॥श्रीगरुडस्तोत्रम् ॥

अथ गरुडस्तवः ।

सुपर्णं वैनतेयञ्च नागारिं नागभीषणम् । जितान्तकं विषारिञ्च अजितं विश्वरूपिणम् ॥१॥ गरुत्मन्तं खगश्रेष्ठं तार्क्ष्यं कश्यपनन्दनम् । द्वादशैतानि नामामि गरुडस्य महात्मनः ॥२॥ यः पठेत् प्रातरुत्थाय स्नाने वा शयनेऽप् वा । विषं नाक्रामते तस्य न च हिंसन्ति हिंसकाः ॥३॥ संग्रामे व्यवहारे च विजयस्तस्य जायते | बन्धनान्मुक्तिमाप्नोति यात्रायां सिद्धिरेव च ॥४॥ ॥ श्रीगरुडस्तोत्रम् सत्या : सन्तु मम कामा: ॥

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s