हनुभैरव

हनुभैरव नेपाल देश में पूजित एक तान्त्रिक देवता विशेष है । हनुभैरव भैरव तथा हनुमान का मिश्रित स्वरूप है ,जो की पश्चिमाम्नाय से सम्बंधित देवता है । हनुभैरव का शवारूढ़ होना भैरवागम से संबंध दर्शाता हैं। वस्तुतः हनुभैरव भगवती सिद्धिलक्ष्मी प्रत्यङ्गिरा के भैरव है । हनुभैरव के मंत्रादि सिद्धिलक्ष्मी सम्बन्धी ग्रंथों तथा हनुभैरवपूजाविधि , हनुभैरवस्तोत्र , हनुभैरवकवच , पञ्चमुखीवीरहनुभैरवस्तोत्र इत्यादि में संग्रहित होने के कारण कुछ मात्रा में संरक्षित है अन्यथा हनुभैरव की उपासना सम्बन्धी ग्रन्थ लगभग नष्टप्राय: है इस कारण इस देवता विशेष के बारे में अत्याधिक जानकारी अनुपलब्ध है। नेपाल में हनुभैरव के ३ स्वरूप प्राप्त होते है ।

  • (१) एकमुखी त्रिशूलगदाहस्त
  • (२) नरारुढ़ एकमुखी चतुरहस्त
  • (३) मकरारूढ़ पंचमुखी दशहस्त

एकमुखी स्वरूप रक्तवर्ण , दिव्यवेशभूषा तथा त्रिशूल एवं गदा धारण किये हुए हैं। इस स्वरूप में हनुभैरव बिना किसी वाहन के दर्शाये गए हैं। हनुभैरव वैष्णव पंचमुखी हनुमान का ही शैवशाक्त रूप है। देखा जाए तो हनुभैरव शैव, वैष्णव तथा शाक्तमतों की त्रिवेणीस्वरूप ही हैं। मध्यकाल में हनुमान की उपासना अपने उत्कर्ष पर थी केवल साधक समाज में मध्य में नहीं अपितु जनसामान्य के मध्य भी, यह प्रमाणित है कि हनुमान की उपासना मध्यकालीन शैव ,वैष्णव तथा शाक्त अपने अपने संप्रदायानुसार किया करते थे । सम्भव हैं कि मध्यकालीन तांत्रिको ने पंचमुखीहनुमान से प्रेरित होकर हनुभैरव की उपासना का प्रारम्भ नेपाल में किया होगा अस्तु !!!

ॐ अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः॑ । यः शँस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्माँ अ॑वन्तु दे॒वाः ॥

॥ गुह्यकाल्युपनिषत् ॥

अथर्ववेदमध्ये तु शाखा मुख्यतमा हि षट् ।
स्वयंभुवा याः कथिताः पुत्रायाथर्वणं प्रति ॥ १ ॥
तासु गुह्योपनिषदस्तिष्ठन्ति वरवर्णिनि ।
नामानि शृणु शाखानां तत्राद्या वारतन्तवी ॥ २ ॥ मौञ्जायनी द्वितीया तु तृतीया तार्णवैन्दवी ।
चतुर्थी शौनकी प्रोक्ता पञ्चमी पैप्पलादिका ॥ ३ ॥ षष्ठी सौमन्तवी ज्ञेया सारात् सारतमा इमाः । गुह्योपनिषदो गूढाः सन्ति शाखासु षट्स्वपि ॥ ४॥
तो एकीकृत्य सर्वास्तु मयाऽस्यां विनिवेशिताः । संहितायां साधकानामुद्धाराय वरानने ॥ ५॥
तास्ते वदामि यत् प्रोक्तं ध्यानं कुर्वन्ति देवताः । विराट्धऽयानं हि तज्ज्ञेयं महापातकनाशनम् ॥ ६ ॥ ब्रह्माण्डाद्बहिरुर्ध्वं हि महत्तत्त्वमहङ्कृतिः ।
रूपाणि पञ्चतन्मात्राः पुरुषः प्रकृतिर्नव ॥ ७ ॥ महापातालपादान्तलम्बा तस्या जयं स्मरेत् । ब्रह्माण्डार्धं कपालं हि शिरस्तस्या विभावयेत् ॥ ८ ॥ देवलोको ललाटञ्च षट्त्रिंशल्लक्षयोजनम् ।
मेरुः सीमन्तदण्डोऽस्या ग्रहरत्नसमाकुलः ॥ ९ ॥ अन्तर्वीथी नागवीथी भ्रुवावस्याः प्रकीर्तिते । शिवलोकश्च वैकुण्ठलोकः कर्णावुभौ मतौ ॥ १० ॥ लोहितं तिलकं ध्यायेन्नासा मन्दाकिनी तथा ।
चक्षुषी चन्द्रसूर्यौ च पक्ष्माणि किरणास्तथा ॥ ११ ॥ गण्डौ स्यातां तपोलोकसत्यलोकौ यथाक्रमम् । जनोलोकमहर्लोको कपोलौ परिकीर्तितौ ॥ १२ ॥ स्यातां हिमाद्रिकैलासौ तस्या देव्यास्तु कुण्डले । स्वर्लोकश्च भुवर्लोको देव्या ओष्ठाधरौ मतौ ॥ १३ ॥ दिक्पतीनां ग्रहाणाञ्च लोकाश्चाथ रदावली । गन्धर्वसिद्धसाध्यानां पितृकिन्नररक्षसाम् ॥ १४ ॥ पिशाचयक्षाप्सरसां मरीचीयायिनां तथा । विद्याधराणामाज्योष्मपाणां सोमैकपायिनाम् ॥ १५ ॥ सप्तर्षीणां ध्रुवस्यापि लोका ऊर्ध्वरदावली ।
मुखं च रोदसी ज्ञेयं द्यौर्लोकश्चिबुकं तथा ॥ १६ ॥ ब्रह्मलोको गलः प्रोक्तो वायवः प्राणरूपिणः । वनस्पतय ओषध्यो लोमानि परिचक्षते ॥ १७ ॥ विद्युद्दृष्टिरहोरात्रं निमेषोन्मेषसंज्ञकम् ।
विश्वं तु हृदयं प्रोक्तं पृथिवीपाद उच्यते ॥ १८ ॥
तलं तलातलं चैव पातालं सुतलं तथा ।
रसातलं नागलोकाः पादाङ्गुल्यः प्रकीर्तिताः ॥ १९ ॥ वेदा वाचः स्यन्दमाना नदा नद्योऽमिता मताः ।
कला काष्ठा मुहूर्ताश्च ऋतवोऽयनमेव च ॥ २० ॥
पक्षा मासास्तथा चाब्दाश्चत्वारोऽपि युगाः प्रिये । कफोणिर्मणिबन्धश्च तद्रुकटिबन्धनाः ॥ २१ ॥
प्रपदाश्च स्फिचश्चैव सर्वाङ्गानि प्रचक्षते ।
वैश्वानरः कालमृत्युजिह्वात्रयमिदं स्मृतम् ॥ २२ ॥ आब्रह्मस्तम्बपर्यन्तं तनुमस्याः प्रचक्षते ।
प्रलयो भोजने कालस्तृप्तिस्तेन च नासिका ॥ २३ ॥ ज्ञेयः पार्श्वपरीवर्तो महाकल्पान्तरोद्भवः ।
विराड्रूपस्य ते ध्यानमिति संक्षेपतोऽर्पितम् ॥ २४ ॥ तस्याः स्वरूपविज्ञानं सपर्या परिकीर्तितः ।
तदेव हि श्रुतिप्रोक्तमवधारय पार्वति ॥ २५ ॥ यथोर्णनाभिः सूत्राणि सृजत्यपि गिलत्यपि ।
यथा पृथिव्यामोषध्यः सम्भवन्ति गिलन्त्यपि ॥ २६ ॥ पुरुषात् केशलोमानि जायन्ते च क्षरन्त्यपि ।
उत्पद्यन्ते विलीयन्ते तथा तस्यां जगत्यपि ॥ २७ ॥ ज्वलतः पावकाद् यद्वत् स्फुलिङ्गाः कोटिकोटिशः । निर्गत्य च विनश्यन्ति विश्वं तस्यास्तथा प्रिये ॥ २८ ॥ ऋचो यजूंषि सामानि दीक्षा यज्ञाः सदक्षिणाः । अध्वर्युर्यजमानश्च भुवनानि चतुर्दश ॥ २९ ॥ ब्रह्मविष्ण्वादिका देवा मनुष्याः पशवो यतः । प्राणापानौ ब्रीहयश्च सत्यं श्रद्धा विधिस्तपः ॥ ३० ॥ समुद्रा गिरयो नद्यः सर्वे स्थावरजङ्गमाः ।
विसृज्येमानि सर्गादौ त्वं प्रकाशयसे ततः ॥ ३१ ॥ जङ्गमानि विधायान्धे विशत्यप्रतिभूतकम् ।
नवद्वारं पुरं कृत्वा गवाक्षाणीन्द्रियाण्यपि ॥ ३२ ॥
सा पश्यत्यत्ति वहति स्पृशति क्रीडतीच्छति ।
शृणोति जिघ्रति तथा रमते विरमत्यपि ॥ ३३ ॥
तया मुक्तं पुरं तद्धि मृतमित्यभिधीयते ॥ ३४ ॥
ये तपः क्षीणदोषास्ते नैव पश्यन्ति भाविताम् । ज्योतिर्मयीं शरीरेऽन्तर्ध्यायमानां महात्मभिः ॥ ३५ ॥ बृहच्च तद्दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत् सूक्ष्मतरं विभाति । दुरात् सुदूरे तदिहास्ति किञ्चित् पश्येत्त्विहैतन्निहितं गुहायाम् ॥ ३६॥
न चक्षुषा गृह्यते नापि वाचा नान्यैर्योगैर्न हि सा कर्मणा वा । ज्ञानप्रसादेन विशुद्धसत्त्वः ततस्तु तां पश्यति निष्कलाञ्च ॥ ३७॥
यथा नद्यः स्यन्दमाना समुद्रे गच्छन्त्यस्तं नामरूपे विहाय । तथा विद्वान् नामरूपाद् विमुक्तः परात् परां जगदम्बामुपैति ॥ ३८ ॥
सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद् वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीमि ॥ ३९ ॥
सैवैतत् एषैवालम्बनं श्रेष्ठं सैषैवालम्बनं परम् । एषैवालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ ४० ॥ इन्द्रियेभ्यः परा ह्यर्था ह्यर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥ ४१ ॥ महतः परमव्यक्तमव्यक्तात् पुरुषः परः ।
पुरुषात्तु परा देवी सा काष्ठा सा परा गतिः ॥ ४२ ॥ यथोदकं गिरौ सृष्टं समुद्रेषु विधावति ।
एवं धर्मान् पृथक् पश्यंस्तामेवानुविधावति ॥ ४३ ॥ एका गुह्या सर्वभूतान्तरात्मा एकं रूपं बहुधा या करोति । तामात्मस्थां येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥ ४४ ॥
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तामेव भान्तीमनुभाति सर्वं तस्या भासा सर्वमिदं विभाति ॥ ४५ ॥
यस्याः परं नापरमस्ति किञ्चिद् यस्या नाणीयो न ज्यायोऽस्ति किञ्चित् । वृक्ष इव स्तब्धा दिवि तिष्ठत्येका यदन्तः पूर्णामवगत्यपूर्णः ॥ ४६ ॥ सर्वाननशिरोग्रीवा सर्वभूतगुहाशया ।
सर्वत्रस्था भगवती तस्मात् सर्वगता शिवा ॥ ४७ ॥ सर्वतः पाणिपादान्ता सर्वतोऽक्षिशिरोमुखा ।
सर्वतः श्रुतिमत्येषा सर्वमावृत्य तिष्ठति ॥ ४८ ॥ सर्वेन्द्रियगुणाभासा सर्वेन्द्रियविवर्जिता ।
सर्वेषां प्रभुरीशानी सर्वेषां शरणं सुहृत् ॥ ४९ ॥
नवद्वारे पुरे देवी हंसी लीलायत बहिः ।
ध्येया सर्वस्य लोकस्य स्थावरस्य चरस्य च ॥ ५० ॥ अपाणिपादा जननी ग्रहीत्री पश्यत्यचक्षुः सा शृणोत्यकर्णा । सा वेत्ति वेद्यं न च तस्यास्तु वेत्ता तामाहुरग्र्यां महतीं महीयसीम् ॥ ५१ ॥
सा चैवाग्निः सा च सूर्यः सा वायुः सा च चन्द्रमाः ।
सा चैव शुक्रः सा ब्रह्म सा चापः सा प्रजापतिः ।
सा चैव स्त्री सा च पुमान् सा कुमारः कुमारिका ॥५२॥ ऋचो अक्षरे परमे व्योमन् यस्यां देवा अधिरुद्रा निषेदुः । यस्तां न वेद किमृचा करिष्यति ये तां विदुस्त इमे समासते ॥ ५३ ॥
छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच्च वेदा वदन्ति । सर्वं देवी सृजते विश्वमेतत् तस्याश्चान्यो मायया संनिरुद्धः ॥ ५४ ॥
मायां तु प्रकृतिं विद्यात् प्रभु तस्या महेश्वरीम् ।
अस्या अवयवैः सूक्ष्मै र्व्याप्तं सर्वमिदं जगत् ॥ ५५ ॥ या देवानां प्रभवा चोद्भवा च विश्वाधिपा सर्वभूतेषु गूढो । हिरण्यगर्भ जनयामास पूर्वं सा नो बुद्ध्या शुभया संयुनक्तु ॥ ५६ ॥
सूक्ष्मातिसूक्ष्मं पलिलस्य मध्ये विश्वस्य स्रष्ट्रीमनेकाननाख्याम् ।
विश्वस्य चैकां परिवेष्टयित्रीं ज्ञात्वा गुह्यां शान्तिमत्यन्तमेति ॥ ५७ ॥
सा ह्येव काले भुवनस्य गोप्त्री विश्वाधिपा सर्वभूतेषु गूढा । यस्यां मुक्ता ब्रह्मर्षयोऽपि देवाः ज्ञात्वा तां मृत्युपाशाञ्छिनत्ति ॥ ५८ ॥
घृतात् परं मण्डमिवातिसूक्ष्मं ज्ञात्वा कालीं सर्वभूतेषु गूढाम् । कल्पान्ते वै सर्वसंहारकर्त्रीं ज्ञात्वा गुह्यां मुच्यते सर्वपापैः ॥ ५९ ॥
एषा देवी विश्वयोनिर्महात्मा सदा जनानां हृदि सन्निविष्टा । हृदा मनीषा मनसाभिक्लृप्ता ये त्वां विदुरमृतास्ते भवन्ति ॥ ६० ॥
यदा तमस्तत्र दिवा न रात्रिेन सन्न चासद् भगवत्येव गुह्या । तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्याः प्रसृता परा सा ॥ ६१ ॥
नैनामूर्ध्वं न तिर्यक् च न मध्यं परिजग्रभत् ।
न तस्या प्रतिमाभिश्च तस्या नाम महद्यशः ॥ ६२ ॥
न सदृशे तिष्ठति रूपमस्या न चक्षुषा पश्यति कश्चिदेनाम् । हृदा मनीषा मनसाभिक्लृप्तां य एनां विदुरमृतास्ते भवन्ति ॥ ६३ ॥
भूयश्च सृष्ट्वा त्रिदशानवेशी सर्वाधिपत्यं कुरुते भवानि । सर्वा दिशश्चोर्ध्वमधश्च तिर्यक् प्रकाशयन्ती भ्राजते गुह्यकाली ॥ ६४ ॥
नैव स्त्री न पुमानेषा नैव चेयं नपुंसका । यद्यच्छरीरमादत्ते तेन तेनैव युज्यते ॥ ६५ ॥
धर्मावहां पापनुदां भगेशीं ज्ञात्वात्मस्थाममृतां विश्वमातरम् । तामीश्वराणां परमां महेश्वरी तां देवतायाः परदेवतां च ॥
पतिं पतीनां परमां पुरस्ताद् विद्यावतां गुह्यकालीं मनीषाम् ॥ ६६ ॥
तस्या न कार्यं करणं न विद्यते न तत्समा चाप्यधिका च दृश्यते । पराऽस्याः शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥ ६७ ॥
कश्चिन्न तस्याः पतिरस्ति लोके न चेशिता नैव तस्याश्च लिङ्गम् ।
सा कारणं कारणकारणाधिपा नास्याश्च कश्चिज्जनता न चाधिपः ॥ ६८ ॥
एका देवी सर्वभूतेषु गूढा व्याप्नोत्येतत् सर्वभूतान्तरस्था । कर्माध्यक्षा सर्वभूताधिवासा साक्षिण्यैषा केवला निर्गुणा च ॥ ६९ ॥
वशिन्यका निष्क्रियाणां बहूनाम् एकं बीजं बहुधा या करोति ।
नानारूपा दशवक्त्रं विधत्ते नानारूपान् या च बाहून् बिभर्ति ॥ ७० ॥
नित्या नित्यानां चेतना चेतनानाम् एका बहूनां विदधाति कामान् । तत्कारणं सांख्ययोगाधिगम्यं ज्ञात्वा देवीं मुच्यते सर्वपाशैः ॥ ७१ ॥
या वै विष्णु पालने संनियुङ्क्ते रुद्रं देवं संहृतौ चापि गुह्या । तां वै देवीमात्मबुद्धिप्रकाशां मुमुक्षुर्वै शरणमहं प्रपद्ये ॥७२॥ निष्कलां निष्क्रियां शान्तां निरवद्यां निरञ्जनाम् । बह्वाननकरां देवीं गुह्यामेकां समाश्रये ॥ ७३ ॥
इयं हि गुह्योपनिषत् सुगूढा यस्या ब्रह्मा देवता विश्वयोनिः । एतां जपंश्चान्वहं मतियुक्तः सत्यं सत्यं ह्यमृतः सम्बभूव ॥ ७४ ॥
वेदवेदान्तरयोर्गुह्यं पुराकल्पे प्रचोदितम् ।
नाप्रशान्ताय दातव्यं नाशिष्याय च वै पुनः ॥ ७५ ॥ यस्य देव्यां परा भक्तिर्यथा देव्यां तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ ७६ ॥
॥ महाकाल उवाच ॥
गुह्योपनिषदित्येषा गोप्यात् गोप्यतरा सदा ।
चतुर्थ्यश्चापि वेदेभ्य एकीकृत्यात्र योजिता ॥ ७७ ॥
उपदिष्टा च सर्गादौ सर्वानेव दिवौकसः ।
एवंविधं च यद्ध्यानमेवंरूपं च कीर्तितम् ॥ ७८ ॥
सा सपर्या परिज्ञेया विधानमधुना शृणु ।
सोऽहमस्मीति प्रथमं सोऽहमस्मि द्वितीयकम् ॥ ७९ ॥ तदस्म्यहं तृतीयं च महावाक्यत्रयं भवेत् ।
आद्यान्येतानि वाक्यानि छन्दांसि परिचक्षते ॥ ८० ॥
देवता गुह्यकाली च रजःसत्त्वतमोगुणाः ।
सर्वेषां प्रणवो बीजं हंसः शक्तिः प्रकीर्तिता ॥ ८१ ॥
मकारश्चाप्यकारश्च ह्युकारश्चेति कीलकम् ।
एभिर्वाक्यत्रयैः सर्वं कर्म प्रोतं विधानतः ॥ ८२ ॥
अनुक्षणं जपंश्चैव निश्चयः परिकीर्तितः । द्वितीयोपासकानां हि परिपाटीयमीरिता ॥ ८३ ॥
एवं चाप्यातुरो यस्तु मनुष्यो भक्तिभावितः ।
विमुक्तः सर्वपापेभ्यः कैवल्यायोपकल्पते ।
सर्वाभिः सिद्धिभिस्तस्य कि कार्य कमलानने ॥ ८४ ॥
॥श्रीमहाकालसंहितायांगुह्यकाल्युपनिषत्सम्पूर्णम् ॥

त्रिशिरोभैरव

त्रिशिरोभैरव भगवान् परभैरव का सगुण रूप हैं । इनकी उपासना दक्षिणस्त्रोत के तंत्रों के अनुसार की जाती हैं ।’त्रिशिरोभैरवतंत्र’ जो कि अब अप्राप्य हैं इनकी ही उपासना से संबद्ध दक्षिणस्त्रोतागमग्रंथ था । त्रिशिरोभैरवतंत्र के कुछ अंशों को महामाहेश्वर अभिनवगुप्तपादाचार्य अपने तंत्रालोक में उद्धृत करते हैं । महामाहेश्वरअभिनवगुप्त की ही शिष्य परम्परा में उत्पन्न महामाहेश्वर जयरथाचार्य अपने मृत्युञ्जयभट्टारकतंत्र के नेत्रोद्योतभाष्य में त्रिशिरोभैरव को दक्षिणस्त्रोत से संबद्ध बताते हैं ।

” दक्षिणस्रोतःसमुत्थेषु
स्वच्छन्दचण्डत्रिशिरोभैरवादिषु भेदितं भेदसंहारित्वेन दीप्तविशिष्टरूपतया प्रतिपादितं भगवतो मृत्युजितः स्वरूपं वक्ष्यामि ॥ (नेत्रतंत्र के १०वे अध्याय )

रूद्रयामल के अंश विज्ञानभैरवतंत्र में भी दो बार त्रिशिरो भैरव का उल्लेख मिलता हैं ।

किं वा नवात्मभेदेन भैरवे भैरवाकृतौ ।
त्रिशिरोभेदभिन्नं वा किं वा शक्तित्रयात्मकम् ॥ ( विज्ञानभैरव श्लोक क्र० ३ )
तत्त्वतो न नवात्मासौ शब्दराशिर्न भैरवः ।
न चापि त्रिशिरा देवो न च शक्तित्रयात्मकः ॥ (विज्ञानभैरव श्लोक क्र०११ )

इन प्रमाणों से इतना तो सिद्ध होता हैं कि ९शती के पूर्व से कश्मीर देश में इनकी उपासना का बहुत प्रचार था जो कि यवन आक्रमणों के कारण १४ शती तक क्षीण होता चला गया । त्रिशिरो भैरव के मन्दिरों को यवनो द्वारा नष्ट करने का उल्लेख मिलता हैं । त्रिशिरोभैरव के तीन मुख घोर, अघोर तथा घोरतर हैं । त्र्यंबक भगवान् अपने हस्त चतुष्टय में त्रिशूल, कपाल , अमृतकमण्डल तथा रुद्राक्षमालिका धारण करते हैं । भगवान् की शक्ति त्रिशिरादेवी हैं । साथ हीं अनुचर वृषभ तथा श्वान हैं । कुछ आधुनिक इंडोलॉजीस्ट विद्वानों के अनुसार भगवान् दत्तात्रेय की मूर्तियों पर त्रिशिरोभैरव मूर्ति का प्रभाव हैं । वैसे देखा जाए तो दोनों देवताओं की प्रतिमाओं में कुछ हद तक साम्य दिखाई पड़ाता हैं । दोनों ही तीन मुख वाली हैं, दोनों के साथ गौवंश तथा श्वान दिखाईं पड़ते हैं तथा आयुधों में भी साम्य हैं । अंतर इतना हैं की त्रिशिरोभैरव के हस्त में कपाल हैं और दत्तगुरु के हस्त में नहीं अस्तु ।

कश्मीर से प्राप्त खंडित त्रिशिरोभैरव प्रतिमा

त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् ।
उ॑र्वारु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता॑त् ॥ हम त्रिशिरोभैरव का यजन करते हैं जो पुष्टि का वर्धन करने वाले है। जिस प्रकार खरबूजा पकने पर लता के बंधन से छूटता हैं उसी प्रकार हम मृत्यु के बंधन से छूट कर अमरत्व प्राप्त करें ।

mahAchInakrama tArA

Some goddesses are commonly worshipped in Buddhist and Hindu Tantric traditions. tArA, vajrayogini, ChinnamastA and vajravArAhI are best examples. Usually it is not easy to trace how and when these adaptations took place. In the case of mahAchInakrama tArA , a special form of tArA, it has long been suspected that the goddess was imported from the Buddhist pantheon into the Hindu tArAkula pantheon.Buddhist mahAchInakrama tArA is iconographically identical to one of several existing forms of tArA described in tArAkula tantras. Same mantra is employed for both goddesses. Colophon of bhaTTAchArya’s edition of sAdhanAmAlA states that nAgArjuna took the tradition of mahAchInakrama tArA from the inhabitants of bhoTa country (भोटेषु उद्धृतम् ). He identified bhoTadesha (Tibet ) with mahAchIna and concluded that mahAchInakramatArA worshipped by native inhabitants of Tibet probably professing the Bon religion of Tibet, entered the Buddhist pantheon with the Tantric nAgArjuna in the 7CE. Western scholar Tucci identified mahAchInadesha with kaNvara in the upper Sutlej valley.bhAratI held it to be included in the entire region to the north of the himAlaya, Tibet and at least parts of Mongolia and western China. BAgachi thought it to refer to Mongolia. ShAstrI and Weller held that it refers to China. Sarkar interpreting shaktisaNgamataNtra identified mahAchIna with Tibet .
mahAchInakramatArA is said to have been introduced to India by vashiShTa, who received the transmission from buddha in mahAchInadesha..

मयि आराधनाचारं बुद्धरूपी जनार्दनः ॥
जगामाचारविज्ञानवाञ्छया बुद्धरूपिणम् ।
ततो गत्वा महाचीनदेशे ज्ञानमयो मुनिः ॥
इति ब्रह्मयामले
बौद्धदेशेऽथर्ववेदे महाचीने सदा ब्रज |
तत्र गत्वा महाभावं विलोक्य मत्पदाम्बुजम् ॥
इतिरुद्रयामले

rudrayAmala and brahmayAmala have famous story of buddhavashiShTha vRRittAntaH. brahmA’s son vashiShTa, who worshipped the goddess tArA with austerities and vedic path unsuccessfully for a long time, is advised by the goddess herself to go to the mahAchInadesha and follow the atharvanic practice of left hand tArAkula. An intresting form of godess is discribed in buddhavashiShThavRRittAntaH

सा देवी परमा शक्तिः सर्वसङ्कटतारिणी । कोटिसूर्यप्रभा नीला चन्द्रकोटिसुशीतला ॥ स्थिरविद्युल्लताकोटिसदृशी कालकामिनी । सर्वस्वरूपा सर्वाद्या धर्माधर्मविवर्जिता ॥ शुद्धचीनाचाररता शक्तिचक्रप्रवर्तिका । अनन्तानन्तमहिमा संसाराणवतारिणी ॥
बुद्धेश्वरी बुद्धरूपा अथर्ववेदशाखिनी ॥
सा पाति जगतां लोकां स्तस्या कर्म चराचरम् ॥

Words shuddhachInAchAraratA , buddheshvarI, buddharUpA and atharvavedashAkhinI are to be noticed .
(१) shuddhachInAchAraratA – One who is worshiped by chInAchAra
(२) buddheshvarI- Deity worshiped by buddha
(३) buddharUpA – One having form of buddha
(४) atharvavedashAkhinI- Deity Belonging to branch of atharvaveda.
Intrestingly a text tAropaniShat is there belonging to saubhAgya kANDa of atharvaveda.This upnishad is solo shrutipramANa for tArA worship . click here to read tAropaniShat Teachings of buddha to vashiShTha is well-preserved in tArAkula text mahAchInakramasAra tantra alias AchArasAra tantra.
click here to download mahAchInakramasAra manuscript

Buddhist mahAchInakrama tArA bears akShobhya on her head. This is because the deities of the vajrayAna pantheon are considered emanations of five families of buddhas ( paNchatathAgatakula). In buddhist iconography of tArA he is desipated as buddha .

Nepalese Sketch of tArA

tArAkula discription of akShobhya on head of tArA is unusual and requires explanation. akShobhya is interpreted as an epithet of shiva. According to toDalatantra, shiva is called ‘ unshakeable’ because he drank the deadly halAhala poison without agitation .akShobhya is genraly decipated as having the form of a snake or akShobhya shiva sitting on a snake on TArA’s head. While the snake is absent from the Buddhist images. In the tArAkula tradition akShobhya also figures as the RiShi of tArAmaNtra .

tArA with akShobhya

The bone ornaments (paNchamudrA) of the goddess were interpreted as a garland of five skulls on her forehead . Buddhist kartRRi appears as a kind of dagger with a diamond sceptre on its handle, in contrast to its tArAkula representation as a pair of scissors .
In Buddhist sAdhanAmAlA goddess’s mUla mantra is given as OM hrIM trIM hUM phaT in Buddhist tradition , tArAkula tradition has preserved the variant strIM for trIM. The same mantra is employed for ekajaTI who shares many iconographical characteristics with mahAchInakramatArA . The mantra is said to grant eloquence and turn the yogin into a great poet. This must be the effect of the seed syllable trIM contained in it, which, according to the passage produces similar results when recited by itself. Meditative verses for mahAchIna kramatArA are

प्रत्यालीढपदां घोरां मुण्डमालाप्रलम्बिताम् ।
खर्वलम्बोदरां भीमां नीलनीरजराजिताम् ॥१॥
त्र्यम्बकैकमुखां दिव्यां घोराट्टहासभासुराम् ।
सुप्रहृष्टां शवारूढां नागाष्टकविभूषिताम् ॥२॥
रक्तवर्तुलनेत्रां च व्याघ्रचर्मावृतां कटौ ।
नवयौवनसम्पन्नां पञ्चमुद्राविभूषिताम् ॥३॥
ललज्जिह्वां महाभीमां सदंष्ट्रोत्कटभीषणाम् |
खड्गकर्त्रिकरां सव्ये वामोत्पलकपालधाम् ॥४॥
पिङ्गोग्रैकजटां ध्यायात् मौलावक्षोभ्यभूषिताम् ।
भावनाचलनिष्पत्तौ भवेद् योगी महाकविः ॥५॥

To be continued…………

॥ श्रीसूर्यभद्रमंडलम् ॥

सूर्यभद्रमंडलम् का निर्माण सूर्य देवता सम्बन्धी धार्मिक अनुष्ठानों में किया जाता हैं । सौर सम्प्रदाय के लोप के साथ ही सूर्यभद्रमण्डल के निर्माण तथा पूजन का क्रम दुर्लभ हो चला । सौरमत में उपरोक्त मण्डल का निर्माण तथा पूजन सौर दीक्षा, सौर प्रतिष्ठा तथा सौर उत्सव (रथसप्तमी आदि) के समय किया जाता था । भद्रमार्तण्डकार की ” सूर्य व्रतेषु सर्वेषु शस्यते मण्डलम्त्विदम् ” उक्ति से यह स्पष्ट हो जाता हैं ।
सूर्यभद्रमंडलम् रेखाभेद से दो प्रकार का होता हैं ।
दोनों प्रकार के मंडलों को कृष्ण, रक्त, पीत, श्वेत तथा हरित इन पांच रंगों से भरा जाता हैं परन्तु रंग विन्यास में भेद हैं। ( चित्रों के अध्ययन से पाठक सरलता से अंतर ज्ञात कर सकते हैं ।) मध्य में केसर तथा कर्णिकायुक्त अष्टदलकमल का निर्माण किया जाता हैं। इसी अष्टदलकमल के मध्य परब्रह्मरूप सूर्य की अष्टग्रहों के साथ पूजा की जाती हैं। बाह्यभाग में भगवान सूर्य की द्वादशमूर्तियों का निर्माण व्योमरूप में किया जाता हैं। इन्हीं द्वादश चित्रों में प्रत्येक मासाधिपति सूर्यमूर्ति की पूजा की जाती हैं। अन्य कोष्ठको मे सूर्य के अंगायुध तथा परिवारदेवताओं की पूजा की जाती हैं ।
(१) विंशतिरेखात्मकसूर्यभद्रमंडलम्
इस प्रकार के मंडल का निर्माण २०×२० रेखाओं से किया जाता हैं।

© animeshnagarblog

(२) एकविंशतिरेखात्मकसूर्यभद्रमंडलम्– इस प्रकार के मंडल का निर्माण २१×२१ रेखाओं से किया जाता हैं।

© animeshnagarblog

भगवान सूर्य के ध्यान के साथ ही लेख समाप्त किया जाता हैं। रक्ताब्जयुग्माभयदानहस्तं केयूरहाराङ्गदकुण्डलाढ्यम्। माणिक्यमौलिं दिननाथमीडे बन्धूककान्तिं विलसत्त्रिनेत्रम् ॥

॥ वासुदेवशब्दार्थनिर्णयम् ॥

द्वादशाक्षरमन्त्र के अंतर्गत वासुदेव पद का निरूपण किया जाता हैं। भगवान पाणिनि की अष्टध्यायी में वासुदेवारर्जुनाभ्यां वुञ्ं (४.३.९८) से वासुदेव के भक्त के अर्थ मेँ वासुदेवक शब्द व्युत्पन्न किया गया । किन्तु यह शब्द गोत्र क्षत्रिया रव्येभ्यो बहुलं वुञ्ं (४.३.९८) से भी व्युत्पन्न हो सकता था । ऐसा क्यों नहीं किया गया इसका कारण भगवान पतंजलि बताते हैं संज्ञैषा तत्र भवतः ( अथवा तत्र भगवतः) । वासुदेव यह भगवान् का नाम हैं। न क्षत्रियाख्या । यह किसी क्षत्रिय वर्ण मेँ उत्पन्न मनुष्य विशेष की आख्या नही हैं। तो फिर वासुदेव शब्द भी
वसुदेवस्य अपत्यं पुमान् । वासुदेव के पुत्र के रूप मे व्युत्पन्न नहीं होगा। यह स्वीकार करके हुए वासुदेव की व्युत्पत्ति की गई वस् निवसने धातु से “वह देव जो सर्वत्र निवास करता हैं” ।
वासुदेव शब्द की गुप्तकालीन विष्णुपुराण मे भी ऐसी ही निरुक्ती मिलती हैं यथा
सर्वत्राऽसौ समस्तं च वसत्यत्रेति वै यतः ।
ततः स वासुदेवेति विद्वभिः परिमीयते ॥ (१.२)
अन्यस्थल पर भी कहा गया हैं
भूतेषुवसते सोऽन्तर्वसन्त्यत्र च तानियात् ।
धाता विधाता जगतां वासुदेवस्ततः प्रभुः ॥ (६.५.८२)

नमो हेरम्बभैरवाय

हेरम्बभैरव गणपति का अत्यन्त गोपनीय भैरवस्वरूप हैं । हेरम्बभैरव का क्षिप्रसिद्धिप्रद दशाक्षरमंत्र द्वादशसहस्र श्लोकों वाले ब्रह्मयामल के ७६ पटल में निर्देशित हैं । हेरम्बभैरव दिगम्बर ,कपालधारण करने वाले, चतुर्हस्तीमुख तथा दश भुजाओं वाले हैं । जो महामूषकप्रेत पर आरूढ़ हैं। हेरम्बभैरवी इनकी शक्ति है जो कि इन्हीं के समान स्वरूप वाली हैं। हेरम्बभैरव का मण्डल अनेकों योगिनीगण से शोभित हैं । हेरम्बभैरव की साधना गाणपत्यवाममार्ग से की जाती हैं।

समयाचारसारम्

( स्वलिखित लघुतन्त्रकथा )

सायं काल से पूर्व कुछ अपराह्न का समय था कुलमार्तण्डदेव पश्चिमगामी हो चले थे ।
उज्जयिनी के हरसिद्धिपीठ पर महाभैरव ओर उनके शिष्यगण भगवति हरसिद्धि के दर्शन का लाभ ले रहे थे । मन्दिर के मध्य भाग की छत पर विशाल श्रीचक्र छत्राकाररूप में स्थापित था। इसी चक्र के नीचे बैठे गुरु ओर शिष्य गणों में वार्तालाप शुरू हुआ । कालभद्रभैरव ने गुरुवरमहाभैरव को नमस्कार किया तथा विनम्रता से पूछा हे भगवन् आपके श्री मुख से हमने पूर्व में श्रीविद्या के आनन्दभैरवमत , हयग्रीवमत तथा दक्षिणामूर्तिमत का ज्ञान प्राप्त किया अब आप समयाचारमत पर अपनी कुलमयवाणी से हम शिष्यो को कृतार्थ करे । अन्य शिष्यो ने भी कालभद्रभैरव की विनय का अनुमोदन किया । तब महाभैरव कुछ समय मौन रहे और कहने लगे श्रीविद्या के समयाचारमत के सिद्धांतो का सार कहता हूं जो इस प्रकार का ज्ञान रख ता है तथा उपासना करता है वह निश्चित ही शिव होता है । समय तथा शक्ति को समया कहा जाता है दोनो के साम्य को समयमत तथा समयमत के पथिक को समयाचारी । समयाचार में शिव तथा शक्ति में पूर्णतः समान है शेष और शेषी नहीं । समयाचारमार्ग पूर्णतः आंतरिक है, इसमें भगवति त्रिपुरा की उपासना दहराकाश में होती हैं । समयाचारी साधक समस्त बाह्य कर्मो को चित्ताकाश मेँ मानसिक रूप से करते है। इस पर द्रविड़शिष्य रामलिंगभैरव ने पूछा ” गुरूवर क्या समयमत के सिद्धांतग्रंथादि पर प्रकाश डाले । भद्र ! तुम उत्तम प्रश्न करते हो सुनो , समयाचारमार्ग के प्रधान ग्रंथ वशिष्ठ, सनक, शुक, सनन्दन तथा सनत्कुमार यह शुभागमपञ्चक है । समायाचार शिव और शक्ति के बीच अधिष्ठानसाम्य , अवस्थासाम्य, अनुष्ठानसाम्य, रूप साम्य तथा नामसाम्य रूपी पञ्चविध साम्यता के सिद्धांत को प्रतिपादित करता है। इस पर कश्मीरदेशिय शिष्य वेतालराजभैरव ने निवेदन कर कहा महाभट्टारक कृपया साम्यसिद्धांतो को विस्तृत रूप में कहे । उत्तमभद्र ध्यान से सुनो
अधिष्ठानसाम्य का अर्थ शिव तथा शक्ति का अधिष्ठान एक ही भित्ति पर अवस्थित होना होता है ।
अवस्थासाम्य अर्थ शिव तथा शक्ति की अवस्था के साम्य से है । चन्द्रचंद्रिकान्याय के द्वारा शिवशक्ति की अभिन्नता तथा एकरूपता सिद्ध होती है । जो शिव है वहीं शक्ति है , यह दोनों अभिन्न होकर भी भिन्न की तरह प्रतिभासित होते इसी कारण संसारभेदबुद्धि से अलग अलग तत्व कहता है । अनुष्ठानसाम्य का अर्थ शिवशक्ति के साधन,ध्यान,अनुष्ठान , मंत्र, प्रयोग तथा विधि में एकरुपता को कहते है । उदाहरणतया
सन्ध्या, आह्निक अङ्गन्यास,ध्यान, सकलिकरण , अमृतिकरण , पीठपुजा , आवरणपूजा शैव तथा शाक्त दोनो सम्प्रदायो मे किया जाता है तथा समान्तर विधि के द्वारा । खड्गरावण नामक एक विद्या दोनोसम्प्रदायो मे भिन्नरूप से उपासित होती है ।
एक अन्यमनीषी ने अनुष्ठानसाम्य का अर्थ शिवशक्ति दोनो के अनुष्ठान जन्यफल (शिवस्वरूप)
के साम्य को माना है । रूप साम्य तथा नामसाम्य शिवशक्ति दोनो के स्वरूप की सामनता तथा नाम की समानता को कहा गया है । शिव को नवात्मन कहे गये है। शैवमहावेध के सिद्धांत का भी प्रतिपादन किया गया है । गौड़देशियशिष्य शक्तिदासभैरव ने पूछा “दादा अन्य सिद्धांतो में शिव ओर शक्ति के सम्बन्ध में भी प्रकाश डाले । महाभैरव कहते है सुनो सौम्य शक्तिदासभैरव पूर्वकौलमत में भी शिवशक्ति की समानता का सिद्धांत प्रतिपादित है। उत्तरकौल मत में ‘शक्ति शेषी है शिव शेष ‘ सिद्धांत का प्रतिपादन हैं और शैवमत में ‘शिव शेषी है शक्तिशेष ‘सिद्धांत का । सभी शिष्य अब ध्यान से सुने ,अब समयमत के अनुसार श्रीचक्र का वर्णन किया जाता है। समयाचारमार्ग के अनुसार श्रीचक्र में ४ अधोमुख़ शिवत्रिकोण है तथा ५ ऊर्ध्वमुख शक्तित्रिकोण हैं। मूल बिंदु त्रिकोण के बाहर स्थित होता हैं ।
समयाचारी साधक त्र्यक्षरीबाला , पञ्चदशी
रमादिषोडशी (श्रीं युक्त पञ्चदशी )
तथा अष्टदशी ( क्लीं ह्रीँ श्रीं युक्त पञ्चदशी )
का उपयोग साधना मे करते हैं । सायं संध्या का समय होने को था सो महाभैरव ने शिष्यो के साथ शान्तिपाठ कर चक्र का उद्वासान कर दिया । सभी ने भगवति हरसिद्धि को नमस्कार किया तथा मालवगङ्गा क्षिप्रा की और प्रस्थान किया ।

अथर्ववेदीयहवनविधि:

साधक आचमन , प्राणायाम , सङ्कल्प तथा न्यास पैप्पलादगृह्यपद्धति के अनुसार करे ।

॥ अग्निस्थापन ॥

तुष, केश, रेत, भस्मादि निषेध वस्तु से रहित ईषुमात्र वेदी बनाना चाहिए । निम्न मंत्र से त्रिकोण बनावे तथा उसके मध्य में अग्निबीज (रँ) लिखे ।

ॐ दिव्यं चित्रमृतु या कल्पयन्तमृतूनामुग्रं भ्रमयन्नुदेति । तदाऽऽदित्य: प्रतरन्नेतु सर्वत आप इमान् लोकाननु सञ्चरंन्ति ॥
तब कांसे के पात्र में अग्नि मँगवाए और पूर्व मुख अग्नि निम्न मन्त्र द्वारा स्थापन करें –
ॐ अग्ने प्रेहिति मंत्रस्य अंगिरस ऋषि: अनुष्टुप् छन्द:। अग्निर्देवता । अमुकनामाग्न्यावाहने विनियोग:॥ ॐ अग्ने प्रेहि प्रथमो देवयतां , चक्षुर्देवानामुत मर्त्यनाम् । इयक्षमाणा भृगुभिः सजोषसः , स्वर्यन्तु यजमानाः स्वस्ति ॥३॥

तदनंतर निम्न मंत्र से अग्नि का तीन बार पर्युक्षण करे ।
ॐ अद्भिष्टवा परिणयामि , माप्याशङ्कयामि , मात्रात्वाग्ने परिणयामि। स मे पद्यन्त्वामृतं त्वाऽमृतेन परिणयामि , मामेष्वमृतमस्यमृतं मयि धेहि ॥

निम्न मंत्र से
वेदी के पूर्व में उत्तर की ओर अग्रभाग करके कुशा रखे ।
ॐ यज्ञस्य सन्ततिरसि यज्ञस्यत्वा सन्तत्या सन्तनोमि॥
पुनः वेदी के दक्षिण में पूर्व की ओर अग्रभाग पर कुशा रखे । पुनः वेदी के पश्चिम में उत्तर की ओर अग्रभाग करके कुशा रखे । पुनः वेदी के उत्तर में पूर्व की ओर अग्रभाग कर कुशा रखे ।

ॐ अग्निं आवाहयामि स्थापयामि इहागच्छ इह तिष्ठ ।
इस मन्त्र द्वारा पञ्चोपचार से पूजा करें । ॐ एतानि गंधाक्षतपुष्पधूपदीपनैवेद्यानि पावकाग्नये नमः ॥

तब हाथ में पुष्प लेकर प्रार्थना करें –

ॐ अग्ने शाण्डिल्यगोत्रमेषध्वज ! प्राङ्मुख मम सम्मुखो भव ॥

॥ समित् होम ॥

निम्न मंत्रो से समित् होम करे ।

ॐ तत्सवितुरिति मंत्रस्य विश्वामित्र ऋषि: । निचृद गायत्री छन्द:। सविता देवता । समिद्धहोमे विनियोग:॥
ॐ ब्रह्मजज्ञानमितिमंत्रस्य बृहस्पतिऋषि: । त्रिष्टुप् छन्द:। आदित्योदेवता समिद्धहोमे विनियोग:॥

ॐ ॐ स्वाहा ॥१॥इदं आत्मने इदं न मम ।
ॐ भू: स्वाहा ॥२॥ इदं अग्नये इदं न मम ।
ॐ भुवः स्वाहा ॥३॥इदं वायवे इदं न मम ।
ॐ स्व: स्वाहा ॥४॥ इदं सूर्याय इदं न मम ।
ॐ जनत् स्वाहा ॥५॥ इदं बृहस्पतये इदं न मम ।
ॐ वृधत् स्वाहा ॥६॥इदं वरुणास्य इदं न मम ।
ॐ करद् स्वाहा ॥७॥इदं इन्द्राय इदं न मम ।
ॐ रुहन् स्वाहा ॥८॥इदं यमाय इदं न मम ।
ॐ महत् स्वाहा ॥९॥इदं ब्रह्मणे इदं न मम ।
ॐ तद् स्वाहा ॥१०॥इदं विष्णवे इदं न मम ।
ॐ शं स्वाहा ॥११॥इदं रुद्राय इदं न मम ।
ॐ ॐ स्वाहा ॥१२॥ इदं परमात्मने इदं न मम । ॐ तत्सवितुर्वरेण्यं भर्गो देवस्यः धीमहि धियो यो नः प्रचोदयात स्वाहा ॥१३॥ इदं सवित्रे इदं न मम ।
ॐ पृथिवीशान्ति: ,अन्तरिक्षं शान्ति:, द्यौ: शान्ति:, आपः शान्ति:,औषधय: शान्ति:,वनस्पतयः शान्ति:,विश्वे मे देवा शान्ति:,सर्वे मे देवा शान्ति:, शान्ति:
शान्ति: शान्ति:, ताभि: शान्तिभि: सर्वशान्तिभि: शमयाऽमोहं यदिहघोरं यदिहक्रूरं यदिहपापं तच्छान्तं तच्छिवं सर्वमेवशमस्तु न: स्वाहा ॥१४॥ इदं पृथिव्यन्तरिक्षदिव्येभ्यः ओषधिभ्य: वनस्पतिभ्य: इदं न मम ।
ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद् , वि सीमतः सुरुचो वेन आवः । स बुध्न्या उपमा अस्य विष्ठाः , सतश्च योनिमसतश्च वि वः स्वाहा ॥१५॥ इदं ब्रह्मणे इदं न मम ।

निम्न आहुतियाँ आज्य से दें –

ॐ प्राणाय स्वाहा ॥
इदं प्राणाय इदं न मम ।
ॐ अपानाय स्वाहा ॥
इदं अपानाय इदं न मम ।
ॐ अग्नये स्वाहा ॥ इदमग्नये इदं न मम ।
ॐ सोमाय स्वाहा ॥ इदं सोमाय इदं न मम ।
ॐ अग्निसोमाभ्यां स्वाहा ॥ इदं अग्निसोमाभ्यां इदं न मम ।
ॐ भूर्जनद् स्वाहा ॥
ॐ भुवो जनद् स्वाहा ॥
ॐ स्वर्जनद् स्वाहा ॥
ॐ भूर्भुवःस्वर्जनदों स्वाहा ॥

॥ प्रधानहोम ॥

अब जिन – जिन मन्त्रों की जितनी आहुतियाँ देनी हों वह देनी चाहिए ।

॥ प्रायश्चित्तहोम ॥

फिर नीचे लिखे मन्त्र से प्रायश्चित्तहोम करे –
ॐ अग्नये स्वाहा ॥
ॐ यज्ञाय स्वाहा ॥
ॐ ब्रह्मणे स्वाहा ॥
ॐ विष्णवे स्वाहा ॥
ॐ प्रजापतये स्वाहा ॥
ॐ अनुमतये स्वाहा ॥
ॐ अग्नये स्विष्टकृते स्वाहा ॥
ॐ त्रातारमिन्द्रमवितारमिन्द्रं हवे हवेसुहवं शूरमिन्द्रम्। ह्नयामिशक्रम्पुरुहूतमिन्द्रम् स्वस्तिनो मघवा धात्विन्द्रः स्वाहा ॥
ॐ ययोरोजसा स्कंभिता रजांसि यौ वीर्यैर् वीरतामा शचीभि: । यौ पत्येते अप्रतीतौ सहोभिर् विष्णुमगन् वरुणं पूर्वहूति: स्वाहा ॥

॥ पूर्णाहुति ॥
निम्न मन्त्र से पूर्णाहूति दें –
ॐ पूर्णहोम इति मंत्रस्य विश्वकर्मा ऋषि: । त्रिष्टुप्छन्द:। सूर्यो देवता अमुककर्मे पूर्णहोमे विनियोग:॥
ॐ पूर्णहोम: ब्रह्मणा यज्ञीयानां , घृताऽहुतेनाऽमृत-मादयन्ताम् । सर्वेभ्यो वो मधुमत् पिन्वमाना, सत्या: सन्तु यजमानस्य कामा:॥अब निम्न मंत्र से वेदी के चारों तरफ रखी हुई कुशओं को अग्नि में डाल दे ।
ॐ पवित्रं शतधारं दर्भं , सत्यजितं शुभम् । अस्मै यज्ञाय जुहूमस्तेन , पुष्वतनो: रयिम् ॥

॥ भस्मधारण ॥

अब श्रुवा से भस्म लेकर निम्न मन्त्र से भस्म लगाए –
ॐ त्र्यायुषं जमदग्ने: कश्यपस्य त्र्यायुषम् । त्रेधामृतस्य चक्षणं त्रीण्यायूँषि निस्कृधि ॥ हाथ में पुष्प लेकर प्रार्थना करें ।
ॐ क्षमस्व मन्त्रनाथाय नित्यानन्दमयाय च | धर्मार्थकाम मोक्षाय पुनरागमनाय च ॥
निम्न मंन्त्र से भगवति को समर्पित कर दे॥
अनेन होमेन श्री …………. प्रीयतां न मम॥

चतुर्वेदीय-यज्ञोपवीत-धारणमन्त्राः

॥ पुनातु मां तत्सवितुर्वरेण्यम् ॥

चारों वेद की विभिन्न शाखाओं के द्विज गणो के हितार्थ यज्ञसूत्र धारण के मन्त्रों का संग्रह करता हूं ।
सर्वप्रथम अपनी शाखा के अनुसार आचमन कर प्राणायाम करें । तदनंतर स्वसंप्रदाय के अनुसार यज्ञोपवीत धारण का संकल्प करें । ( शाक्त, शैव , स्मार्त तथा वैष्णव संप्रदायों के संकल्पवाक्य में भेद हैं ।) तत्पश्चात् यज्ञोपवीत धारण मंत्र का विनियोग पढ़कर ३ बार जल छोड़े । ( # दाक्षिणात्य विनियोग पढ़कर ब्रह्मरंध , मुख तथा ह्रदय का स्पर्श करते हैं । उत्तर भारत में ३ बार जल छोड़ेने की परिपाटी हैं। )
अपने वेद की शाखा के अनुसार मंत्र पढ़कर यज्ञसुत्र धारण करें।
(१)अथर्ववेदीब्राह्मण
( मुख्यतः गुर्जरदेशीय नागरब्राह्मण , उत्कलदेशीयब्राह्मण, कश्मीरीब्राह्मण जिनकी शाखा पैप्पलाद हैं । ) निम्न मंत्र से यज्ञोपवीत धारण करें।
ॐ पिप्पलाद ऋषिः । यजुष्छन्दः। लिङ्गोक्तदेवता ।
यज्ञॊपवितधारणे विनियोगः ॥
ॐ तत्तेऽहं तन्तु बध्नाम्यायुषे वर्चसे ओजसे तेजसे यशसे ब्रह्मवर्चसाय च ॥

(२) ऋग्वेदीब्राह्मण
( शांखायन तथा अश्वालायन शाखा के )
निम्न मंत्र से यज्ञोपवीत धारण करें।
ॐ परमेष्ठीप्रजापति ऋषि: । यजुष्छन्दः। लिङ्गोक्तदेवता । यज्ञॊपवितधारणे विनियोगः ॥
ॐ यज्ञोपवीतमसि यज्ञस्यत्वोपवीतेनोपनह्यामि॥

(३) शुक्लयजुर्वेदी (उत्तर भारत के अधिकांश ब्राह्मण वाजसनेयी हैं। ) तथा कठयजुर्वेदी (कश्मीरीपण्डित ) निम्न मंत्र से यज्ञोपवीत धारण करें।
ॐ परमेष्ठीप्रजापति ऋषि: । त्रिष्टुप्छन्दः। लिङ्गोक्तदेवता । यज्ञॊपवितधारणे विनियोगः ॥
ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत् सहजं पुरस्तात् । आयुष्यमग्रयं प्रतिमुञ्च शुभ्रं यज्ञोपवीतम् बलमस्तु तेज: ॥

(४) सामवेदी ब्राह्मण निम्न मंत्र से यज्ञोपवीत धारण करें।
ॐ परमेष्ठीप्रजापति ऋषि: । यजुष्छन्दः। लिङ्गोक्तदेवता । यज्ञॊपवितधारणे विनियोगः ॥
ॐ यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामि॥

तत्पश्चात् निम्न मंत्र से जीर्ण सूत्र का त्याग करें।
ॐ एतावद् दिन पर्यन्तं ब्रह्म त्वं धारितं मया । जीर्णात्वात् त्वत्परित्यागो गच्छ सूत्र यथासुखं ॥
पुनः आचमन कर यथाशक्ति गायत्रीमंत्र का जप करें । स्वेष्टदेवता को कर्म समर्पित करें।

॥ धूमावतीयन्त्रम् ॥

रक्ताङ्गीं रक्तवस्त्रां करिकरविलसत्कुंडलां चण्डदंष्ट्रां कंठोद्यद्रुंडमालां परिसरविलसच्छोभिपैशाचवृंदाम् ।
घोरां घोराट्टहासां करकलितकपालासिरौद्रां त्रिनेत्रां शत्रूणां प्राणहन्त्रीं शशिशिशुमकुटां भावयेद्धूम्रकालाम् ॥

laugAkShIshikShA

laugAkShI shikShA is sermon by laugAkShI maharShi
on varNAshramadharma & AchAra for kaThashAkhinuyAyi vipravarga (brAhmaNas who are followers of kRRiShNayajurveda kaThashAkhA = kashmIrIpaNDita ).This seems to be part of larger corpus ” laugAkShI dharmasUtram “which is no longer available .laugAkShI shikShA have 3 parts .
1. shaucha shikShA– This part deals with cleaness and daily rituals like sandhyA , tarpaNa & bhojanavidhi .
2. vrata shikShA– This portion of laugAkShIshikShA
deals with rules & regulations to be followed by young initiate (brahmachArI) with discription of avakirNIprAyashchitta . This is atonment rite one need to perform when one fails to observe celebacy .
3. Achara shikShA– This part deals with the moral chode of conduct an young initiate need to observe .