रक्ताङ्गीं रक्तवस्त्रां करिकरविलसत्कुंडलां चण्डदंष्ट्रां कंठोद्यद्रुंडमालां परिसरविलसच्छोभिपैशाचवृंदाम् ।
घोरां घोराट्टहासां करकलितकपालासिरौद्रां त्रिनेत्रां शत्रूणां प्राणहन्त्रीं शशिशिशुमकुटां भावयेद्धूम्रकालाम् ॥
Month: May 2019
shrI-bhuvaneshvarI-sandhyAprayogaH
shrI-bhuvaneshvarI sandhyA based on outlines as discribed in bhuvaneshvarI-rahasya-khaNDa (which is part of larger corpus dashamahAvidyArahasyam ) of shrI-rudrayAmala .