघ्ना महादोषदुष्टा विमुञ्चन्ति संस्मृत्य देवि त्वदीयं मुखं पूर्णचन्द्रानुकारं स्फुरद्दि व्यमाणिक्यसत्कुण्डलोद्घृष्टगण्डस्थलं ये ऽपि बद्धा दृढैर्बन्धनैर्नागपाशैर्भुजाबद्धपादार्गलैस्ते ऽपि त्वन्नामसङ्कीर्तनाद्देवि मुञ्चन्ति घोरैर्महाव्याधिभिः संस्मृत्य पादारविन्दद्वयं ते महाकालि कालाग्नितेजःप्रभे स्कन्दगोविन्दब्रह्मेन्द्रचन्द्रार्क- पुष्पायुधैर्मौलिमालालिसत्पद्मकिञ्जल्कसत्पिञ्जरैः सेव्यसे सर्ववीराम्बिके भैरवी भैरवस्ते शरण्यागतो ऽहं क्षमस्वापराधं क्षमस्वापराधं शिवे ॥
॥ श्रीकुलालिकाम्नाये श्रीकुब्जिकामते कुब्जिकादण्डकम् ॥