॥ भैरवोवाच ॥

असिताङ्गो विष्णुरूप:। रुरु: ब्रह्मरूप: । चण्डस्सूर्यरूप:। क्रोधो रूद्र:। उन्मत्त: इंद्र: । कापालिकश्चंद्र:।
भीषणो यमः । संहार स्वयम् । एतद्व्यतिरिक्ता देवा: तदंशा:। सृष्टिकर्तारस्सर्वेऽपि रुर्वांशा:। स्थिति कर्तारस्सर्वेऽपि असिताङ्गांशा:। संहारकर्तारस्सर्वेऽपि क्रोधांशा इति ।
एवं जगत्सृष्टयादिकं कृत्वा प्रलयानन्तरं निजसप्तमूर्तिसंकोचं कृत्वा एक: शाश्वत: संहारभैरव: परमात्मा वर्तते ॥

॥ अष्टभैरवनामावलि: ॥
ॐ विष्णुरूपाय असिताङ्गभैरवाय नमः ॥
ॐ ब्रह्मरूपाय रुरुभैरवाय नमः ॥
ॐ सूर्यरूपाय चण्डभैरवाय नमः॥
ॐ रूद्ररूपाय क्रोधभैरवाय नमः॥
ॐ इन्द्ररूपाय उन्मत्तभैरवाय नमः॥
ॐ चन्द्ररूपाय कपालीभैरवाय नमः॥
ॐ यमरूपाय भीषणभैरवाय नमः॥
ॐ सर्वस्वरूपाय संहारभैरवाय नमः॥

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s