॥ विश्वम्भरी स्तुती॥

िवश्वंभरी अखिल विश्व तनी जनेता विद्या धरी वदनमा वसजो विधाता । दुर्बुद्धिने दूर करी सदबुद्धि आपो माम पाहि ॐ भगवती भव दुःख कापो ॥१॥ भूलो पड़ी भवरने भटकू भवानी सूझे नहीं लगिर कोई दिशा जवानी भासे भयंकर वाली मन ना उतापो । माम पाहि ॐ भगवती भव दुःख कापो ॥२॥

आ रंकने उगरावा नथी कोई आरो जन्मांड छू जननी हु ग्रही बाल तारो ना शु सुनो भगवती शिशु ना विलापो । माम पाहि ॐ भगवती भव दुःख कापो॥३॥ म ाँ कर्म जन्मा कथनी करता विचारू आ स्रुष्टिमा तुज विना नथी कोई मारू कोने कहू कथन योग तनो बलापो । माम पाहि ॐ भगवती भव दुःख कापो॥४॥ हूँकाम क्रोध मद मोह थकी छकेलो आदम्बरे अति घनो मदथी बकेलो दोषों थकी दूषित ना करी माफ़ पापो । माम पाहि ॐ भगवती भव दुःख कापो॥५॥ न ा शास्त्रना श्रवण नु पयपान किधू ना मंत्र के स्तुति कथा नथी काई किधू श्रद्धा धरी नथी करा तव नाम जापो। माम पाहि ॐ भगवती भव दुःख कापो॥६॥ रे रे भवानी बहु भूल थई छे मारी आ ज़िन्दगी थई मने अतिशे अकारि दोषों प्रजाली सगला तवा छाप छापो । माम पाहि ॐ भगवती भव दुःख कापो ॥७॥ खाली न कोई स्थल छे विण आप धारो ब्रह्माण्डमा अणु अणु महि वास तारो शक्तिन माप गणवा अगणीत मापों । माम पाहि ॐ भगवती भव दुःख कापो॥८॥ पापे प्रपंच करवा बधी वाते पुरो खोटो खरो भगवती पण हूँ तमारो जद्यान्धकार दूर सदबुध्ही आपो । माम पाहि ॐ भगवती भव दुःख कापो ॥९॥ शीखे सुने रसिक चंदज एक चित्ते तेना थकी विविधः ताप तळेक चिते वाधे विशेष वली अंबा तना प्रतापो । माम पाहि ॐ भगवती भव दुःख कापो ॥१०॥ श्री सदगुरु शरणमा रहीने भजु छू रात्री दिने भगवती तुजने भजु छू सदभक्त सेवक तना परिताप छापो । माम पाहि ॐ भगवती भव दुःख कापो॥११॥ अंतर विशे अधिक उर्मी तता भवानी गाऊँ स्तुति तव बले नमिने मृगानी संसारना सकळ रोग समूळ कापो ।माम पाहि ॐ भगवती भव दुःख कापो ॥१२॥

॥ વિશ્વમ્ભરી સ્તુતી॥

િवશ્વંભરી અખિલ વિશ્વ તની જનેતા વિદ્યા ધરી વદનમા વસજો વિધાતા । દુર્બુદ્ધિને દૂર કરી સદબુદ્ધિ આપો મામ પાહિ ૐ ભગવતી ભવ દુઃખ કાપો ॥૧॥ ભૂલો પड़ી ભવરને ભટકૂ ભવાની સૂઝે નહીં લગિર કોઈ દિશા જવાની ભાસે ભયંકર વાલી મન ના ઉતાપો । મામ પાહિ ૐ ભગવતી ભવ દુઃખ કાપો ॥૨॥ આ રંકને ઉગરાવા નથી કોઈ આરો જન્માંડ છૂ જનની હુ ગ્રહી બાલ તારો ના શુ સુનો ભગવતી શિશુ ના વિલાપો । મામ પાહિ ૐ ભગવતી ભવ દુઃખ કાપો॥૩॥ માઁ કર્મ જન્મા કથની કરતા વિચારૂ આ સ્રુષ્ટિમા તુજ વિના નથી કોઈ મારૂ કોને કહૂ કથન યોગ તનો બલાપો । મામ પાહિ ૐ ભગવતી ભવ દુઃખ કાપો॥૪॥ હૂઁ કામ ક્રોધ મદ મોહ થકી છકેલો આદમ્બરે અતિ ઘનો મદથી બકેલો દોષોં થકી દૂષિત ના કરી માફ़ પાપો । મામ પાહિ ૐ ભગવતી ભવ દુઃખ કાપો॥૫॥ ના શાસ્ત્રના શ્રવણ નુ પયપાન કિધૂ ના મંત્ર કે સ્તુતિ કથા નથી કાઈ કિધૂ શ્રદ્ધા ધરી નથી કરા તવ નામ જાપો। મામ પાહિ ૐ ભગવતી ભવ દુઃખ કાપો॥૬॥ રે રે ભવાની બહુ ભૂલ થઈ છે મારી આ જ़િન્દગી થઈ મને અતિશે અકારિ દોષોં પ્રજાલી સગલા તવા છાપ છાપો । મામ પાહિ ૐ ભગવતી ભવ દુઃખ કાપો ॥૭॥ ખાલી ન કોઈ સ્થલ છે વિણ આપ ધારો બ્રહ્માણ્ડમા અણુ અણુ મહિ વાસ તારો શક્તિન માપ ગણવા અગણીત માપોં । મામ પાહિ ૐ ભગવતી ભવ દુઃખ કાપો॥૮॥ પાપે પ્રપંચ કરવા બધી વાતે પુરો ખોટો ખરો ભગવતી પણ હૂઁ તમારો જદ્યાન્ધકાર દૂર સદબુધ્હી આપો । મામ પાહિ ૐ ભગવતી ભવ દુઃખ કાપો ॥૯॥ શીખે સુને રસિક ચંદજ એક ચિત્તે તેના થકી વિવિધઃ તાપ તળેક ચિતે વાધે વિશેષ વલી અંબા તના પ્રતાપો । મામ પાહિ ૐ ભગવતી ભવ દુઃખ કાપો ॥૧૦॥ શ્રી સદગુરુ શરણમા રહીને ભજુ છૂ રાત્રી દિને ભગવતી તુજને ભજુ છૂ સદભક્ત સેવક તના પરિતાપ છાપો । મામ પાહિ ૐ ભગવતી ભવ દુઃખ કાપો॥૧૧॥ અંતર વિશે અધિક ઉર્મી તતા ભવાની ગાઊઁ સ્તુતિ તવ બલે નમિને મૃગાની સંસારના સકળ રોગ સમૂળ કાપો ।મામ પાહિ ૐ ભગવતી ભવ દુઃખ કાપો ॥૧૨॥

॥ तारानमस्कारैकविंशतिस्तोत्रम् ॥

नमस्तारे तुरे वीरे क्षणद्युतिनिभेक्षणे। त्रैलोक्यनाथवक्त्राब्जविकसत्कमलोद्भवे॥ १॥ नमः शतशरच्चन्द्रसंपूर्णेव वरानने। तारासहस्रकिरणैः प्रहसत्किरणोज्ज्वले॥ २॥ नमः कनकनीलाब्ज-पाणिपद्मविभूषिते। दानवीर्यतपःक्षान्तितितिक्षाध्यानगोचरे॥ ३॥ नमस्तथागतोष्णीषविजयानन्तचारिणि। शेषपारमिताप्राप्तजिनपुत्रनिषेविते॥ ४॥ नमस्तुतारहुंकारपूरिताशादिगन्तरे। सप्तलोकक्रमाक्रान्ते अशेषकरुणेकक्षणे॥ ५॥ नमः शक्रानलब्रह्ममरुद्विश्वेश्वरार्चिते। भूतवेतालगन्धर्वगणयक्षपुरस्कृते॥ ६॥ नमः स्त्रदिति फट्कार परयन्त्रप्रमर्दिनि। प्रत्यालीढपदन्यासे शिखिज्वालाकुलोज्ज्वले॥ ७॥ नमस्तुरे महाघोरे मालवीरविनाशिनि। भृकुटीकृतवक्त्राब्जसर्वशत्रुनिषूदिनी॥ ८॥ नमः स्त्रीरत्नमुद्राङ्कहृदयाङ्गुलिभूषिते। भूषिताशेषदिक्‍चक्रनिकरस्वकराकुले॥ ९॥ नमः प्रमुदिताशेषमुक्ताक्षीरप्रसारिणि। हसत्प्रहसतुत्तारे मारलोलवशङ्करि॥ १०॥ नमः समन्तभूपालपतलाकर्षणक्षणे। चरभृकुटिहूंकारसर्वापदविमोचनी॥ ११॥ नमः श्रीखण्डखण्डेन्दुसुमुक्ताभरणोज्ज्वले। अमिताभजिताभारभासुरे किरणोद्ध्रुवेद्धुरे॥ १२॥ नमः कल्पान्तहुतभुगज्वालामालान्तरे स्थिते। आलीढमुद्रिताबद्धरिपुचक्रविनाशिनी॥ १३॥ नमः करतलाघातचरणाहतभूतले। भृकुटीकृतहुँकारसप्तपातालभेदिनी॥ १४॥ नमः शिवे शुभे शान्ते शान्तनिर्वाणगोचरे। स्वाहाप्रणवसंयुक्ते महापातकनाशनी॥ १५॥ नमः प्रमुदिताबद्धरिगात्रप्रभेदिनि। दशाक्षरपदन्यासे विद्याहुंकारदीपिते॥ १६॥ नमस्तारेतुरे पादघातहुंकारवीजिते। मेरुमण्डलकैलाशभुवनत्रयचारिणी॥ १७॥ नमः सुरेशराकारहरिणाङ्ककरेस्थिते। हरिद्विरुक्तफट्कारे अशेषविषनाशिनी॥ १८॥ नमः सुरासुरगणयक्षकिन्नरसेविते। अबुद्धमुदिताभोगकरी दुःस्वप्ननाशिनी॥ १९॥ नमश्चन्द्रार्कसम्पूर्णनयनद्युतिभास्वरे। ताराद्विरुक्ततुत्तारे विषमज्वरनाशिनि॥ २०॥ नमः स्त्रीतत्वविन्यासे शिवशक्तिसमन्विते। ग्रहवेतालयक्षोष्मनाशिनि प्रवरे तुरे॥ २१॥ मन्त्रमूलमिदं स्तोत्रं नमस्कारैकविंशतिः। यः पठेत् प्रयतःधीमान् देव्याभक्तिसमन्वितः॥२२॥ सायं वा प्रातरुत्थाय स्मरेत् सर्वाभयप्रदम्। सर्वपापप्रशमनं सर्वदुर्गतिनाशनम्॥ २३॥ अभिषिक्तो भवेत् तूर्णं सप्तभिर्जिनकोटिभिः। मासमात्रेण चैवासौ सुखं बौद्धपदं व्रजेत्॥ २४॥ विषं तस्य महाघोरं स्थावरं चाथ जङ्गमम्। स्मरणान्न पदं याति खादितं पितमेव वा॥ २५॥ ग्रहजालविषार्तानां परस्त्रीविषनाशनम्। अन्येषां चैव सत्त्वानां द्विसप्तमभिवर्तितम्॥ २६॥ पुत्रकामो लभेत् पुत्रं घनकामो लभेद्धनम्। सर्वकामानवाप्नोति न विघ्नैः प्रतिहन्यते॥ २७॥ ॥ श्रीसम्यक्संबुद्धवैरोचनभाषितं भगवत्यार्यतारादेव्या नमस्कारैकविंशतिनामाष्टोत्तरशतकं बुद्धभाषितं पा……०००