॥ शरभस्तोत्रम् ॥

लिङ्गपुराणे- श्रीनृसिंह उवाच ॥ नमोरुद्राय शर्वाय महाग्रासाय विष्णवे । नम उग्राय भीमाय नमः क्रोधाय मन्यवे ॥१॥ नमो भवाय शर्वाय शंकराय शिवाय ते कालकालाय कालाय महाकालाय मृत्यवे ॥२॥ वीराय वीरभद्राय क्षयद्वीराय शूलिने। महादेवाय महते पशूनां पतये नमः ॥३॥ एकाय नीलकंठाय श्रीकण्ठाय पिनाकिने । नमोनंताय सूक्ष्माय नमस्ते मृत्युमन्यवे ॥४॥ पराय परमेशाय परात्परतराय ते । परात्पराय विश्वाय नमस्ते विश्वमूर्त्तये ॥५॥ नमो विष्णुकलत्राय विष्णुक्षेत्राय भानवे । कैवर्ताय किराताय महाव्याधाय शाश्वते ॥६॥ भैरवाय शरण्याय महाभैरवरूपिणे । नमो नृसिंहसंहर्त्रे कामकालपुरारये ॥७॥ महापाशौघसंहर्त्रे विष्णुमायांतकारिणे । त्र्यंबकाय त्र्यक्षराय शिपिविष्टाय मीढुषे ॥८॥ मृत्युंजयाय शर्वाय सर्वज्ञाय मखारये । मखेशाय वरेण्याय नमस्ते वह्निरूपिणे ॥९॥ महाघ्राणाय जिह्वाय प्राणापानप्रवर्त्तिने । त्रिगुणाय त्रिशूलाय गुणातीताय योगिने ॥१०॥ संसाराय प्रवाहाय महायंत्रप्रवर्तिने । नमश्चंद्राग्निसूर्याय मुक्तिवैचित्र्यहेतवे ॥११॥ वरदायावताराय सर्वकारणहेतवे। कपालिने करालाय पतये पुण्यकीर्त्तये ॥१२॥ अमोघायाग्निनेत्राय लकुलीशाय शंभवे । भिषक्तमाय मुंडाय दंडिने योगरूपिणे ॥१३॥ मेघवाहाय देवाय पार्वतीपतये नमः । अव्यक्ताय विशोकाय स्थिराय स्थिरधन्विने ॥१४॥ स्थाणवे कृत्तिवासाय नमः पंचार्थहेतवे । वरदायैकपादाय नमश्चंद्रार्धमौलिने ॥१५॥ नमस्तेऽध्वरराजाय वयसां पतये नमः । योगीश्वराय नित्याय सत्याय परमेष्ठिने ॥१६॥ सर्वात्मने नमस्तुभ्यं नमः सर्वेश्वराय ते । एकद्वित्रिचतुः पंचकृत्वस्तेऽस्तु नमोनमः ॥१७॥ दशकृत्वस्तु साहस्रकृत्वस्ते च नमोनमः । नमोपरिमितं कृत्वानंतकृत्वो नमोनमः ॥१८॥ नमोनमो नमो भूयः पुनर्भूयो नमोनमः ॥१९॥