सरलशिवपूजाविधिः

श्रावणमास भगवान शिव को अत्यंत्य प्रियकर हैं , अतः मुमुक्षु तथा भुभुक्षु दोनों प्रकार के साधकों को इस मास में अनिवार्य रूप से शिवपुजन करना चाहिए। वे साधक जो समयाभाव अथवा द्रव्याभाव से विस्तार पूर्वक शिवपूजा नहीं कर सकते तथा जनसामान्य जो निगमागमादि शास्त्रोक्तविधि से शिवपूजा करने में असमर्थ है , उन सभी के सहायतार्थ अत्यन्तस्वल्प शिवपूजा की विधि को लिखा जाता हैं।

साधक अपने सम्मुख नर्मदेश्वर/बाणलिङ्ग /पार्थिव शिवलिङ्ग (तीर्थक्षेत्र की मिट्टीका बना लिंग)/पारदेश्वर (पारद का बना लिंग) अथवा भगवान शिव का चित्रपट भद्रपीठ/बाजौट अथवा पात्र में स्थापित करें । पञ्चाक्षरमन्त्र से भस्म का त्रिपुण्ड तथा रुद्राक्ष मालिका धारणे करें । कुश अथवा कम्बल के आसान को बिछाकर उसका पूजन करें , तत्पश्चात् आसान पर बैठकर तीन बार आचमन तथा प्राणायाम करें । पुनः हाथ में जलगंधपुष्प रखकर देशकालादि का संकीर्तन करते हुए संकल्प वाक्य का पाठ करें ।  तत्पश्चात् शिवासन (जिस भद्रपीठ/बाजौट अथवा पात्र में लिङ्ग स्थापित किया गया हैं।) की पूजा करें । हाथ मे जल, गन्ध, बिल्वपत्र, अर्कपुष्प (आंकडा) लेकर लिङ्ग में भगवान शिव की मूर्ति का पूजन करें। ध्यानश्लोक का पाठ कर भगवान शिव के चैतन्य का आवाहन लिङ्ग में करें।  तत्पश्चात जो भी उपचार उपलब्ध होवें उनसे लिङ्ग में भगवान शिव का पूजन पंचाक्षर मंत्र से करें । द्रव्यों का आभाव होने पर पुष्प, पत्र तथा जल से ही पूजन करें । अगले दो मंत्रो से संक्षेप में भगवान शिव के पांचमुखों तथा छः अंगो के एकावरण का पूजन करें । तत्पश्चात् लिङ्ग की पीठिका (योनि/आधार) में भगवती पार्वती का पूजन करें। तत्पश्चात पुष्पांजलि देकर भगवान का विसर्जन करें ।

त्रिपुण्डधारण । रुद्राक्षमालिकाधारण ।
आसानपूजा ॐ कुर्मासनाय नमः॥
आचमन । प्राणायाम । संकल्प
ॐ अद्य० श्रीपरमेश्वरप्रीत्यर्थं स्वल्पविधानेन शिवपूजामहं
करिष्ये ॥ 
ॐ शिवासनाय नमः॥
ॐ शिवमूर्तये नमः॥
शङ्खकुन्देन्दुधवलं त्रिनेत्रं रुद्ररूपिणम् ।
सदाशिवेन रूपेण वृषारूढं विचिन्तयेत् ॥
चतुर्भुजं महात्मानं शूलाभयसमन्वितम् ।
मातुलुङ्गधरं देवमक्षसूत्रधरं प्रभुम् ॥
ॐ नमः शिवाय आवाहयामी स्थापयामी ॥
ॐ नमः शिवाय ॥
ॐ पञ्चवक्त्रेभ्यो नमः॥
ॐ षडङ्गेभ्यो नमः॥
ॐ नमः शिवायै ॥
ॐ नमः शिवाय उद्वासयामि ॥ 

(𑆯𑆳𑆫𑆢𑆳𑆬𑆴𑆥𑆴 𑆩𑆼𑆁 )
𑆠𑇀𑆫𑆴𑆥𑆶𑆟𑇀𑆝𑆣𑆳𑆫𑆟 𑇅 𑆫𑆶𑆢𑇀𑆫𑆳𑆑𑇀𑆰𑆩𑆳𑆬𑆴𑆑𑆳𑆣𑆳𑆫𑆟 𑇅
𑆄𑆱𑆳𑆤𑆥𑆷𑆘𑆳 𑆏𑆀 𑆑𑆶𑆫𑇀𑆩𑆳𑆱𑆤𑆳𑆪 𑆤𑆩𑆂𑇆
𑆄𑆖𑆩𑆤 𑇅 𑆥𑇀𑆫𑆳𑆟𑆳𑆪𑆳𑆩 𑇅 𑆱𑆁𑆑𑆬𑇀𑆥
𑆏𑆀 𑆃𑆢𑇀𑆪𑇐 𑆯𑇀𑆫𑆵𑆥𑆫𑆩𑆼𑆯𑇀𑆮𑆫𑆥𑇀𑆫𑆵𑆠𑇀𑆪𑆫𑇀𑆡𑆁 𑆱𑇀𑆮𑆬𑇀𑆥𑆮𑆴𑆣𑆳𑆤𑆼𑆤 𑆯𑆴𑆮𑆥𑆷𑆘𑆳𑆩𑆲𑆁
𑆑𑆫𑆴𑆰𑇀𑆪𑆼 𑇆
𑆏𑆀 𑆯𑆴𑆮𑆳𑆱𑆤𑆳𑆪 𑆤𑆩𑆂𑇆
𑆏𑆀 𑆯𑆴𑆮𑆩𑆷𑆫𑇀𑆠𑆪𑆼 𑆤𑆩𑆂𑇆
𑆯𑆕𑇀𑆒𑆑𑆶𑆤𑇀𑆢𑆼𑆤𑇀𑆢𑆶𑆣𑆮𑆬𑆁 𑆠𑇀𑆫𑆴𑆤𑆼𑆠𑇀𑆫𑆁 𑆫𑆶𑆢𑇀𑆫𑆫𑆷𑆥𑆴𑆟𑆩𑇀 𑇅
𑆱𑆢𑆳𑆯𑆴𑆮𑆼𑆤 𑆫𑆷𑆥𑆼𑆟 𑆮𑆸𑆰𑆳𑆫𑆷𑆞𑆁 𑆮𑆴𑆖𑆴𑆤𑇀𑆠𑆪𑆼𑆠𑇀 𑇆
𑆖𑆠𑆶𑆫𑇀𑆨𑆶𑆘𑆁 𑆩𑆲𑆳𑆠𑇀𑆩𑆳𑆤𑆁 𑆯𑆷𑆬𑆳𑆨𑆪𑆱𑆩𑆤𑇀𑆮𑆴𑆠𑆩𑇀 𑇅
𑆩𑆳𑆠𑆶𑆬𑆶𑆕𑇀𑆓𑆣𑆫𑆁 𑆢𑆼𑆮𑆩𑆑𑇀𑆰𑆱𑆷𑆠𑇀𑆫𑆣𑆫𑆁 𑆥𑇀𑆫𑆨𑆶𑆩𑇀 𑇆
𑆏𑆀 𑆤𑆩𑆂 𑆯𑆴𑆮𑆳𑆪 𑆄𑆮𑆳𑆲𑆪𑆳𑆩𑆵 𑆱𑇀𑆡𑆳𑆥𑆪𑆳𑆩𑆵 𑇆
𑆏𑆀 𑆤𑆩𑆂 𑆯𑆴𑆮𑆳𑆪 𑇆
𑆏𑆀 𑆥𑆚𑇀𑆖𑆮𑆑𑇀𑆠𑇀𑆫𑆼𑆨𑇀𑆪𑆾 𑆤𑆩𑆂𑇆
𑆏𑆀 𑆰𑆝𑆕𑇀𑆓𑆼𑆨𑇀𑆪𑆾 𑆤𑆩𑆂𑇆
𑆏𑆀 𑆤𑆩𑆂 𑆯𑆴𑆮𑆳𑆪𑆽 𑇆
𑆏𑆀 𑆤𑆩𑆂 𑆯𑆴𑆮𑆳𑆪 𑆇𑆢𑇀𑆮𑆳𑆱𑆪𑆳𑆩𑆴 𑇆

( বাংলায়)
ত্রিপুণ্ডধারণ । রুদ্রাক্ষমালিকাধারণ ।
আসানপূজা ওঁ কুর্মাসনায় নমঃ॥
আচমন । প্রাণায়াম । সংকল্প
ওঁ অদ্য০ শ্রীপরমেশ্বরপ্রীত্যর্থং স্বল্পবিধানেন শিবপূজামহং
করিষ্যে ॥
ওঁ শিবাসনায় নমঃ॥
ওঁ শিবমূর্তয়ে নমঃ॥
শঙ্খকুন্দেন্দুধবলং ত্রিনেত্রং রুদ্ররূপিণম্ ।
সদাশিবেন রূপেণ বৃষারূঢং বিচিন্তয়েৎ ॥
চতুর্ভুজং মহাত্মানং শূলাভয়সমন্বিতম্ ।
মাতুলুঙ্গধরং দেবমক্ষসূত্রধরং প্রভুম্ ॥
ওঁ নমঃ শিবায় আবাহয়ামী স্থাপয়ামী ॥
ওঁ নমঃ শিবায় ॥
ওঁ পঞ্চবক্ত্রেভ্যো নমঃ॥
ওঁ ষডঙ্গেভ্যো নমঃ॥
ওঁ নমঃ শিবায়ৈ ॥
ওঁ নমঃ শিবায় উদ্বাসয়ামি ॥

( ગુજરાતી લિપિમાં )

ત્રિપુણ્ડધારણ । રુદ્રાક્ષમાલિકાધારણ ।
આસાનપૂજા ૐ કુર્માસનાય નમઃ॥
આચમન । પ્રાણાયામ । સંકલ્પ
ૐ અદ્ય૦ શ્રીપરમેશ્વરપ્રીત્યર્થં સ્વલ્પવિધાનેન શિવપૂજામહં કરિષ્યે ॥
ૐ શિવાસનાય નમઃ॥
ૐ શિવમૂર્તયે નમઃ॥
શઙ્ખકુન્દેન્દુધવલં ત્રિનેત્રં રુદ્રરૂપિણમ્ ।
સદાશિવેન રૂપેણ વૃષારૂઢં વિચિન્તયેત્ ॥
ચતુર્ભુજં મહાત્માનં શૂલાભયસમન્વિતમ્ ।
માતુલુઙ્ગધરં દેવમક્ષસૂત્રધરં પ્રભુમ્ ॥
ૐ નમઃ શિવાય આવાહયામી સ્થાપયામી ॥
ૐ નમઃ શિવાય ॥
ૐ પઞ્ચવક્ત્રેભ્યો નમઃ॥
ૐ ષડઙ્ગેભ્યો નમઃ ॥
ૐ નમઃ શિવાયૈ ॥
ૐ નમઃ શિવાય ઉદ્વાસયામિ ॥

चतुर्वेदीय-यज्ञोपवीत-धारणमन्त्राः

॥ पुनातु मां तत्सवितुर्वरेण्यम् ॥

चारों वेद की विभिन्न शाखाओं के द्विज गणो के हितार्थ यज्ञसूत्र धारण के मन्त्रों का संग्रह करता हूं ।
सर्वप्रथम अपनी शाखा के अनुसार आचमन कर प्राणायाम करें । तदनंतर स्वसंप्रदाय के अनुसार यज्ञोपवीत धारण का संकल्प करें । ( शाक्त, शैव , स्मार्त तथा वैष्णव संप्रदायों के संकल्पवाक्य में भेद हैं ।) तत्पश्चात् यज्ञोपवीत धारण मंत्र का विनियोग पढ़कर ३ बार जल छोड़े । ( # दाक्षिणात्य विनियोग पढ़कर ब्रह्मरंध , मुख तथा ह्रदय का स्पर्श करते हैं । उत्तर भारत में ३ बार जल छोड़ेने की परिपाटी हैं। )
अपने वेद की शाखा के अनुसार मंत्र पढ़कर यज्ञसुत्र धारण करें।
(१)अथर्ववेदीब्राह्मण
( मुख्यतः गुर्जरदेशीय नागरब्राह्मण , उत्कलदेशीयब्राह्मण, कश्मीरीब्राह्मण जिनकी शाखा पैप्पलाद हैं । ) निम्न मंत्र से यज्ञोपवीत धारण करें।
ॐ पिप्पलाद ऋषिः । यजुष्छन्दः। लिङ्गोक्तदेवता ।
यज्ञॊपवितधारणे विनियोगः ॥
ॐ तत्तेऽहं तन्तु बध्नाम्यायुषे वर्चसे ओजसे तेजसे यशसे ब्रह्मवर्चसाय च ॥

(२) ऋग्वेदीब्राह्मण
( शांखायन तथा अश्वालायन शाखा के )
निम्न मंत्र से यज्ञोपवीत धारण करें।
ॐ परमेष्ठीप्रजापति ऋषि: । यजुष्छन्दः। लिङ्गोक्तदेवता । यज्ञॊपवितधारणे विनियोगः ॥
ॐ यज्ञोपवीतमसि यज्ञस्यत्वोपवीतेनोपनह्यामि॥

(३) शुक्लयजुर्वेदी (उत्तर भारत के अधिकांश ब्राह्मण वाजसनेयी हैं। ) तथा कठयजुर्वेदी (कश्मीरीपण्डित ) निम्न मंत्र से यज्ञोपवीत धारण करें।
ॐ परमेष्ठीप्रजापति ऋषि: । त्रिष्टुप्छन्दः। लिङ्गोक्तदेवता । यज्ञॊपवितधारणे विनियोगः ॥
ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत् सहजं पुरस्तात् । आयुष्यमग्रयं प्रतिमुञ्च शुभ्रं यज्ञोपवीतम् बलमस्तु तेज: ॥

(४) सामवेदी ब्राह्मण निम्न मंत्र से यज्ञोपवीत धारण करें।
ॐ परमेष्ठीप्रजापति ऋषि: । यजुष्छन्दः। लिङ्गोक्तदेवता । यज्ञॊपवितधारणे विनियोगः ॥
ॐ यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामि॥

तत्पश्चात् निम्न मंत्र से जीर्ण सूत्र का त्याग करें।
ॐ एतावद् दिन पर्यन्तं ब्रह्म त्वं धारितं मया । जीर्णात्वात् त्वत्परित्यागो गच्छ सूत्र यथासुखं ॥
पुनः आचमन कर यथाशक्ति गायत्रीमंत्र का जप करें । स्वेष्टदेवता को कर्म समर्पित करें।

laugAkShIshikShA

laugAkShI shikShA is sermon by laugAkShI maharShi
on varNAshramadharma & AchAra for kaThashAkhinuyAyi vipravarga (brAhmaNas who are followers of kRRiShNayajurveda kaThashAkhA = kashmIrIpaNDita ).This seems to be part of larger corpus ” laugAkShI dharmasUtram “which is no longer available .laugAkShI shikShA have 3 parts .
1. shaucha shikShA– This part deals with cleaness and daily rituals like sandhyA , tarpaNa & bhojanavidhi .
2. vrata shikShA– This portion of laugAkShIshikShA
deals with rules & regulations to be followed by young initiate (brahmachArI) with discription of avakirNIprAyashchitta . This is atonment rite one need to perform when one fails to observe celebacy .
3. Achara shikShA– This part deals with the moral chode of conduct an young initiate need to observe .

॥ श्रीकौलोपनिषत् ॥ ( श्रीभास्कररायकृतभाष्यसहिताः)

ॐ शन्नः कौलिकः शन्नो वारुणी शन्नश्शुद्धिः
शन्नोग्निश्शन्नस्सर्वं समभवत् ||

श्रीगुरुचरणाब्जकिरणविसरणनिर्द्धूतहृद्गतावरण.
ह् | भास्कररायः कौलोपनिषदमाथर्वणिं विकासयति ||

वक्ष्ममाणातिरहस्यार्थोपदेशे
अवश्यभाविविघ्ननिरासाय देवताः प्रार्थयते शन्नः
कौलिक इत्यादिना ||
कुलमार्गप्रवर्तकः कौलिकः परशिवः शं-
विघ्ननिराकरणपूर्वकं स्वात्मानन्दप्रापकः, नः-
अस्माकं, समभवत्-भूयात्, वारुणी-प्रथमाभिमानिनी
महती देवता च, शन्नो-भूयात् || शुद्धि द्वितीयाभिमानिनी
देवतापि शन्नो-भूयात् अग्निस्तेजः किंबहुना सर्वमपि
सुखकरं भवतु ||

नमो ब्रह्मणे नमः पृथिव्यै नमोद्भ्यो नमोग्नये नमो
वायवे नमो गुरुभ्यः त्वमेव प्रत्यक्षं सैवासि त्वामेव
प्रत्यक्षं तां वदिष्यामि ऋतं वदिष्यामि सत्यं
वदिष्यामि तन्मामवतु तद्वक्तारमवतु अवतु मां अवतु
वक्तारं ॐ शान्तिश्शान्तिश्शान्तिः ||

परब्रह्मणे पृथिव्यादिचतुष्टयदेवताभ्यः
परमशिवादिस्वगुरुपर्यन्तेभ्यश्च नमः ||
भूतचतुष्टयमाकाशश्याप्युपलक्षणं | प्रत्यक्षं
अहं प्रत्ययव्याजेन सर्वैरनुभूयमानं ब्रह्म सैव
त्वमेवासि | त्रिपुरसुन्दरीरूपकौलोपनिषदति अत एव हे
कौलोपनिषत् त्वामेव तदभिन्नामहं वदिष्यामि | ऋतशब्दो
ब्रह्मपरः | सत्यशब्दोपि तथैव | आदरेवीप्सा स्पष्टमन्यत् |
शान्तिश्शान्तिश्शान्तिरिति विघ्नशान्ति प्रार्थनेयम् ||

अथातोधर्मजिञासा | ज्ञानं बुद्धिश्च ज्ञानं
मोक्षैककारणम् मोक्षस्सर्वात्मतासिद्धिः | पञ्च विषयाः
प्रपञ्चः | तेषां ज्ञानिस्वरूपाः | योगो मोक्षः ||

अथ ब्रह्मजिज्ञासानन्तरं धर्मिज्ञानस्य जातत्वात्
धर्मस्य विमर्शशक्तेः ज्ञानाय विचारः कर्तव्य
(इत्यर्थः) ||

ज्ञानं बुद्धिश्च, ब्रह्मापरोक्षानुभवो ज्ञानं |
तज्जनकन्तु शाब्दं, परोक्षज्ञानं बुद्धिः |
यस्यानुभवपर्यन्ता बुद्धिस्तत्त्वे प्रवर्तते || इत्यादौ
द्वैविध्यव्यवहारदर्शनात् तदुभयमपि
धर्मस्वरूपमेवेत्यर्थः || चकारादनुक्तानां
चैतन्यादिधर्माणां नागानन्दादिभिर्गणितानां
परिग्रहः || ज्ञानं मोक्षैककारणं स्पष्टोर्थः ||
मोक्षस्सर्वात्मतासिद्धिः | सर्वस्य स्वात्माभेदस्सर्वात्मता
तस्यास्सिद्धिस्तद्विषयसविलासाज्ञाननिवृत्तिः | तेन
देवीभागवते कथितार्धश्लोकभागवतस्य सर्वं
खल्विदमेवाहं नान्यदस्ति सनातनं इत्यस्य
समानार्थकज्ञानं मोक्षजनकं इति ध्वनितं |
तादृशज्ञानजन्यमखण्डं वृत्त्यन्तरं वा-
पञ्चविषयाः प्रपञ्च इति सर्वपदं विवृणोति |
शब्दादिविषयपञ्चकं प्रपञ्चपदेनोच्यते || तेषां
भूतसूक्ष्मत्वेन स्थूलभूतानां तदभेदात्
षट्त्रिंशत्तत्त्वानामपि तत्रान्तर्भावात् सर्वत्र
पञ्चभूतानि षष्ठं किंचिन्नविद्यते || इति वासिष्टात् ||
तेषां ज्ञानस्वरूपा इति जडजातं निर्दिश्य चेतनंजातं
निर्दिशति | ज्ञश्चासावनश्चज्ञानं विषयान् जानाति प्राणिति
चेत्यर्थः || तादृशस्वरूपा जीवा इति यावत् || योगो मोक्ष इति
योगोवृत्तिनिरोधः मोक्षोपि ||

अधर्मकारणाज्ञानमेव ज्ञानं ||

धर्मरहितत्वादधर्मः परंब्रह्म तस्य यत्
कारणाज्ञानं तद्विषयकमूलाज्ञानमेव ज्ञानं
एवकारोभिन्नक्रमः विषया जीवा योगो
मुक्तिरविद्येत्येतत्सर्वं ज्ञानमेव शक्तेर्भीन्नं
नास्त्येवेत्यर्थः | भेदस्य मिथ्यात्वादिति भावः | प्रपञ्च
ईश्वरः भेदव्याप्यस्य नियम्यनियन्तृभावस्यापि
व्यापकविरुद्धोपलब्ध्यामिथ्षात्वात्

प्रपञ्च एवेश्वरः || अनित्यं नित्यं

अनित्यत्वेन भासमानं घटादिकमपि
नित्यशक्तिरूपमेव |

अज्ञानं ज्ञानं

अवस्थारूपमज्ञानमपि ज्ञानरूपमेव
शक्तिरेवेत्यर्थः ||

अधर्म एव धर्मः ||

शक्तिरूपो धर्मोपि न पदार्थान्तरं किन्तु
धर्माधारधर्मिरूप ब्रह्मैव |

एष मोक्षः ||

एष एव पन्था मोक्षस्य नान्यः ||

पञ्चबन्धा ज्ञानस्वरूपाः ||
अनात्मनि आत्मबुद्धिः आत्मानि अनात्मताबुधिः इत्यादि
ज्ञानान्येव बन्धरूपणि | ज्ञानं बन्धः इति शिवसूत्रात् |
जीवानां परस्परं भेदः ईश्वरात् भेदः चैतन्यात् भेदः
इति ज्ञानत्रयेण सह पञ्च ||

पिण्डाज्जननं ||

ईदृशबन्धसद्भावादेव पिण्डाण्डसम्बन्धरूपं
जननं भवति ||

तत्रैव मोक्षः ||

परन्तु कौलज्ञानमहिम्ना मोक्षोपि तत्रैव पिण्डाण्ड
एव भवति न पुनश्शताधिकनाड्युत्क्रमणं देवयानगतिः
ब्रह्मणा सह मुक्तिरित्येवं रूपो विलम्बः || तस्य तावदेव
चिरं, न तस्य प्राणा उत्क्रामन्ति इत्यादि श्रुत्यन्तरादिति ||

एतत् ज्ञानम् ||

प्रथमं शास्त्रसिद्धान्तमुक्त्वा ज्ञाननिष्कर्षमाह
एतत् वक्ष्यमाणं ज्ञानसर्वस्त्रं ||

सर्वेन्द्रियाणां नयनं प्रधानं ||

ब्रह्मप्रतिनयेत् || षड्भिरपीन्द्गियैर्जन्येषु
प्रत्यात्मकज्ञानेषु अहमिदं जानामित्यादिप्रकारकेषु
अहन्तया भासमानं ब्रह्मैव प्रधानं | तमेव
भान्तमनुभाति सर्वमिति श्रुत्या तदितरस्य
सर्वस्याप्यनुभासमानतोक्तेः || ईद्दशविवेचनं
सर्ववृत्तिषु यथास्यात्तथा यतेत || एकेन्द्रियजन्यमपि
ज्ञानं विवेचनमन्त्रेण प्रधानं नयेत् ||
ग्राह्यग्राहकसंवित्तिसामन्ये सर्वदेहिनां |
विशेषोयं तु सम्बन्धसामान्ये सावधानता || इति वचनात्
अविवेचनाभाव एव ज्ञानसर्वस्वमित्यर्थः ||

धर्मविरुद्धाः कार्याः ||

इतः प्रभृति उपासककर्तव्यप्रकारननुशास्ति |
तादृशविवेचकज्ञानाधारैकरसिकानां
चित्तस्थैर्याद्यर्थं कर्मकालेपि संविदादिसेवनं
धर्मशास्त्रविरुद्धं कर्तुं युक्तं ||

धर्मविहितानकार्याः ||

धर्मशास्त्रविहिता अपि ज्योतिष्टोमादयः
तादृशधाराविरोधसम्भावनायां प्रतिकर्तुं युक्ताः ||
करणाकरणयोरभ्यनुज्ञानमिदं
नत्वात्यन्तिकविधिनिषेधरूपं || गौतमेनापि
चत्वारिंशत्संस्कारान्
बहिरङ्गानष्टावन्तरंगांश्चोक्त्वा आन्तरशुद्ध्युत्तरं
बहिरङ्गानामनावश्यकतोक्ता || मनुनापि सर्वान् धर्मान्
विस्तरेणोक्त्वा शास्त्रान्ते ब्रह्माभ्यासं विधाय
तत्पराणां स्वपूर्वोक्तधर्मानादर उक्तः || तदृश
स्मृतेरियमेव श्रुतिर्मूलम् ||

सर्वं शाम्भवीरूपम् ||

विहिताचरण इव निषिद्धाचरणेपि त्रिपुरसुन्दर्या
भावनस्याविशेषात् || तत्भावनवैषम्यवता
भ्रष्टानामेव विधिनिषेधकृतौ बन्धः इति भावः || अत एव
भगवद्वाक्यम् ||

मत्कर्म कुर्वतां पुंसां कर्मलोपो भवेद्यदि |
तत्कर्म ते प्रकुर्वन्ति त्रिंशत्कोट्यो महर्षयः || इति ||

आम्नाया न विद्यन्ते ||

ज्ञातत्वात् तं प्रति वेदा अपि न प्रवर्तन्ते || अत-एवोक्तं
भगवत्पादैरध्यासभाष्ये अविद्यावद्विषयाणि
शास्त्राणीति || उक्तयोरभ्यनुज्ञयोर्हेत्वर्थवादरूपे सूत्रे ||

गुरुरेकः ॥

एकस्य यथोक्तलक्षणलक्षितस्य गुरोपास्त्या अयमर्थो
लभ्यते | गुरुबाहुल्येनोपदेशवैषम्ये
संशयावश्यम्भावात् | अत-एव परशुरामकल्पसूत्रे

एकगुरूपास्तिरसंशयः ||

लब्धा कुलगुरुं सम्यक् न गुर्वन्तरमाश्रयेत् || इति ||

कुलार्णवोक्तनिषेधस्येयं श्रुतिर्मूलम् || लब्ध्वेत्युक्त्यैव
कौलिके गुरवोनन्ता इति शक्तिरहस्यवचनं
तादृशगुरोरलाभाभिप्रायम् ||

सर्वैक्यताबुद्धिमन्ते ||

ऐक्यमिति स्वार्थे ष्यञ् || एवं रीत्या वर्तमानः
साधकोप्यन्तकालेप्यद्वैतबुद्धिमेव लभते ||

आमन्त्रसिद्धेः ||

अधिकारोयं | इत आरभ्य मन्त्रसिद्धिपूर्वकाले ये
नियमा अनुष्ठे यास्तेधर्माः कथ्यन्ते इत्यर्थः || तेन
वक्ष्यमाणेष्वेकस्याप्यनादरे सिद्धिहानिरेवेति भावः ||

मदादिस्त्याज्यः ||

मोदकद्रव्यसेवनजन्यो विकारविशेषो मदः ||
विकारान्तसण्यादिपदग्राह्याणि अरिषड्वर्गश्च सन्त्याज्य एव
|| मन्त्रसिध्युत्तरन्तु स्वत एव कामक्रोधादयो न प्रसरन्ति |
विकार विशेषास्तु पूर्वमेवाभ्यनुज्ञाताः || तथा च
यावन्न चलते दृष्टिः आगलान्तं पिबेत् द्रव्यं || इति
वचनयोर्मन्त्रसाधकसिद्धमन्त्रपरत्वेन
व्यवस्थासिद्धेरविरोधः ||

प्राकट्यं न कुर्यात् ||

स्वकीयमन्त्रदीक्षोपास्तिरहिताधर्मान्तरेष्वत्यन्ता-
दरशीलाः स्वीयमन्त्रोपासकाभासाश्च सर्वेपि बहिर्मुखाः
तैर्यथा अयमेतदुपासक इति न ज्ञायेत तथोपास्तिं गोपयेत् ||
इदञ्च दीक्षान्तरेष्वपि तुल्यं || नैनमदीक्षिताव्रतयन्तं
पश्यन्ति | इत्यादि तत्तत्प्रकरणगतवचनात् ||
यद्यप्यस्यादीक्षाया वेदेष्वारण्यककाण्डे विहितत्वादेव
रहस्यतासिद्धा क्रत्वंगप्रवर्ग्यादिवत् | तथापि पुनः
कण्ठरवेण तद्विधानं रहस्यान्तरेभ्यो
वैलक्षण्यार्थं || धर्मान्तरेषु रहस्यभङ्गे
क्रतुवैगुण्यमात्रमिहतु तथात्वे नरक एवेति || तथाच
भगवान्परशुरामः प्राकट्यान्निरयः || इति

न कुर्यात्पशुसम्भाषणं ||

बहिर्मुखास्सर्वेपि पशवः विद्याहीनत्वात्
एतदुषास्तेवेवविद्यात्वात् न शिल्पादिज्ञानयुक्ते विद्वच्छब्दः
प्रयुज्यते || इत्यादि वचनात् || तैस्सह सम्यक्
स्वहृदयज्ञापनपर्यन्तं भाषणं न कार्यं |
तेनापातभाषणस्य न निषेधः ||

अन्यायो न्यायः ||

यदि कश्चिद्वावद्कः पूर्वोत्तरमीमांसान्यायैः
कौलिकाचारं दूषयेत् तथापि न मनागपि कोपः कार्यः
इत्याशयेनाह अन्याय इति अल्पार्थो नञ् अल्पबलो न्यायः
पूर्वपक्षन्याय इति यावत् || सोपि न्याय एव || न हि
पूर्वपक्षोपि न्यायोपन्यासमन्तरेण प्रवर्तते
अतस्तादृशन्यायसिद्धोपि न्याय्य एवायं पन्थाः | न चैवं
सति सिधान्तन्यायेनापवादात्कथमाश्वासः
सिद्धान्तानामृषिभेदेन बहुविधत्वेन तदभिमानिभिस्तथा
तथोपपादनस्य परस्परविरुद्धस्य पूर्वोत्तरतन्त्रस्थ
देवताधिकरणादिषु बहुशो दर्शनात् || वादिनो दौर्बल्यं न
न्यायस्येति भावः || तर्काप्रतिष्ठानादिति भगवान् व्यासः ||
अचिन्त्याः खलु ये भावा न तां स्तर्केण योजयोदिति च ||
ईदृशन्यायानां चित्तसमाधानैकफलकानां
सम्प्रदायाविरोधेनैवोपन्यासस्योचितत्वात् || यथा
श्रुतिस्मृतिसम्प्रदायानामुत्तरोत्तरस्य दुर्बलत्वेपि
प्रकृततन्त्रे वैपरीत्यमूह्यम् || न चायं सुतरामन्यायः
धर्मशास्त्रविद्भिरपि उत्तरोत्तरेण पूर्वपूर्वसंकोचस्य
बहुशः स्वीकारात् ||

न गणयेत्कमपि ||

ब्रह्माणमपि स्वसिद्धान्तविरोधवादिनं न गणयेत् |
अतीव दृढं विश्वसेदित्यर्थः | अत एव विश्वासभूयिष्ठं
प्रामाण्यमिति कल्पः ||

आत्मरहस्यं न वदेत् ||

प्राकट्यापत्तेर्मित्रायापि नैव वदेदित्यर्थः ||

शिष्याय वदेत् ||

अत एव कर्णात्कर्णोपदेशेन सम्प्राप्तमवनीतलं | इति
स्मृतिः | ईदृसम्प्रदायैकज्ञेयत्वेनैवेदृशार्थविषये
श्रुतिस्मृत्यपेक्षया सदाचारस्यैव बलवन्त्वं ||
व्याकरणापेक्षया
सत्प्रयोगरूपाचारस्येवेत्यादिकमूह्यं ||

अन्तःशाक्तः बहिश्शैवः लोके वष्णवः ||

अप्राकट्येपि कर्तव्यतामेव विवृणोति शक्तेरुपास्तिरन्तः
करणैकवेद्या कार्या ||

कुचन्दनेन शाक्तानां भ्रूमध्ये बिन्दुरिष्यते ||

इति चिह्नानि विदितान्यपि
विभूतिधारणादिशैवचिह्नैराच्छादितानि एव कार्याणि ||
शिवस्यापि शक्त्यभेदात् || मामेव पौरुषं रूपं
गोपिकानयनामृतं इत्यादि वचनैर्विष्णुस्वरूपस्य
परशिवावरोधत्रिपुरसुन्दरीप्रकटरूपान्तरात्मकतया
सभासु विष्णुनामाम्रेडनादिना विष्णूपास्तिमेव
प्रकटयेत् इति सूत्रत्रयार्थः || अत एव
व्ष्णुशिवशक्तीनामुत्तरोत्तरफलाधिक्यं
उत्तरोत्तररहस्याभिप्रायेणोक्तं रहस्यनामसाहस्रे ||

अयमेवाचारः ||

सन्त्यन्येपि कौलिकानामाचारास्तन्त्रेषु विहिताः तेषां
सर्वेषा मध्ये प्राकट्याभावरूपाचारः एवातीवमुख्य
इत्यर्थः |

आत्मज्ञानान्मोक्षः॥

कर्मवदतीवाचार-एवासक्तस्सनात्मानुसन्धाने न
प्रमाद्येत अपितूभयमपि सम्यगनुतिष्टेदिति द्योतनायेह
पुनः स्मारणम् ||

लोकान्निन्द्यात् ॥

प्रवाहेणानादिरूषाणि नानाविधानि दर्शनानि
सर्वाण्येव तत्तदधिकारिभेदेन प्रमाणान्येव तानि सर्वथा
न निन्देत् | तन्निन्दनेन तदधिकारिणां संशयोत्पत्त्या
स्वावलम्बितदर्शनेप्यविश्वासः
कौलिकेप्यनधिकारादुभयभ्रष्टतापत्त्याच्छिन्नाभ्रवन्ना
शापत्तेः तेनोपासकस्य निन्दनीयत्वापत्तेर्वैगुण्यं | अत एव
न बुद्धिभेदं जनयेदज्ञानां कर्मसंगिनं || इति
भगवान् कृष्णः | सर्वदर्शनानिन्दनमिति भागर्वरामश्च
|

इत्यध्यात्मं ||

सर्वदर्शनानिन्दनं क्वोपयुज्यते इत्याशङ्कायामाह
परेषां छिन्नाभ्रवन्नाशापेक्षया स्वस्य सर्वात्मभावे
न्यूनतापत्तेरयमाचारोप्यात्मज्ञा न एवोपकुरुत इत्यर्थः
||

व्रतं न चरेत् ||

पुरुषार्थरूपाणि व्रतानि नाचरेत् तैः
प्राप्यस्यार्थस्येतोप्यधिकस्याभावात् || यानि
वर्णाश्रमधर्मरूपाणि पुरुषार्थसाधकत्वेन प्राप्तानि
| प्राप्तानां नित्यनैमित्तिकानामङ्गत्वेन प्राप्तानि
दर्शपूर्णमासाद्यंगभूतानि क्रत्वर्थव्रतानि तानि तु
कार्याण्येव || नित्यनैमित्तिकानां त्यागाविधानात्

न तिष्ठेन्नियमेन ||

तस्यैवेदं विवरणं | नियमनस्य
निर्बन्धरूपत्वेनात्मानुसन्धानविरोधित्वात् ||

नियमान्न मोक्षः ||

आत्मानुसन्धानाभावादेव मोक्षे
विलम्बितत्वापत्तेरित्यर्थः ||

कौलप्रतिष्ठां न कुर्यात् ||

यदि कश्चिन्न्यायोपन्यासनिपुणः कौलं
सन्न्यायैरेवस्थापयितुं क्षमेत् | सोपि नेमं मार्गं
प्रतिष्ठापयेत् अप्राकट्यभंगापत्तेः अत
एवैतच्छास्त्रविषये ग्रन्थकारस्यापि कौलप्रतिष्ठारूपत्वेन
तत्रापि निषेधप्रवृत्त्या साम्प्रदायिकानां
कतिपयांशानां अप्रकटनाय गुरुमुखादेव ज्ञेयमिति
तत्र तत्र लेखः संगच्छते ||

सर्वसमो भवेत् ||

एतच्छास्त्रेष्वेवाचारान्निष्कृष्य विधत्ते प्राणिमात्रे
स्थावरमात्रे वा समो भवेत् || अनन्यभावेन वर्तेत अत एव
भागवते खं वायुमग्निं सलिलं महीञ्चेत्यादि

समुक्तो भवति

स एव सद्यो मुच्यते तादृशपुरुषधौरेयात्
ईषन्नयूनास्तु शनैश्शनिर्मुच्यन्त एवेति भावः ||

पठेदेतानि सूत्राणि प्रातरुत्थाय देशिकः |
आज्ञासिद्धिर्भवेत्तस्य इत्याज्ञा पारमेश्वरी ||

अथानुसन्धानपूर्वकमेतानि सूत्राणि यः पठति स
एव देशिकः तस्यैवाज्ञासिद्धिः अप्रतिहतज्ञाता शिवभाव
इति यावत् | एवं परमेश्वर स्याज्ञा अतोऽनाश्वासो न कार्य
इति भावः ||

यश्चाचारविहीनोपि योवा पूजां न कुर्वत् |
यदि ज्येष्ठं न मन्येत नन्दते नन्दने वने ||

यः पूर्वोक्ताचारान्नानुतिष्ठति
संशयापन्नमनास्तु तदुक्तविधां सपर्यां न करोति
वचनव्यत्ययश्छान्दसः || अयं पन्थास्सर्वोत्तम इति न
मन्यते | एतादृशोप्युपासकाभासः उक्तफलालाभेपि
स्वर्गमात्रं लभत एव | किमु यथावत्तदुपासकस्य
यथोक्तफलप्राप्तिरिति भावः ||

॥ इति कौलमार्गपारावारपारीणश्रीमद्भास्कररायविरचितं
कौलोपनिषद्भाष्यं संपूर्णम् ॥

रुद्राष्टाध्यायी pdf link

रुद्राष्टध्यायी पीडीऍफ़

॥ विश्वम्भरी स्तुती॥

िवश्वंभरी अखिल विश्व तनी जनेता विद्या धरी वदनमा वसजो विधाता । दुर्बुद्धिने दूर करी सदबुद्धि आपो माम पाहि ॐ भगवती भव दुःख कापो ॥१॥ भूलो पड़ी भवरने भटकू भवानी सूझे नहीं लगिर कोई दिशा जवानी भासे भयंकर वाली मन ना उतापो । माम पाहि ॐ भगवती भव दुःख कापो ॥२॥

आ रंकने उगरावा नथी कोई आरो जन्मांड छू जननी हु ग्रही बाल तारो ना शु सुनो भगवती शिशु ना विलापो । माम पाहि ॐ भगवती भव दुःख कापो॥३॥ म ाँ कर्म जन्मा कथनी करता विचारू आ स्रुष्टिमा तुज विना नथी कोई मारू कोने कहू कथन योग तनो बलापो । माम पाहि ॐ भगवती भव दुःख कापो॥४॥ हूँकाम क्रोध मद मोह थकी छकेलो आदम्बरे अति घनो मदथी बकेलो दोषों थकी दूषित ना करी माफ़ पापो । माम पाहि ॐ भगवती भव दुःख कापो॥५॥ न ा शास्त्रना श्रवण नु पयपान किधू ना मंत्र के स्तुति कथा नथी काई किधू श्रद्धा धरी नथी करा तव नाम जापो। माम पाहि ॐ भगवती भव दुःख कापो॥६॥ रे रे भवानी बहु भूल थई छे मारी आ ज़िन्दगी थई मने अतिशे अकारि दोषों प्रजाली सगला तवा छाप छापो । माम पाहि ॐ भगवती भव दुःख कापो ॥७॥ खाली न कोई स्थल छे विण आप धारो ब्रह्माण्डमा अणु अणु महि वास तारो शक्तिन माप गणवा अगणीत मापों । माम पाहि ॐ भगवती भव दुःख कापो॥८॥ पापे प्रपंच करवा बधी वाते पुरो खोटो खरो भगवती पण हूँ तमारो जद्यान्धकार दूर सदबुध्ही आपो । माम पाहि ॐ भगवती भव दुःख कापो ॥९॥ शीखे सुने रसिक चंदज एक चित्ते तेना थकी विविधः ताप तळेक चिते वाधे विशेष वली अंबा तना प्रतापो । माम पाहि ॐ भगवती भव दुःख कापो ॥१०॥ श्री सदगुरु शरणमा रहीने भजु छू रात्री दिने भगवती तुजने भजु छू सदभक्त सेवक तना परिताप छापो । माम पाहि ॐ भगवती भव दुःख कापो॥११॥ अंतर विशे अधिक उर्मी तता भवानी गाऊँ स्तुति तव बले नमिने मृगानी संसारना सकळ रोग समूळ कापो ।माम पाहि ॐ भगवती भव दुःख कापो ॥१२॥

॥ વિશ્વમ્ભરી સ્તુતી॥

િवશ્વંભરી અખિલ વિશ્વ તની જનેતા વિદ્યા ધરી વદનમા વસજો વિધાતા । દુર્બુદ્ધિને દૂર કરી સદબુદ્ધિ આપો મામ પાહિ ૐ ભગવતી ભવ દુઃખ કાપો ॥૧॥ ભૂલો પड़ી ભવરને ભટકૂ ભવાની સૂઝે નહીં લગિર કોઈ દિશા જવાની ભાસે ભયંકર વાલી મન ના ઉતાપો । મામ પાહિ ૐ ભગવતી ભવ દુઃખ કાપો ॥૨॥ આ રંકને ઉગરાવા નથી કોઈ આરો જન્માંડ છૂ જનની હુ ગ્રહી બાલ તારો ના શુ સુનો ભગવતી શિશુ ના વિલાપો । મામ પાહિ ૐ ભગવતી ભવ દુઃખ કાપો॥૩॥ માઁ કર્મ જન્મા કથની કરતા વિચારૂ આ સ્રુષ્ટિમા તુજ વિના નથી કોઈ મારૂ કોને કહૂ કથન યોગ તનો બલાપો । મામ પાહિ ૐ ભગવતી ભવ દુઃખ કાપો॥૪॥ હૂઁ કામ ક્રોધ મદ મોહ થકી છકેલો આદમ્બરે અતિ ઘનો મદથી બકેલો દોષોં થકી દૂષિત ના કરી માફ़ પાપો । મામ પાહિ ૐ ભગવતી ભવ દુઃખ કાપો॥૫॥ ના શાસ્ત્રના શ્રવણ નુ પયપાન કિધૂ ના મંત્ર કે સ્તુતિ કથા નથી કાઈ કિધૂ શ્રદ્ધા ધરી નથી કરા તવ નામ જાપો। મામ પાહિ ૐ ભગવતી ભવ દુઃખ કાપો॥૬॥ રે રે ભવાની બહુ ભૂલ થઈ છે મારી આ જ़િન્દગી થઈ મને અતિશે અકારિ દોષોં પ્રજાલી સગલા તવા છાપ છાપો । મામ પાહિ ૐ ભગવતી ભવ દુઃખ કાપો ॥૭॥ ખાલી ન કોઈ સ્થલ છે વિણ આપ ધારો બ્રહ્માણ્ડમા અણુ અણુ મહિ વાસ તારો શક્તિન માપ ગણવા અગણીત માપોં । મામ પાહિ ૐ ભગવતી ભવ દુઃખ કાપો॥૮॥ પાપે પ્રપંચ કરવા બધી વાતે પુરો ખોટો ખરો ભગવતી પણ હૂઁ તમારો જદ્યાન્ધકાર દૂર સદબુધ્હી આપો । મામ પાહિ ૐ ભગવતી ભવ દુઃખ કાપો ॥૯॥ શીખે સુને રસિક ચંદજ એક ચિત્તે તેના થકી વિવિધઃ તાપ તળેક ચિતે વાધે વિશેષ વલી અંબા તના પ્રતાપો । મામ પાહિ ૐ ભગવતી ભવ દુઃખ કાપો ॥૧૦॥ શ્રી સદગુરુ શરણમા રહીને ભજુ છૂ રાત્રી દિને ભગવતી તુજને ભજુ છૂ સદભક્ત સેવક તના પરિતાપ છાપો । મામ પાહિ ૐ ભગવતી ભવ દુઃખ કાપો॥૧૧॥ અંતર વિશે અધિક ઉર્મી તતા ભવાની ગાઊઁ સ્તુતિ તવ બલે નમિને મૃગાની સંસારના સકળ રોગ સમૂળ કાપો ।મામ પાહિ ૐ ભગવતી ભવ દુઃખ કાપો ॥૧૨॥

॥ सरलशिवपूजाप्रयोग: ॥

साधक शुद्ध वस्त्र पहनकर शास्त्र विहित आसान पर बैठे । आधारशक्ति कमलासनाय नमः कहकर आसान का पूजन करे । 
शिवाय नमः  इस मंत्र से भस्म के त्रिपुण्ड्र सर ,कण्ठ ,ह्रदय ,दोनों बाहुओं और नाभि पे धारण करे । 
शिवाय नमः इस मंत्र से रुद्राक्ष की माला वा एक रुद्राक्ष या एक से ज्यादा रुद्राक्ष धारण करे ।
शिवाय नमः कहकर  तीन बार आचमन करे । शिवाय नमः कहकर तीन बार प्राणायाम करे । 
शिवाय नमः कहकर शैव पवित्र वा स्मार्त पवित्र वा सोने /चाँदी/ताम्बे की अंगूठी (बिना नग वाली ) ।  फिर शिव पूजा का संकल्प करे ।

निम्न मन्त्र से आवाहन करे । ( अगर प्रतिमा प्राण प्रतिष्ठित हो तो यहाँ पुष्पांजलि देवे )

शूलपाणये नमः आवाहनं समर्पयामि ॥
निम्न मंत्र से पुष्प वा दर्भ का आसान समर्पित करे । 
पिनाकधृषे नमः आसनं समर्पयामि ॥
निम्न मंत्र से लिंग के उर्ध्वभाग पर  अर्घ्य समर्पित करे । 
भवोद्भवाय नमः अर्घ्यं समर्पयामि ॥ 
निम्न मंत्र से आचमनीय जल  समर्पित करे । 
वामदेवाय नमः आचमनीयं समर्पयामि ॥  
निम्न मन्त्र से मधुपर्क समर्पित करे ।
ज्येष्ठाय नमः मधुपर्कं समर्पयामि ॥ 
निम्न मन्त्र से दुग्ध का स्नान करावे । 
ईश्वराय नमः पय:स्नानं समर्पयामि ॥ 
निम्न मन्त्र से दही का स्नान करावे ।
शिवाय नमः दधिस्नानं समर्पयामि ॥ 
निम्न मन्त्र से घृत का स्नान करावे ।
गिरिशाय नमः घृतस्नानं समर्पयामि ॥
निम्न मन्त्र से मधु(शहद) का स्नान करावे ।
उमाधवाय नमः मधुस्नानं समर्पयामि॥              निम्न मन्त्र से शर्करा का स्नान करावे ।
शिवाय नमः शर्करा स्नानं समर्पयामि ॥
जल से अभिषेक करे ।
महेश्वराय नमः अभिषेकं समर्पयामि ॥
निम्न मन्त्र से दो श्वेत वस्त्र वा दो श्वेतसूत्र वा अक्षत समर्पित करे । 
श्रेष्ठाय नमः वस्त्रं समर्पयामि ॥ 
निम्न मंत्र से यज्ञोपवित (जनेऊ ) समर्पित करे ।
रुद्राय नमः उपवीतं समर्पयामि ॥  निम्न मंत्र से चन्दन समर्पित करे ।
कालाय नमः चन्दनं समर्पयामि ॥ 
निम्न मंत्र से अक्षता समर्पित करे ।
कलविकरणाय नमः अक्षता समर्पयामि ॥  
निम्न मंत्र से आँकड़े (अर्क)तथाधतूरे(,धर्तूर)के ,गेंदे (शतपत्र) ,गुलाब (पाटलपुष्प) इत्यादि के पुष्प समर्पित करे ।
बलविकरणाय नमः पुष्पं समर्पयामि ॥
निम्न मंत्र से बिल्व पत्र सर्मपित करे ।
बलविकरणाय नमः बिल्वपत्रंसमर्पयामि ॥ 
निम्न मंत्र से धुप सर्मपित करे ।
बलाय  नमः धूपं समर्पयामि ॥ 
निम्न मंत्र से घी का ( तैल का निषेध ) दीपक सर्मपित करे ।
बलप्रमथाय नमः दीपं समर्पयामि ॥
निम्न मंत्र से शुद्ध यथाशक्ति नैवेद्य समर्पित करे  ।
सर्वभूतदमनाय नमः नैवेद्यं समर्पयामि ॥ 
निम्न मंत्र से आचमनीय जल समर्पित करे ।
मनोन्मनाय नमः आचमनीयं समर्पयामि ॥
निम्न मंत्र से मध्यपानीय जल समर्पित करे ।
मनोन्मनाय नमः मध्येपानीयं समर्पयामि ॥
निम्न मंत्र से उत्तरापोशनं समर्पित करे ।
मनोन्मनाय नमः उत्तरापोशनं समर्पयामि ॥ 
निम्न मन्त्र से ताम्बूल समर्पित करे । 
शम्भवे नमः ताम्बूलं समर्पयामि ॥ 
शम्भवे नमः दक्षिणां समर्पयामि ॥ 
शङ्कराय नमः फलं समर्पयामि ॥ 

शङ्कराय नमः प्रदक्षिणां समर्पयामि ॥     शङ्कराय नमः उत्तरनीराजनं समर्पयामि ॥भवानीशंकराय नमः मन्त्रपुष्पञ्जलिं  समर्पयामि ॥ शम्भवे नमः नमस्कारान् समर्पयामि ॥        यस्यस्मृति ० ॥

SrI subrahmanya pujA kalpaH

Following is a puja kalpa for performing puja to SrI subrahmanya swAmI. This is an easy purAnokata puja prayoga to worship lord of valli and devasena in very simple Sanskrit slokas with 16 upacharas .
This is an offering of mine in holy feet of guruguhya . 

image

॥ श्री सुब्रह्मण्य पूजाकल्पः ॥

आदौ विघ्नेश्वर पूजां कृत्वा वंदयेत ।
श्री देवसेनाधिपते वल्लीहृत् कञ्जमन्दिरा । यावत्पूजां करिष्येऽहं प्रसन्नोभव मे प्रभो ॥

एवं सम्प्रार्थ्य आसनं परिकल्प्य ।

आचम्य ॥ॐ अच्युताय नमः । ॐ अनन्ताय नमः ।
ॐ गोविन्दाय नमः ॥

विघ्नेश्वर ध्यानम् ॥
प्राणायाम्य ॥

ॐ विष्णोर्…..शुभे शोभने
मुहूर्ते आदि शुभतिथौ पर्यन्ते (अमुक गोत्रोत्भवस्य) अमुक नक्षत्रे अमुक राशौ जातस्य अमुक नाम शर्मणः नाम्न्या
सहधर्मपत्नी पुत्र पौत्रस्य )(अस्य यजमानस्य ) मम सकुटुम्बस्य क्षेम स्थैर्य वीर्य विजयायुरारोग्य
ऐश्वर्याणां अभिवृद्ध्यर्थं  ज्ञानवैराग्यसिद्ध्यर्थं, सत्सन्तान समृद्ध्यर्थं सर्वाभीष्ट सिद्ध्यर्थं
वल्लीदेवसेनासमेत श्री सुब्रह्मण्य प्रसादेन सकल चिन्तित
मनोरथावाप्त्यर्थं यथा शक्त्या यथा मिलितोपचार द्रव्यैः
पुराणोक्त मन्त्रैश्च ध्यानावाहनादि षोडशोपचारैः
वल्लीदेवसेनासमेत श्री सुब्रह्मण्यपूजां  करिष्ये ॥
तदङ्गं
कलश-शङ्ख-आत्म-पीठ पूजां च करिष्ये ॥

(एवं कलशादि पूजां कृत्वा)

अपवित्रो पवित्रो वा सर्व अवस्थाङ्गतोपि वा ।
यः स्मरेत्पुण्डरीकाक्षं सः बाह्याभ्यंतरः शुचिः ॥

एवं पूजाद्रव्याणि आत्मानंच प्रोक्ष्याः ।

॥ अथ ध्यानं ॥

सुब्रह्मण्यमजं शान्तं कुमारं करुणालयं ।
किरीटहारकेयूर मणिकुण्डल मण्डितम् ॥१॥
षण्मुखं युगषड्बाहुं शूलाद्यायुधधारिणं ।
स्मितवक्त्रं प्रसन्नाभं स्तूयमानं सदा बुधैः ॥२॥
वल्ली देवी प्राणनाथं वाञ्चितार्थ प्रदायकं । सिंहासने सुखासीनं सूर्यकोटि समप्रभम् ॥३॥

एवं ध्यायेत्सदा भक्त्यास्वान्तः करणनिर्मलः ।।

अस्मिन् बिम्बे वा चित्रपटे वा कलशे
वा मृत्तिक बिम्बे साङ्गं सायुधं सपरिवारं
सवाहनं सर्वशक्तियुतं वल्लीदेवसेनासमेत श्री सुब्रह्मण्यं
ध्यायामि ॥

॥आवाहनम् ॥

आवाहयामि देवत्वां आश्रितार्थ प्रदायिनं । आम्नाय वेद्यविभवं आदिमद्ध्यान्त वर्जितं ॥
अस्मिन् बिम्बे वा चित्रपटे वा कलशे
वा मृत्तिक बिम्बे साङ्गं सायुधं सपरिवारं
सवाहनं सर्वशक्तियुतं वल्लीदेवसेनासमेत श्री
सुब्रह्मण्यमावाहयामि ॥

प्राणप्रतिष्ठा कृत्वा ॥

॥आसनं ॥

रत्नसिंहासनं चारुरत्नसानुधनु:सुत ।
ददामि देवसेनेश दयाकर गृहाणमे ॥

वल्लीदेवसेनासमेत श्री सुब्रह्मण्य स्वामिने नमः
रत्नसिंहासनं समर्पयामि ॥

॥पाद्यं ॥

पाद्यं गृहाण वल्लीश पार्वती प्रियनन्दन ।
पापं पारय मे सर्वं पुत्रपौत्रान् प्रवर्द्धय ॥

वल्लीदेवसेनासमेत श्री सुब्रह्मण्य स्वामिने नमः पाद्यं समर्पयामि ॥

॥अर्घ्यं ॥

अर्घ्यं गृहाण गाङ्गेय देवराजसमर्चित ।
सफलान् कुरु कामान् मे षाण्मातुर नमो नमः ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः अर्घ्यं
समर्पयामि ॥

॥आचमनीयं ॥

गृहाणाचमनं देव गुणास्वामिन् गुणालय ।
गुरोरवि गुरो देव गुरुमे कुशलं विभो ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः आचमनीयं
समर्पयामि ॥

॥मधुपर्कं ॥

मधुपर्कं गृहाणेमां मधुसूदन वन्दित ।
महादेवसुतानन्त महापातक नाशनं ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः मधुपर्कं
समर्पयामि ॥

॥पञ्चामृत स्नान ॥

पञ्चामृतेन परम पञ्चपातक नाशन ।
स्नानं कुरु सदाराद्ध्य सुरसेनापतेव्यय ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः पञ्चामृत
स्नानं समर्पयामि ॥

॥स्नानं ॥

देवसिन्धु समुद्भूत गङ्गाधर तनुभव ।
स्नानं स्वीकुरु सर्वेश गङ्गादि सलिलैः शिवैः ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः स्नानं
समर्पयामि ॥
स्नानानन्तरं आचमनीयं च समर्पयामि ॥

 ॥वस्त्रं ॥
वस्त्रयुग्मं च वल्लीश वारिताखिल पातक । सुवर्णतन्तुभिः स्यूतं गृह्यतां गुह षण्मुख ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः वस्त्रं
समर्पयामि ॥

॥उपवीतं ॥
रजतं ब्रह्मसूत्रं च काञ्चनंचोत्तरीयकं ।
ददामि देवसेनेश गृहाण गुणसागर ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः उपवीतं
समर्पयामि ॥

॥विभूति ॥

अग्निहोत्रसमुत्भूतं विरजानलसम्भवं ।
गृहाण भसितं देव भूतबाध विनाशन ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः विभूतिं
समर्पयामि ॥

॥गन्धं ॥

कस्तूरी कुङ्कुमोपेतं घनसार समन्वितं । गृहाण रुचिरं गन्ध मन्धकारितनूभव ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः गन्धम् धारयामि ॥

॥अक्षता ॥

अक्षतान् धवलान् रम्यान् हरिद्राचूर्णमिश्रितान् ।
कुमार करुणासिन्धो गृहाण गुणभूषण ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः अक्षतान्
समर्पयामि ॥

॥नानाविध पुष्पाणि ॥

पारिजातानिनीपञ्च पारिजातानि मालतीम् । पुन्नागं बिल्वपत्रश्च गृहान क्रौञ्चदारण ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः नानाविध
परिमळ पुष्पाणि समर्पयामि ॥

॥ अथ अङ्गपूजा ॥

पार्वती नन्दनाय नमः पादौ पूजयामि ।
गुहाय नमः गुल्फौ पूजयामि ।
जगन्नाथाय नमः जानुनी पूजयामि ।
उरुबलाय नमः ऊरु पूजयामि ।
कृत्तिकासुताय नमः कटिं पूजयामि ।
गुहाय नमः गुह्यं पूजयामि ।
कुमाराय नमः कुक्षिं पूजयामि ।
नारायणीसुताय नमः नाभिं पूजयामि ।
विशाखाय नमः वक्षः पूजयामि ।
कृत्तिकासूनधायाय नमः स्तनौ पूजयामि । बहुलासुताय नमः बाहून् पूजयामि ।
हरसूनवे नमः हस्तान् पूजयामि ।
कार्तिकेयाय नमः कण्ठं पूजयामि ।
षण्मुखाय नमः मुखानि पूजयामि ।
सुनासाय नमः नासिकाः पूजयामि ।
देवनेत्रे नमः नेत्राणि पूजयामि ।
हिरण्यकुण्डलाय नमः कर्णान् पूजयामि । सर्वफलप्रदाय नमः भालं पूजयामि ।
करुणाकराय नमः कपोलौ पूजयामि ।
शरवणभवाय नमः शिरांसि पूजयामि ।
कुक्कुटध्वजाय नमः कचान् पूजयामि ।
सर्वमङ्गलप्रदाय नमः सर्वाण्यङ्गानि पूजयामि ॥

अथ अष्टोत्तरशतनामवल्या वा  सहस्रनामावल्या वा पुष्पाक्षतार्चनं कृत्वा ॥

         ॥धूपः ॥
दशाङ्गं गुग्गुलूपेतं सुगन्धंच मनोहरं । धूपं गृहाण देवेश धूतपाप नमोऽस्तुते ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः धूपमाघ्रापयामि ॥

         ॥दीपः ॥
साज्यवर्ति त्रयोपेतं दीपं पश्य दयानिधे ।
देवसेनापते स्कन्द वल्लीनाथ वरप्रद ॥
वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः दीपं
दर्शयामि  । धूपदीपानन्तरं आचमनीयं समर्पयामि ॥

॥नैवेद्यं ॥
ॐ भूर्भुवःसुवः तत्सवितुर्वरेण्यं ब्रह्मणे स्वाहा ।
शाल्यन्नं पायसं क्षीरं लड्ढुकान् मोदकानपि ।
गृहाण कृपया देव फलानि सुबहुनिच ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः
महानैवेद्यं निवेदयामि ॥
मध्ये मध्ये अमृत पानीयं समर्पयामि । अमृतोपिधान्यमसि । नैवेद्यानन्तरं आचमनीयं
समर्पयामि ॥

॥महा फलं ॥
इदं फलं मयादेव स्थापितं पुरतस्थव ।
तेन मे सफलावाप्तिर्भवेत् जन्मनिजन्मनि ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः महाफलं समर्पयामि ॥

॥ताम्बूलं ॥

पूगीफलानिरम्याणि नागवल्लीदलानिच ।
चूर्णंच चन्द्रसङ्काशं गृहाण शिखिवाहन ॥
वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः ताम्बूलं
समर्पयामि ॥

॥कर्पूर नीराजन दीपः ॥

नीराजनमिदं रम्यं नीरजाजन संस्तुत ।
गृहाण करुणा सिन्धो कामितार्थ प्रदायक ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः कर्पूर
नीराजन दीपं प्रदर्शयामि ॥ नीराजनानन्तरं आचमनीयं
समर्पयामि ॥

॥पुष्पाञ्जलिः ॥

पुष्पाञ्जलिं गृहाणेश पुरुषोत्तम पूजित ।
मयूरवहदेवेशा मनीषितफलप्रद ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः
पुष्पाञ्जलिं समर्पयामि ॥

॥मन्त्रपुष्पं ॥
योऽपां पुष्पं वेद….भवति ।
वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः वेदोक्त
मन्त्रपुष्पं समर्पयामि ॥

॥प्रदक्षिणं ॥
प्रदक्षिणं करोमि त्वां प्रकृष्ट फलदायिनं ।
पुरुषोत्तम सम्पूज्य पुत्रपौत्रान् प्रवर्द्ध्य  ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः प्रदक्षिणं
समर्पयामि ॥

॥नमस्कारः ॥

नमो गौरीतनूजाय गाङ्गेयाय नमो नमः । नमो देववरार्च्याय वल्लीशाय नमो नमः ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्यभावेन रक्ष रक्ष गुहेश्वर ॥

वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः नमस्कारान्
समर्पयामि ॥

विद्यां देहि यशो देहि पुत्रान् देहि सथायुषः ।
त्वयि भक्तिं परां देहि परत्रच पराङ्गतिं ॥
इति प्रार्थनामि ॥

॥अर्घ्यप्रधानः ॥

“अद्य पूर्वोक्त विशेषण विशिष्टायां अस्यां शुभतिथौ
वल्लीदेवसेना समेत श्री सुब्रह्मण्य प्रसादसिद्ध्यर्थं,
पूजान्ते क्षीरार्घ्यप्रदानं उपायनदानं च करिष्ये “इति सङ्कल्प्य ।
सुब्रह्मण्य महाभाग कार्तिकेय सुरेश्वर ।
इदमर्घ्यं प्रदास्यामि सुप्रीतो भव सर्वदा ॥१॥
वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः
इदमर्घ्यमिदमर्घ्यमिदमर्घ्यं ।
वल्लीश पार्वतीपुत्र व्रतसम्पूर्तिहेतवे ।
इदमर्घ्यं प्रदास्यामि प्रसीद शिखिवाहन ॥२॥
वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः
इदमर्घ्यमिदमर्घ्यमिदमर्घ्यं ।

रोहिणीश महाभाग सोमसोम विभूषण ।
इदमर्घ्यं प्रदास्यामि सुप्रीतो भवसर्वदा ॥३॥
वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः
इदमर्घ्यमिदमर्घ्यमिदमर्घ्यं ।

नीलकण्ठ महाभाग कार्तिकेयस्य वाहन
इदमर्घ्यं प्रदास्यामि प्रसीद शिखिवाहन ॥४॥
वल्लीदेवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः
इदमर्घ्यमिदमर्घ्यमिदमर्घ्यं ।

अन्येन मया कृतेन यथाज्ञेन यथाशक्त्या यथामिलितोपचार
द्रव्यैः पूजन,अर्घ्यप्रदानेन च भगवान् सर्वात्मकः
वल्लीदेवसेनासमेत श्री सुब्रह्मण्यः सुप्रीतः सुप्रसन्नो वरदो
भवतु ॥

॥उपायनदान श्लोकः ॥

उपायनं च विप्राय ददामि फलसंयुतं ।
अनेन प्रीयतां देवः सदाशरवनोत्भव ॥

॥क्षम प्रार्थना ॥
यदक्षर पदभ्रष्टं मात्रा हीनन्तु यद्भवेत् ।
तत्सर्वं क्षम्यतां देव शिवसूनु नमोऽस्तुते ॥
विसर्ग बिन्दु मात्राणि पद पादाक्षराणि च ।
न्यूनानिचातिरिक्तानि क्षमस्व पुरुषोत्तम ॥
यस्य स्मृत्या च नामोक्त्या तपः कार्याक्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितं मयादेव परिपूर्णं तदस्तु मे ॥
अपराध सहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयं इति मां मत्वा क्षमस्व पुरुषोत्तम ॥

॥समर्पणं ॥
कायेन वाचा मनसेन्द्रियेर्वा, बुद्ध्यात्मना वा प्रक्रितेः स्वभावात् ।
करोमि यद् यद् सकलं परस्मै नारायणायेति समर्पयामि ॥

॥ॐ तत् सत् ब्रह्मार्पणमस्तु ॥

॥ श्री सुब्रह्मण्य पूजाकल्पः सुसंपूर्णम् ॥

Animesh’s Blog

dharmashAstra of mahAnirvAna tantraM

tantra/Agamas is that which is least known and generally  misunderstood as shAstra ( scripture ) of black magic and witch practices. In contrast to general understanding Agamas or tantras are somewhat guide to parambramha .Unlike of vedas, Agamas/tantras are progressive in nature , they are contemporary with time. Especially in age of kalI many smArata practices are kalIvarja ( not to be performed in age of kalI yuga ) yet mentioned in dharmashAstras as they belongs to previous three ages  .Tantras are upgraded version of such dharmashAstras , preached ( upadeshaM )  by mercy of sadAshiva for conduct  in age of kalI. mahAnirvAna tantraM needs no introduction as it was popularized by SrI Arthur Avalon (Sir John Woodroffe) .
mahAnirvAna tantraM is somewhat a  tantric kalpasutra‘ which describes of samaskAraMs in accordance with sAkteyaM ( so a grihya sutraM ),
AcharaM in general for all and specifically for sAkta ( so a smArta sutraM / smritI ) , Ishthapurta karama+ vAstU AdI  ( hence a parishishTha ) , bramhavidya ( hence a  Vedantic treaties ).  The Tantra has been assigned to the group of sixty-four known as those of  the ratThakranta varga.  This particular tantra was chosen as the subject of commentary by ‘ShrImad harIharAnanda bhArtI, the gurU of the celebrated Hindu “reformer,” rAja rAma mohana roy .Following post consits of mUla text ( in devnAgri script ) , sanskrit commentary by ShrImad harIharAnanda bhArtI (separated with lines ) and English translation by Sir John Woodroffe of  8th UllAsa of mahAnirvAna tantraM ( 8th chapter according to translation of Woodroffe ) which describes of AcharaM/ smArata mata .I personally realized that it is very helpful in  determination of AcharaM and AnAcharaM in modern context of kalI. This portion describes of AcharaM , rAjadharma , strIdharma , putradharma ,nyAya , krayavikrayaM , dandaM etc.

श्रुत्वा धर्मान्बहुविधान्भवानी भवमोचनी |
हिताय जगतां माता भूयः शङ्करमब्रवीत् || १ ||

श्रीदेव्युवाच |

श्रुतं बहुविधं धर्ममिहामूत्र सुखप्रदम् |
धर्मार्थकामदं विघ्नहरं निर्वाणकारणम् || २ ||

साम्प्रतं श्रोतुमिच्छामि ब्रूहि वर्णाश्रमान् विभो |
तत्र ये विहिताचाराः कृपया वद तानपि || ३ ||

श्रीसदाशिव उवाच |

चत्वारः कथिता वर्णा आश्रमा अपि सुव्रते |
आचाराश्चापि वर्णानामाश्रमाणां पृथक् पृथक् || ४ ||

______________________________

ओं नमो ब्रह्मणे |

श्रुत्वेत्यादि | भवमोचनी भक्तसंसारभञ्जनशीला |
जगतामिति काकाक्षिगोलकन्यायेन पूर्वोत्तराभ्यां पदाभ्यां
सम्बध्यते || १ ||
किमब्रवीदित्यपेक्षायामाह श्रुतमित्यादि || २ ||
तत्र वर्णाश्रमेषु || ३ ||
एवं प्रेरितः सन् श्रीसदाशिव उवाच चत्वार इत्यादि | हे सुव्रते
कृतादौ सत्यत्रेतादौ वर्णा आश्रमा अपि चत्वारः कथिताः |
वर्णामाश्रमाणाञ्चाचाराश्चापि

______________________________

कृतादौ कलिकाले तु वर्णाः पञ्च प्रकीर्तिताः |
ब्राह्मणः क्षत्रियो वैश्यः शूद्रः सामान्य एव च || ५ ||

एतेषां सर्ववर्णानामाश्रमौ द्वौ महेश्वरि |
तेषामाचारधर्मांश्च शृणुष्वाद्ये वदामि ते || ६ ||

पुरैव कथितं तावत्कलिसम्भवचेष्टितम् |
तपःस्वाध्यायहीनानां नृणामल्पायुषामपि |
क्लेशप्रयासाशक्तानां कुतो देहपरिश्रमः || ७ ||

ब्रह्मचर्याश्रमो नास्ति वानप्रस्थोऽपि न प्रिये |
गार्हस्थ्यो भैक्षुकश्चैव आश्रमौ द्वौ कलौ युगे || ८ ||

______________________________

पृथक्पृथक्कथिताः | कलिकाले तु वर्णाः पञ्चप्रकीर्तिताः | तान्
दर्शयति ब्राह्मण इत्याद्यर्द्धेन | सामान्यो वर्णसङ्करः || ४ || ५
||
एतेषामिति | हे आद्ये महेश्वरि एतेषां ब्राह्मणादीनां
सर्ववर्णानां द्वावाश्रमौ तेषां
वर्णाश्रमाणामाचाररूपान्धर्मांश्च ते तवाग्रेऽहं
वदामि त्वं शृणुष्वेत्यन्वयः || ६ ||
कलियुगे वर्तमानौ द्वावाश्रमावभिधास्यन्महादेवः
पूर्वमाश्रमद्वयाभावे हेतुं दर्शयति पुरैवेत्यादिना
सार्द्धेन | कलौ सम्भव उत्पत्तिर्येषां ते कलिसम्भवाः तेषां
चेष्टितं पुरैव कथितम् | तावदित्यवधारणे | किञ्च तप इत्यादि |
तपःस्वाध्यायहीनानां तपः कृच्छ्रादिकर्म स्वाध्यायो
वेदपाठः ताभ्यां रहितानां | क्लेशप्रयासाशक्तानां
क्लेश उपतापः प्रयासः परिश्रमः तयोर्निर्वलत्वादसमर्थानाम्
| नत्वेतादृशानामेव किंत्वल्पायुषामपि | एवंभूतानां
नृणां देहपरिश्रमः कुतो भवेत्न केनापि प्रकारेण
भवेदित्यर्थः || ७ ||
ब्रह्मचर्येत्यादि | हे प्रिये अतः कलौ युगे ब्रह्मचर्याश्रमो
नास्ति वानप्रस्थोऽपि नास्ति किन्तु गार्हस्थ्यभैक्षुकरूपौ
द्वावेवाश्रमौ कलौ स्तः || ८ ||

______________________________ गृहस्थस्य क्रियाः सर्वा आगमोक्ताः कलौ शिवे |
नान्यमार्गैः क्रियासिद्धिः कदापि गृहमेधिनाम् || ९ ||

भैक्षुकेऽप्याश्रमे देवि वेदोक्तं दण्डधारणम् |
कलौ नास्त्येव तत्त्वज्ञे यतस्तत्श्रौतसंस्कृतिः || १० ||

शैवसंस्कारविधिनाऽवधूताश्रमधारणम् |
तदेव कथितं भद्रे सन्न्यासग्रहणं कलौ || ११ ||

विप्राणामितरेषाञ्च वर्णानां प्रबले कलौ |
उभयत्राश्रमे देवि सर्वेषामधिकारिता || १२ ||

सर्वेषामेव संस्काराः कर्माणि शैववर्त्मना |
विप्राणामितरेषाञ्च कर्मलिङ्गं पृथक्पृथक् || १३ ||

______________________________

न केवलं कलौ युगे द्वयोराश्रमयोरेवाभावोऽस्ति किन्तु
सर्वासां वैदिकक्रियाणामपीत्याह गृहस्थस्येत्यादिना |
गृहमेधिनाम् गृहसङ्गमवतां गृहस्थानामित्यर्थः || ९ ||
कलौ युगे गार्हस्थ्याश्रम एव वैदिक्यः सर्वाः क्रिया
निषिद्धा न सन्त्यपि तु भैक्षुकाश्रमेऽपीत्याह भैक्षुकेऽपीत्यादि
| तत् वेदोक्तं दण्डधारणम् | श्रौतसंस्कृतिः वैदिकः
संस्कारः || १० ||
यद्येवं तर्हि कलौ किन्नाम सन्न्यासग्रहणं तत्राह
शैवेत्यादि | हे भद्रे शैवसंस्कारविधिना शिवप्रोक्तेन
संस्कारविधानेनावधूताश्रमधारणं यत्तदेव कलौ युगे
सन्न्यासग्रहणं कथितम् || ११ ||
ननु कलौ युगे ब्राह्मणादीनां सर्वेषामपि वर्णानां
सन्न्यासाश्रमाधिकारित्वं सत्यादाविव
ब्राह्मणक्षत्रियविशामेव वा तत्राह विप्राणामित्यादि || १२ ||
ननु प्रवले कलौ किं ब्राह्मणादयः सर्वे वर्णा एकाचारा
एव भवेयुः पृथक् पृथगाचारा वा तत्राह सर्वेषामेवेत्यादि |
विप्रादीनां सर्वेषामेव वर्णानां सर्वे

______________________________जातमात्रो गृहस्थः स्यात् संस्कारादाश्रमी भवेत् |
गार्हस्थ्यं प्रथमं कुर्यात् यथाविधि महेश्वरि || १४ ||

तत्त्वज्ञाने समुत्पन्ने वैराग्यं जायते यदा |
तदा सर्वं परित्यज्य सन्न्यासाश्रममाचरेत् || १५ ||

विद्यामुपार्जयेत्बाल्ये धनं दारांश्च यौवने |
प्रौढे धर्म्याणि कर्माणि चतुर्थे प्रव्रजेत्सुधीः || १६ ||

मातरं पितरं बृद्धं भार्याञ्चैव पतिव्रताम् |
शिशुञ्च तनयं हित्वा नावधूताश्रमं व्रजेत् || १७ ||

मातॄः पितॄन् शिशून् दारान् स्वजनान् बान्धवानपि |
यः प्रव्रजति हित्वैतान्स महापातकी भवेत् || १८ ||

______________________________

संस्काराः अन्यानि च सर्वाणि कर्माणि एकेन शैववर्त्मनैव
साधनीयानि | शाम्भवैकवर्त्मसाध्यत्वेन सर्वेषामेव
वर्णानां सर्वाणि कर्माणि कलौ समानान्येवेत्यर्थः | किन्तु
विप्राणामितरेषां विप्रभिन्नानाञ्च कर्मलिङ्गं कर्मचिह्नं
कलावपि पृथक् पृथगेवास्ति || १३ ||
ननु गार्हस्थ्याश्रमशालित्वं किं जन्मनैव भवेत्
संस्कारेण वा तत्राह जातमात्र इत्यादि | ननु
गार्हस्थ्यभैक्षुकयोर्मध्ये प्रथमं
कमाश्रममाश्रायेत्तत्राह गार्हस्थ्यमित्यादि || १४ ||
तत्त्वज्ञाने ब्रह्मज्ञाने || १५ ||
ननु कस्यामवस्थायां गार्हस्थ्याश्रम आश्रयणीयः
सन्न्यासश्च कस्यामवस्थायां ग्रहणीयस्तत्राह विद्यामित्यादि |
वाल्ये शैशवे विद्यामुपार्जयेत् | यौवने धनं वित्तं दारान्
भार्याञ्चोपार्जयेत् | प्रोढे तृतीये वयसि धर्म्याणि
धर्मादनपेतानि कर्माणि कुर्यात् | सुधीर्विद्वांश्चतुर्थे वयसि
प्रव्रजेत् संन्यसेत् || १६ || १७ ||

______________________________मातृहा पितृहा स स्यात् स्त्रीवधी ब्रह्मघातकः |
असन्तर्प्य स्वपित्रादीन् यो गच्छेद्भिक्षुकाश्रमे || १९ ||

ब्राह्मणो विप्रभिन्नश्च स्वस्ववर्णोक्तसंस्क्रियाम् |
शैवेन वर्त्मना कुर्यादेष धर्मः कलौ युगे || २० ||

श्रीदेव्युवाच |

को वा धर्मो गृहस्थस्य भिक्षुकस्य च किं विभो |
विप्रस्य विप्रभिन्नानां संस्कारादीनि मे वद || २१ ||

श्रीसदाशिव उवाच |

गार्हस्थ्यं प्रथमं धर्मं सर्वेषां मनुजन्मनाम् |
तदेव कथयाम्यादौ शृणु कौलिनि तत्त्वतः || २२ ||

ब्रह्मनिष्ठो गृहस्थः स्यात् ब्रह्मज्ञानपरायणः |
यद्यत्कर्म प्रकुर्वीत तद्ब्रह्मणि समर्पयेत् || २३ ||

______________________________

मात्रादीन्परित्यज्य प्रव्रजतो मनुष्यस्य महापातकं
भवेदित्याह मातॄरित्यादिद्वाभ्याम् | बहुवचनस्य
बहूपलक्षकत्वात् पितॄन् पित्रादीनित्यर्थः | स्वजनान् स्वेनैव
भर्तव्यानात्मीयान् जनान् | बान्धवान् असमर्थान् भ्रात्रादीन् || १८
– २० ||
ब्राह्मणादीन् पञ्चवर्णान् तेषां द्वावाश्रमौ
सामान्यं धर्मञ्च श्रुत्वेदानीं तेषामशेषान्विशेषान्धर्मान्श्रोतुमिच्छन्ती श्रीदेव्युवाच को वा इत्यादि | किम्धर्मम् ||
२१ ||
श्रीदेव्यैवं प्रेरितः सन्श्रीसदाशिव उवाच
गार्हस्थ्यमित्यादि | हे कौलिनि यतः सर्वेषां मनुजन्मनां
मनुष्याणां गार्हस्थ्यं कर्म प्रथमं धर्मं
भवत्यतस्तदेव धर्ममादौ कथयामि त्वं तत्त्वतः शृणु
इत्यन्वयः || २२ ||
गार्हस्त्थ्यं धर्ममेवाह ब्रह्मनिष्ठ इत्यादिभिः |
ब्रह्मणि निष्ठा यस्य स ब्रह्मनिष्ठः || २३ ||

______________________________ न मिथ्याभाषणं कुर्यात्न च शाठ्यं समाचरेत् |
देवतातिथिपूजासु गृहस्थो निरतो भवेत् || २४ ||

मातरं पितरञ्चैव साक्षात् प्रत्यक्षदेवताम् |
मत्वा गृही निषेवेत सदा सर्वप्रयत्नतः || २५ ||

तुष्टायां मातरि शिवे तुष्टे पितरि पार्वति |
तव प्रीतिर्भवेद्देवि परब्रह्म प्रसीदति || २६ ||

त्वमाद्ये जगतां माता पिता ब्रह्म परात्परम् |
युवयोः प्रीणनं यस्मात् तस्मात् किं गृहिणांतपः || २७ ||

आसनं शयनं वस्त्रं पानं भोजनमेव च |
तत्तत्समयमाज्ञाय मात्रे पित्रे नियोजयेत् || २८ ||

श्रावयेन्मृदुलां वाणीं सर्वदा प्रियमाचरेत् |
पित्रोराज्ञानुसारी स्यात् सत्पुत्रः कुलपावनः || २९ ||

औद्धत्यं परिहासञ्च तर्जनं परिभाषणम् |
पित्रोरग्रे न कुर्वीत यदीच्छेदात्मनो हितम् || ३० ||

मातरं पितरं वीक्ष्य नत्वोत्तिष्ठेत् ससम्भ्रमः |
विनाऽज्ञया नोपविशेत् संस्थितः पितृशासने || ३१ ||

______________________________

शाठ्यं अनार्जवम् || २४ – २६ ||
यस्मात् मातुः पितुश्च तोषणात् || २७ ||
आसनमित्यादि | शय्यतेऽस्मिन्निति शयनम् शय्याम् | पीयते
यत्तत् पानम् पेयं जलादिकमित्यर्थः | भोजनम् भोज्यं वस्तु |
तत्तत्समयम् आसनादिसमर्पणसमयम् | नियोजयेत् समर्पयेत् || २८ ||
२९ ||
औद्धत्यम् अविनीतत्वम् | तर्जनम् भृत्यादीनां
भर्त्सनम् || ३० ||
ससम्भ्रमः सादरः || ३१ ||

______________________________ विद्याधनमदोन्मत्तो यः कुर्यात्पितृहेलनम् |
स याति नरकं घोरं सर्वधर्मवहिष्कृतः || ३२ ||

मातरं पितरं पुत्रं दारानतिथिसोदरान् |
हित्वा गृही न भुञ्जीयात्प्राणैः कण्ठगतैरपि || ३३ ||

वञ्चयित्वा गुरून्बन्धू्न्यो भुङ्क्ते स्वोदरम्भरः |
इहैव लोकगर्ह्योऽसौ परत्र नारकी भवेत् || ३४ ||

गृहस्थो गोपयेद्दारान्विद्यामभ्यासयेत्सुतान् |
पोषयेत्स्वजनान्बन्धूनेष धर्मः सनातनः || ३५ ||

जनन्या वर्द्धितो देहो जनकेन प्रपोषितः |
स्वजनैः शिक्षितः प्रीत्या सोऽधमस्तान् परित्यजेत् || ३६ ||

एषामर्थे महेशानि कृत्वा कष्टशतान्यपि |
प्रीणयेत् सततं शक्त्या धर्मो ह्येष सनातनः || ३७ ||

स धन्यः पुरुषो लोके स कृती परमार्थवित् |
ब्रह्मनिष्ठः सत्यसन्धो यो भवेद्भुवि मानवः || ३८ ||

न भार्यां ताडयेत् क्वापि मातृवत् पालयेत् सदा |
न त्यजेत् घोरकष्टेऽपि यदि साध्वी पतिव्रता || ३९ ||

______________________________

पितृहेलनम् मातापित्रोस्तिरस्कारम् || ३२ || ३३ ||
गुरून् पित्रादीन् | लोकगर्ह्यः जननिन्द्यः || ३४ || ३५ ||
स्वजनैः बन्धुभिः || ३६ ||
एषां जनन्यादीनाम् | प्रीणयेत् जनन्यादीन् तोषयेत् || ३७ ||
धन्यः सुकृती | कृती विचक्षणः | सत्यसन्धः सत्यप्रतिज्ञः
|| ३८ || ३९ ||

______________________________ स्थितेषु स्वीयदारेषु स्त्रियमन्यां न संस्पृशेत् |
दुष्टेन चेतसा विद्वानन्यथा नारकी भवेत् || ४० ||

विरले शयनं वासं त्यजेत् प्राज्ञः परस्त्रिया |
अयुक्तभाषणञ्चैव स्त्रियं शौर्यन्न दर्शयेत् || ४१ ||

धनेन वाससा प्रेम्णा श्रद्धया मृदुभाषणैः |
सततं तोषयेद्दारान् नाप्रियं क्वचिदाचरेत् || ४२ ||

उत्सवे लोकयात्रायां तीर्थेष्वन्यनिकेतने |
न पत्नीं प्रेषयेत् प्राज्ञः पुन्नामात्यविवर्जिताम् || ४३ ||

यस्मिन्नरे महेशानि तुष्टा भार्या पतिव्रता |
सर्वो धर्मः कृतस्तेन भवतीप्रिय एव सः || ४४ ||

चतुर्वर्षावधि सुतान् लालयेत् पालयेत् पिता |
ततः षोडशपर्यन्तं गुणान् विद्याञ्च शिक्षयेत् || ४५ ||

विंशत्यब्दाधिकान् पुत्रान् प्रेरयेद् गृहकर्मसु |
ततस्तांस्तुल्यभावेन मत्वा स्नेहं प्रदर्शयेत् || ४६ ||

कन्याऽप्येवं पालनीया शिक्षणीयाऽतियत्नतः |
देया वराय विदुषे धनरत्नसमन्विता || ४७ ||

______________________________

दुष्टेन चेतसा विकृतेन मनसा || ४० ||

विरले निर्जनस्थाने || ४१ || ४२ ||

अन्यनिकेतने परगृहे || ४३ || ४४ ||

ततः चतुर्भ्यो वर्षेभ्य ऊर्द्ध्वम् || ४५ ||

प्रेरयेत् प्रवर्तयेत् | तान् विंशत्यब्दाधिकान् पुत्रान् || ४६ ||

एवम् पुत्रवत् || ४७ ||

______________________________एवं क्रमेण भ्रातॄंश्च स्वसृभ्रातृसुतानपि |
ज्ञातीन् मित्राणि भृत्यांश्च पालयेत्तोषयेद् गृही || ४८ ||

ततः स्वधर्मनिरतानेकग्रामनिवासिनः |
अभ्यागतानुदासीनान् गृहस्थः परिपालयेत् || ४९ ||

यद्येवं नाचरेद्देवि गृहस्थो विभवे सति |
पशुरेव स विज्ञेयः स पापी लोकगर्हितः || ५० ||

निद्रालस्यं देहयत्नं केशविन्यासमेव च |
आसक्तिमशने वस्त्रे नातिरिक्तं ससाचरेत् || ५१ ||

युक्ताहारो युक्तनिद्रो मितवाङ्मितमैथुनः |
स्वच्छो नम्रः शुचिर्दक्षो युक्तः स्यात् सर्वकर्मसु || ५२ ||

शूरः शत्रौ विनीतः स्यात् बान्धवे गुरुसन्निधौ |
जुगुप्सितान् न मन्येत नावमन्येत मानिनः || ५३ ||

सौहार्दं व्यवहारांश्च प्रवृत्तिं प्रकृतिं नृणाम् |
सहवासेन तर्कैश्च विदित्वा विश्वसेत्ततः || ५४ ||

______________________________

ततः भ्रात्रादीनां पालनात्तोषणाच्चोर्द्ध्वम् | उदासीनान्
मित्रामित्रभिन्नान् || ४८ || ४९ ||
धने सत्येवमकुर्वतो गृहस्थस्य पातकाश्रयत्वं
लोकगर्हितत्वञ्च स्यादित्याह यदीत्यादिना || ५० ||
आसक्तिम् आसङ्गम् | अतिरिक्तम् अधिकम् || ५१ ||
युक्ताहारः परिमितभोजनः | स्वच्छः कपटादिशून्यः |
शुचिः वाह्याभ्यन्तरशौचसम्पन्नः | दक्षः निरालस्यः | युक्तः
उद्योगवान् || ५२ ||
शूरः विक्रान्तः | नावमन्येत न अनाद्रियेत || ५३ ||
तर्कैः पर्यालोचनैः || ५४ ||

______________________________त्रसेद्द्वेष्टुरपि क्षुद्रात्समयं वीक्ष्य बुद्धिमान् |
प्रदर्शयेदात्मभावान्नैव धर्मं विलङ्घयेत् || ५५ ||

स्वीयं यशः पौरुषञ्च गुप्तये कथितञ्च यत् |
कृतं यदुपकाराय धर्मज्ञो न प्रकाशयेत् || ५६ ||

जुगुप्सितप्रवृत्तौ च निश्चितेऽपि पराजये |
गुरुणा लघुना चापि यशस्वी न विवादयेत् || ५७ ||

विद्याधनयशोधर्मान् यतमान उपार्जयेत् |
व्यसनञ्चासतां सङ्गं मिथ्याद्रोहं परित्यजेत् || ५८ ||

अवस्थानुगताश्चेष्टाः समयानुगताः क्रियाः |
तस्मादवस्थां समयं वीक्ष्य कर्म समाचरेत् || ५९ ||

योगक्षेमरतो दक्षो धार्मिकः प्रियबान्धवः |
मितवाङ्मितहासः स्यान्मान्याग्रे तु विशेषतः || ६० ||

जितेन्द्रियः प्रसन्नात्मा सुचिन्त्यः स्याद्दृढव्रतः |
अप्रमत्तो दीर्घदर्शी मात्रास्पर्शान् विचारयेत् || ६१ ||

______________________________

त्रसेत्विभीयात् | द्वेष्टुः शत्रोः | क्षुद्रात् लघोः |
आत्मभावान् स्वप्रभावान् आत्मनः कोशदण्डजानि तेजांसि | स
प्रतापः प्रभावश्च यत्तेजः कोशदण्डजमित्यमरः || ५५ – ५७ ||
यतमानः यत्नं कुर्वाणः || ५८ || ५९ ||
योगक्षेमरतः योगोऽप्राप्तस्वीकारः प्राप्तस्य परिपालनं
क्षेमः तयोरनुरक्तः || ६० ||
जितेन्द्रिय इत्यादि | सुचिन्त्यः सुष्टु चिन्त्यं स्मरणीयं
शास्त्रादि यस्य सः | मात्रास्पर्शान् मीयन्ते विषया एताभिरिति
मात्रा इन्द्रियवृत्तयः तासां स्पर्शान् विषयेषु सम्बन्धान् || ६१ –
६५ ||

______________________________ सत्यं मृदु प्रियं धीरो वाक्यं हितकरं वदेत् |
आत्मौत्कर्ष्यं तथा निन्दां परेषां परिवर्जयेत् || ६२ ||

जलाशयाश्च वृक्षाश्च विश्रामगृहमध्वनि |
सेतुः प्रतिष्ठितो येन तेन लोकत्रयं जितम् || ६३ ||

सन्तुष्टौ पितरौ यस्मिन्ननुरक्ताः सुहृद्गणाः |
गायन्ति यद्यशो लोकास्तेन लोकत्रयं जितम् || ६४ ||

सत्यमेव व्रतं यस्य दया दीनेषु सर्वथा |
कामक्रोधौ वशे यस्य तेन लोकत्रयं जितम् || ६५ ||

विरक्तः परदारेषु निष्पृहः परवस्तुषु |
दम्भमात्सर्यहीनो यस्तेन लोकत्रयं जितम् || ६६ ||

न बिभेति रणाद्यो वै संग्रामेऽप्यपराङ्मुखः |
धर्मयुद्धे मृतो वाऽपि तेन लोकत्रयं जितम् || ६७ ||

असंशयात्मा सुश्रद्धः शाम्भवाचारतत्परः |
मच्छासने हितो यश्च तेन लोकत्रयं जितम् || ६८ ||

ज्ञानिना लोकयात्रायै सर्वत्र समदृष्टिना |
क्रियन्ते येन कर्माणि तेन लोकत्रयं जितम् || ६९ ||

शौचन्तु द्विविधं देवि बाह्याभ्यन्तरभेदतः |
ब्रह्मण्यात्मार्पणं यत्तत् शौचमान्तरिकं स्मृतम् || ७० ||

______________________________

निस्पृहः निराकाङ्क्षः || ६६ – ६८ ||

सर्वत्र शत्रुमित्रादौ || ६९ || ७० ||

______________________________अद्भिर्वा भस्मना वाऽपि मलानामपकर्षणम् |
देहशुद्धिर्भवेद्येन बहिःशौचं तदुच्यते || ७१ ||

गङ्गा नद्यो ह्रदा वाप्यस्तथा कूपाश्च क्षुल्लकाः |
सर्वं पवित्रजननं स्वर्णदी क्रमतः प्रिये || ७२ ||

भस्माऽत्र याज्ञिकं श्रेष्ठं मृत्स्ना तु मलवर्जिता |
वासोऽजिनतृणादीनि मृद्वज्जानीहि सुव्रते || ७३ ||

किमत्र बहुनोक्तेन शौचाशौचविधौ शिवे |
मनःपूतं भवेद्येन गृहस्थस्तत्तदाचरेत् || ७४ ||

निद्रान्ते मैथुनस्यान्ते त्यागान्ते मलमूत्रयोः |
भोजनान्ते मले स्पृष्टे बहिःशौचं विधीयते || ७५ ||

सन्ध्या त्रैकालिकी कार्या वैदिकी तान्त्रिकी क्रमात् |
उपासनाया भेदेन पूजां कुर्याद् यथाविधि || ७६ ||

ब्रह्ममन्त्रोपासकानां गायत्रीजपनात् प्रिये |
ज्ञानात् ब्रह्मेति तद्वाच्यं सन्ध्या भवति वैदिकी || ७७ ||

______________________________

अद्भिरिति | अद्भिर्जलैर्वा भस्मना वा येन
देहशुद्धिर्भवेत्तेन मृत्तिकावस्त्रचर्मतृणादिरूपवस्तुना वापि
मलानामपकर्षणं दूरीकरणं यत्तत् वहिःशौचमुच्यते
इत्यन्वयः || ७१ ||
क्षुल्लकाः स्वल्पजलाशयाः | स्वल्पेऽपि क्षुल्लकस्त्रिष्वित्यमरः
| सर्वम् गङ्गाजलादि || ७२ ||
भस्मेत्यादि | अत्र बहिःशौचविधौ | हे सुव्रते
वासोऽजिनतृणादीन्यपि मृद्वन्मृत्तिकावन्मलवर्जितान्येव
श्रेष्ठानि जानीहि || ७३ – ७६ ||
उपासनाभेददर्शनपूर्वकं सन्ध्याभेदं दर्शयति
द्वाभ्याम् ब्रह्मेत्यादि | ब्रह्ममन्त्रोपासकानां गायत्र्या
जपनात् तद्वाच्यं गायत्रीप्रतिपाद्यं ब्रह्म भवतीति ज्ञानाच्च
वैदिकी सन्ध्या भवति || ७७ ||

______________________________अन्येषां वैदिकी सन्ध्या सूर्योपस्थानपूर्वकम् |
अर्घ्यदानं दिनेशाय गायत्रीजपनं तथा || ७८ ||

अष्टोत्तरं सहस्रं वा शतं वा दशधाऽपि वा |
जपानां नियमो भद्रे सर्वत्राह्निककर्मणि || ७९ ||

शूद्रसामान्यजातीनामधिकारोऽस्ति केवलम् |
आगमोक्तविधौ देवि सर्वसिद्धिस्ततो भवेत् || ८० ||

प्रातः सूर्योदयः कालो मध्याह्नस्तदनन्तरम् |
सायं सूर्यास्तसमयस्त्रिकालानामयं क्रमः || ८१ ||

श्रीदेव्युवाच |

विप्रादिसर्ववर्णानां विहिता तान्त्रिकी क्रिया |
त्वयैव कथिता नाथ सम्प्राप्ते प्रबले कलौ || ८२ ||

______________________________

अन्येषामिति | अन्येषां ब्रह्ममन्त्रोपासकभिन्नानान्तु
सूर्योपस्थानपूर्वकं दिनेशाय सूर्यायार्घ्यदानं तथा
गायत्रीजपनं वैदिकी सन्ध्या भवति || ७८ ||
अथाऽह्निककर्मणि मन्त्रजपानां नियममाह
अष्टोत्तरमित्यादिना | शतमपि अष्टोत्तरमेव | सर्वत्र वैदिके तान्त्रिके
च || ७९ ||
ततः आगमोक्तविधितः || ८० ||
अथ सन्ध्याविध्यपेक्षितत्रिकालक्रममाह प्रातरित्यादिना |
सूर्यस्योदयो यत्र स सूर्योदयः कालः || ८१ ||
पूर्वं श्रीसदाशिवेन सर्वेषां ब्राह्मणादिवर्णानां
प्रबले कलौ युगे तान्त्रिक एव कर्मण्यधिकारोऽस्तीत्युक्तम् | सम्प्रति
तु ब्राह्मणक्षत्रियवैश्यानां वैदिक्यामपि
सन्ध्यायामधिकारोऽस्तीत्युच्यते एतदयुक्तं मन्वाना
श्रीदेव्युवाच विप्रादीत्यादि || ८२ ||

______________________________ तदिदानीं कथं देव विप्रान् वैदिककर्मणि |
नियोजयसि तत्सर्वं विशेषाद्वक्तुमर्हसि || ८३ ||

श्रीसदाशिव उवाच |

सत्यं ब्रवीषि तत्त्वज्ञे सर्वेषां तान्त्रिकी क्रिया |
लोकानां भोगमोक्षाय सर्वकर्मसु सिद्धिदा || ८४ ||

इयन्तु ब्रह्मसावित्री यथा भवति वैदिकी |
तथैव तान्त्रिकी ज्ञेया प्रशस्तोभयकर्मणि || ८५ ||

अतोऽत्र कथितं देवि द्विजानां प्रवले कलौ |
गायत्र्यामधिकारोऽस्ति नान्यमन्त्रेषु कर्हिचित् || ८६ ||

ताराद्या कमलाद्या च वाग्भवाद्या यथाक्रमात् |
ब्राह्मणक्षत्रियविशां सावित्री कथिता कलौ || ८७ ||

द्विजादीनां प्रभेदार्थं शूद्रेभ्यः परमेश्वरि |
सन्ध्येयं वैदिकी प्रोक्ता प्रागेवाह्निककर्मणाम् || ८८ ||

अन्यथा शाम्भवैर्मार्गैः केवलैः सिद्धिभाग्भवेत् |
सत्यं सत्यं पुनः सत्यं सत्यमेतन्न संशयः || ८९ ||

______________________________

नियोजयसि प्रवर्तयसि || ८३ ||

अत्रोत्तरं श्रीसदाशिव उवाच सत्यमित्यादिभिः || ८४-८६ ||

ताराद्येत्यादि | कलौ युगे यथाक्रमात् क्रमेणैव
ब्राह्मणक्षत्रियविशान्ताराद्या प्रणवाद्या कमलाद्या श्रीं
बीजाद्या वाग्भवाद्या ऐं बीजाद्या सावित्री गायत्री कथिता || ८७ ||
द्विजादीनामिति | हे परमेश्वरि द्विजादीनां
ब्राह्मणादीनां शूद्रेभ्यः
प्रभेदार्थन्तान्त्रिकाणामाह्निककर्मणां प्रागेवेयं वैदिकी
सन्ध्या करणीया प्रोक्ता || ८८ || ८९ ||

______________________________
कालात्ययेऽपि सन्ध्येयं कर्तव्या देववन्दिते |
ओं तत्सत्ब्रह्म चोच्चार्य मोक्षेच्छुभिरनातुरैः || ९० ||

आसनं वसनं पात्रं शय्या यानं निकेतनम् |
गृह्यकं वस्तुजातञ्ज स्वच्छात् स्वच्छं प्रशस्यते || ९१ ||

समाप्याह्निककर्माणि स्वाध्यायं गृहकर्म वा |
गृहस्थो नियतं कुर्यान्नैव तिष्ठेन्निरुद्यमः || ९२ ||

पुण्यतीर्थे पुण्यतिथौ ग्रहणे चन्द्रसूर्ययोः |
जपं दानं प्रकुर्वाणः श्रेयसां निलयो भवेत् || ९३ ||

कलावन्नगतप्राणा नोपवासः प्रशस्यते |
उपवासप्रतिनिधावेकं दानं विधीयते || ९४ ||

कलौ दानं महेशानि सर्वसिद्धिकरं भवेत् |
तत्पात्रं केवलं ज्ञेयो दरिद्रः सत्क्रियान्वितः || ९५ ||

मासवत्सरपक्षाणामारम्भदिनमम्बिके |
चतुर्दश्यष्टमी शुक्ला तथैवैकादशी कुहूः || ९६ ||

निजजन्मदिनञ्चैव पित्रोर्मरणवासरः |
वैधोत्सवदिनञ्चैव पुण्यकालः प्रकीर्तितः || ९७ ||

______________________________

कालेत्यादि | हे देववन्दिते कालात्ययेऽपि
सन्ध्याविधानकालव्यत्ययेऽपि
अनातुरैर्जरादिनिमित्तकेनाऽपटुत्वेन
शून्यैर्मोक्षेच्छुभिर्मोक्षाकाङ्क्षिभिर्जनैः ओं तत्सद्ब्रह्मेति
ससुच्चार्येयं वैदिकी तान्त्रिकी च सन्ध्या कर्तव्या || ९० ||
गृह्यकं वस्तुजातम्गृहसम्बन्धि सर्वं वस्तु || ९१ ||
स्वाध्यायम्वेदाध्यायनम् || ९२ – ९५ ||

______________________________
गङ्गानदी महानद्यो गुरोः सदनमेव च |
प्रसिद्धं देवताक्षेत्रं पुण्यतीर्थं प्रकीर्तितम् || ९८ ||

त्यक्त्वा स्वाध्यायनं पित्रोः शुश्रूषान्दाररक्षणम् |
नरकाय भवेत्तीर्थं तीर्थाय व्रजतां नृणाम् || ९९ ||

न तीर्थसेवा नारीणां नोपवासादिकाः क्रियाः |
नैव व्रतानां नियमो भर्तुः शुश्रूषणं विना || १०० ||

भर्तैव योषितां तीर्थं तपो दानं व्रतं गुरुः |
तस्मात् सर्वात्मना नारी पतिसेवां समाचरेत् || १०१ ||

पत्युः प्रियं सदा कुर्यात् वचसा परिचर्यया |
तदाज्ञानुचरी भूत्वा तोषयेत्पतिबान्धवान् || १०२ ||

नेक्षेत्पतिं क्रूरदृष्ट्या श्रावयेन्नैव दुर्वचः |
नाप्रियं मनसा वापि चरेद्भर्तुः पतिव्रता || १०३ ||

कायेन मनसा वाचा सर्वदा प्रियकर्मभिः |
या प्रीणयति भर्तारं सैव ब्रह्मपदं लभेत् || १०४ ||

नान्यवक्त्रं निरीक्षेत नान्यैः सम्भाषणञ्चरेत् |
न चाङ्गं दर्शयेदन्यान् भर्तुराज्ञानुसारिणी || १०५ ||

______________________________

अथ जपदानविधावपेक्षितं पुण्यकालं पुण्यतीर्थञ्च
क्रमत आह मासेत्यादिभिः | कुहूः नष्टचन्द्रकलाऽमावास्या ||
९६ – ९९ ||
अथ स्त्रीधर्मानाह न तीर्थेत्यादिभिः सप्तभिः || १०० ||
सर्वात्मना सर्वप्रयत्नेन || १०१ ||

परिचर्यया सेवया || १०२ – १०५ ||

______________________________

तिष्ठेत्पित्रोर्वशे बाल्ये भर्तुः सम्प्राप्तयौवने |
वार्द्धक्ये पतिबन्धूनां न स्वतन्त्रा भवेत् क्वचित् || १०६ ||

अज्ञातपतिमर्यादामज्ञातपतिसेवनाम् |
नोद्वाहयेत् पिता बालामज्ञातधर्मशासनाम् || १०७ ||

नरमांसं न भुञ्जीयात् नराकृतिपशूंस्तथा |
बहूपकारकान् गाश्च मांसादान् रसवर्जितान् || १०८ ||

फलानि ग्राम्यवन्यानि मूलानि विविधानि च |
भूमिजातानि सर्वाणि भोज्यानि स्वेच्छया शिवे || १०९ ||

अध्यापनं याजनञ्च विप्राणां व्रतमुत्तमम् |
अशक्तौ क्षत्रियविशां वृत्तैर्निर्वाहमाचरेत् || ११० ||

राजन्यानाञ्च सद्वृत्तं संग्रामो भूमिशासनम् |
अत्राशक्तौ वणिग्वृत्तं शूद्रवृत्तमथाश्रयेत् || १११ ||

वाणिज्याशक्तवैश्यानां शूद्रवृत्तमदूषणम् |
शूद्राणां परमेशानि सेवावृत्तिं विधीयते || ११२ ||

______________________________

स्वतन्त्रा स्वाधीना || १०६ || १०७ ||
बहूपकारकानिति गोविशेषणेन तद्भोजननिषेधे
हेतुर्दर्शितः | मांसादान् मांसभक्षकान् गृध्रादीन् |
रसवर्जितान् आस्वादशून्यान् || १०८ || १०९ ||
अथ ब्राह्मणवृत्तमाह अध्यापनमित्यादि || ११० ||
अथ क्षत्रियवृत्तमाह राजन्यानामित्याद्येकेन | अत्र
संग्रामभूमिशासनरूपे सद्वृत्ते || १११ ||
अथ वैश्यानां शूद्राणाञ्च वृत्तमाह
वाणिज्येत्यादिनैकेन | वैश्यानामपि वाणिज्यमुत्तमं वृत्तम् || ११२
||

______________________________
सामान्यानां तु वर्णानां विप्रवृत्त्यन्यवृत्तिषु |
अधिकारोऽस्ति देवेशि देहयात्राप्रसिद्धये || ११३ ||

अद्वेष्टा निर्ममः शान्तः सत्यवादी जितेन्द्रियः |
निर्मत्सरो निष्कपटः स्ववृत्तौ ब्राह्मणो भवेत् || ११४ ||

अध्यापयेत् पुत्रबुद्ध्या शिष्यान् सन्मार्गवर्तिनः |
सर्वलोकहितैषी स्यात् पक्षपातविनिर्मुखः || ११५ ||

मिथ्यालापमसूयाञ्च व्यसनाप्रियभाषणम् |
नीचैः प्रसक्तिं दम्भञ्च सर्वथा ब्राह्मणस्त्यजेत् || ११६ ||

युयुत्सा गर्हिता सन्धौ सम्मानैः सन्धिरुत्तमा |
मृत्युर्जयो वा युद्धेषु राजन्यानां वरानने || ११७ ||

अलोभी स्यात्प्रजावित्ते गृह्णीयात्सम्मितं करम् |
रक्षन्नङ्गीकृतं धर्मं पुत्रवत्पालयेत्प्रजाः || ११८ ||

न्यायं युद्धं तथा सन्धिं कर्माण्यन्यानि यानि च |
मन्त्रिभिः सह कुर्वीत विचार्य सर्वथा नृपः || ११९ ||

______________________________
अथ वर्णसङ्कराणां वृत्तमाह
सामान्यानामित्यादिनैकेन || ११३ ||
अथ ब्राह्मणधर्मानाह अद्वेष्टेत्यादिभिः | निर्ममः
देहादिविषयकममताशून्यः | शान्तः संयतचित्तः || ११४ ||
११५ ||
मिथ्येत्यादि | असूयाम् गुणेषु सत्स्वपि परस्मिन्
दोषारोपणम् | व्यसनम् द्यूतादिकर्म | दम्भम्
स्वनिष्ठबहुमान्यत्वनिमित्तकचित्तसमुन्नतिम् || ११६ ||
अथ राजन्यधर्मानाह युयुत्सेत्यादिभिः | हे वरानने
अति प्रशंसनीयवदने राजन्यानां क्षत्रियाणां सन्धौ
संमेलने सति युयुत्सा युद्धेच्छा गर्हिता निन्दिता

______________________________

धर्मयुद्धेन योद्धव्यं न्यायदण्डपुरस्क्रियाः |
करणीया यथाशास्त्रं सन्धिं कुर्याद् यथाबलम् || १२० ||

उपायैः साधयेत् कार्यं युद्धं सन्धिञ्च शत्रुभिः |
उपायानुगताः सर्वा जयक्षेमविभूतयः || १२१ ||

स्यान्नीचसङ्गाद्विरतः सदा विद्वज्जनप्रियः |
धीरो विपत्तौ दक्षश्च शीलवान् सम्मितव्ययी || १२२ ||

निपुणो दुर्गसंस्कारे शस्त्रशिक्षाविचक्षणः |
स्वसैन्यभावान्वेषी स्यात् शिक्षयेद्रणकौशलम् || १२३ ||

न हन्यान्मूर्च्छितान् युद्धे त्यक्तशस्त्रान् पराङ्मुखान् |
वलानीतान् रिपून् देवि रिपुदारशिशूनपि || १२४ ||

जयलब्धानि वस्तूति सन्धिप्राप्तानि यानि च |
वितरेत्तानि सैन्येभ्यो यथायोग्यविभागतः || १२५ ||

शौर्यं वृत्तञ्च योद्धॄणां ज्ञेयं राज्ञा पृथक् पृथक् |
बहुसैन्याधिपं नैकं कुर्यादात्महिते रतः || १२६ ||

______________________________

भवेत् | सन्धिस्तु तेषां सम्मानैरेवोत्तमो भवेत् | तेषां युद्धेषु
तु मृत्युरेव वा जय एव वा उत्तमो भवेत् नतु
पलायनादिकमित्यर्थः || ११७ – ११९ ||
पुरस्क्रिया सत्कारः | यथाबलम् बलमनतिक्रम्य
बलपूर्वकमित्यर्थः || १२० || १२१ ||
विरतः विरक्तः | धीरो धैर्यवान् | दक्षोऽनलसः || १२२ ||
निपुण इत्यादि | दुर्गसंस्कारे दुःखेन गच्छति विपक्षो यत्र
तद्दुर्गम् पर्वतपरिखाप्राकारादिभिः दुर्गमं नगरम् तस्य
संस्कारे || १२३ || १२४ ||

______________________________नैकस्मिन् विश्वसेद्राजा नैकं न्याये नियोजयेत् |
साम्यं क्रीडोपहासञ्च नीचैः सह विवर्जयेत् || १२७ ||

बहुश्रुतः स्वल्पभाषी जिज्ञासुर्ज्ञानवानपि |
बहुमानोऽपि निर्दम्भो धीरो दण्डप्रसादयोः || १२८ ||

स्वयं वा चरदृष्ट्या वा प्रजाभावान् विलोकयेत् |
एवं स्वजनभृत्यानां भावान् पश्येन्नराधिपः || १२९ ||

क्रोधाद्दम्भात्प्रमादाद्वा सम्मानं शासनं तथा |
सहसा नैव कर्तव्यं स्वामिना तत्त्वदर्शिना || १३० ||

सैन्यसेनाधिपामात्यवनितापत्यसेवकाः |
पालनीयाः सदोषाश्चेत्दण्ड्या राज्ञा यथाविधि || १३१ ||

उन्मत्तानसमर्थांश्च बालांश्च मृतबान्धवान् |
ज्वराभिभूतान्वृद्धांश्च रक्षयेत्पितृवन्नृपः || १३२ ||

वैश्यानां कृषिवाणिज्यं वृत्तं विद्धि सनातनम् |
येनोपायेन लोकानां देहयात्रा प्रसिद्धति || १३३ ||

______________________________

वितरेत् दद्यात् || १२५ – १२७ ||
बहुश्रुत इत्यादि | बहुमानोऽपि भूरिसम्मानोऽपि राजा
निर्दम्भो भूरिसम्माननिमित्तकचित्तसमुन्नतिशून्यो भवेत् || १२८ ||
स्वयंवेत्यादि | चरदृष्ट्या अन्यतत्त्वानुसन्धानप्रवीणो
गूढपुरुषश्चरः तद्रूपया दृष्ट्या | प्रजाभावान्
प्रजानामभिप्रायान् चेष्टा वा || १२९ ||
दम्भात् राज्यादिनिमित्तकाच्चित्तौत्सुक्यात् || १३० || १३१ ||
मृतबान्धवान् मृता बान्धवा येषां तथाभूतान् || १३२ ||
अथ वैश्याचारान् वक्तुमुपक्रमते वैश्यानामित्यादिभिः |
येन कृषिवाणिज्यकर्मरूपेणोपायेन | देहयात्रा शरीरनिर्वाहः ||
१३३ ||

______________________________अतः सर्वात्मना देवि वाणिज्यकृषिकर्मसु |
प्रमादव्यसनालस्यं मिय्याशाठ्यं विवर्जयेत् || १३४ ||

निश्चित्य वस्तु तन्मूल्यमुभयोः सम्मतौ शिवे |
परस्पराङ्गीकरणं क्रयसिद्धिस्ततो भवेत् || १३५ ||

मत्तविक्षिप्तबालानामरिग्रस्तनृणां प्रिये |
रोगविभ्रान्तबुद्धीनामसिद्धौ दानविक्रयौ || १३६ ||

क्रयसिद्धिरदृष्टानां गुणश्रवणतो भवेत् |
विपर्यये तद्गुणानामन्यथा भवति क्रयः || १३७ ||

कुञ्जरोष्ट्रतुरङ्गाणां गुप्तदोषप्रकाशनात् |
वर्षातीतेऽपि तत्क्रेयमन्यथा कर्तुमर्हति || १३८ ||

धर्मार्थकाममोक्षाणां भाजनं मानवं वपुः |
अतः कुलेशि तत्क्रेयो न सिद्धेन्मम शासनात् || १३९ ||

यवगोधूमधान्यानां लाभो वर्षे गते प्रिये |
युक्तश्चतुर्थो धातूनामष्टमः परिकीर्तितः || १४० ||

ऋणे कृषौ च वाणिज्ये तथा सर्वेषु कर्मसु |
यद्यदङ्गीकृतं मर्त्यैस्तत्कार्यं शास्त्रसम्मतम् || १४१ ||

______________________________

सर्वात्मना सर्वप्रकारेण || १३४ ||
निश्चित्येत्यादि | निश्चित्य निर्णीय | तन्मूल्यम्निश्चितवस्तुमूल्यमपि निश्चित्य | उभयोः विक्रेतृक्रयकारकयोः ||
१३५ || १३६ ||
अदृष्टानाम् वस्तूनाम् | विपर्यये वैपरीत्ये || १३७ || १३८ ||
तत्क्रेयः मानववपुःक्रेयः || १३९ ||
उत्तमर्णेन मूलधनादधिकं ग्राह्यं लाभः || १४० || १४१
||

______________________________

दक्षः शुचिः सत्यभाषी जितनिद्रो जितेन्द्रियः |
अप्रमत्तो निरालस्यः सेवावृत्तौ भवेन्नरः || १४२ ||

प्रभुर्विष्णुसमो मान्यस्तज्जाया जननीसमा |
मान्यास्तद्बान्धवा भृत्यैरिहामुत्र सुखेप्सुभिः || १४३ ||

भर्त्रुर्मित्राणि मित्राणि जानीयात्तदरीनरीन् |
सभीतिः सर्वदा तिष्ठेत्प्रभोराज्ञां प्रतीक्षयन् || १४४ ||

अपमानं गृहच्छिद्रं गुप्त्यर्थं कथितञ्च यत् |
भर्तुर्ग्लानिकरं यच्च गोपयेदतियत्नतः || १४५ ||

अलोभः स्यात्स्वामिधने सदा स्वामिहिते रतः |
तत्सन्निधावसद्भाषं क्रीडां हास्यं परित्यजेत् || १४६ ||

न पापमनसा पश्येदपि तद्गृहकिङ्करीः |
विविक्तशय्यां हास्यञ्च ताभिः सह विवर्जयेत् || १४७ ||

प्रभोः शय्यासनं यानं वसनं भाजनानि च |
उपानद्भूषणं शस्त्रं नात्मार्थं विनियोजयेत् || १४८ ||

क्षमां कृतापराधश्चेत्प्रार्थयेद्यत्नतः प्रभोः |
प्रागल्भ्यं प्रौढवादञ्च साम्याचारं विवर्जयेत् || १४९ ||

______________________________

अथ सेवकधर्मानाह दक्ष इत्यादिभिः | दक्षः
आत्मकार्येषु चतुरः | शुचिः स्वच्छः | अप्रमत्तः निजकार्येषु
सावधानः || १४२ – १४६ ||
न पापेत्यादि | पापमनसा तस्य स्वामिनो गृहकिङ्करीरपि न
पश्येत् का वार्ता तत्पत्नीपुत्र्यादीनाम् | विविक्तशय्याम्
रहःशयनम् | ताभिः स्वामिगृहकिङ्करीभिः || १४७ || १४८ ||
प्रागल्भ्यम् धार्ष्ट्यम् || १४९ ||

______________________________
सर्वे वर्णाः स्वस्ववर्णैर्ब्राह्मोद्वाहं तथाऽशनम् |
कुर्वीरन् भैरवीचक्रात्तत्त्वचक्रादृते शिवे || १५० ||

उभयत्र महेशानि शैवोद्वाहः प्रकीर्तितः |
तथाऽदाने च पाने च वर्णभेदो न विद्यते || १५१ ||

Translation

After hearing of the various forms of Dharma, Bhavani, Mother of the worlds, Destructress of all worldly bonds,  spoke again to Shankara (1). Shri Devi said: I have heard of the different Dharmma, which  bring happiness in this world and the next, and bestow piety, wealth, fulfilment  of desire, ward off danger, and are the cause of union with the Supreme (2). I wish now to hear  of the castes and of  the stages of life. Speak in Thy kindness, O Omnipresent One! of  these, and of the mode of life which should be observed therein (3). Shri Sadashiva said: O Thou of auspicious Vows! in the Satya and other Ages there were four castes; in each of these were four stages of life, and the  rules of conduct varied according to the caste and stages of  life. In the Kali Age, however, there are five castes–namely, Brahmana, Kshatriya, Vaishya, Shudra, and Samanya. Each of these five castes, O Great Queen! have two stages of life. Listen, then, Adye!  whilst I narrate to  Thee their mode of  life, rites, and duties (4-6). I have already spoken  to Thee of the incapacity of men born in the Kali Age. Unused as they are to penance, and devoid of learning in the Vedas, shortlived, and incapable of strenuous effort,  how can they endure bodily labour?  (7). O Beloved! there is in the Kali Age no  Brahmacharya nor Vanaprastha. There are two stages only, Grihastha and Bhikshuka (8).  O Auspicious One! In the Kali Age the householder should in all his acts be guided  by the rules of the Agamas. He will never attain success by other ways (9). And, O Devi! at the stage of the mendicant the carrying of the staff is not permitted, since, O Thou of Divine Knowledge! both that and other practices are Vedic (10). In the Kali Age, O Gentle One! the adoption of the life of an Avadhuta, according to the Shaiva rites, is in  the Kali Age equivalent  to the entry into the life of a Sannyasin (11). When the Kali Age is  in full sway, the Vipras and the other castes have equal right to enter  into both these stages of life  (12) The purificatory rites of all are to be according to  the rules ordained  by Shiva, though  the particular practices of the Vipras and other castes vary (13). A man becomes a householder the moment he is  born. It is by Sangskara that he enters upon any of the other stages of life. For this  reason, O Great Queen! One should first be a householder, following the rules of that mode  of life (14). When, however, one is freed of worldly desires by the knowledge of the Real, it is then that one should abandon all and seek refuge in the life of an ascetic (15). In childhood one should acquire knowledge; in youth, wealth and wife. The wise man in middle age will devote himself to acts of religion, and in his old age he should retire from  the world (16). No one should retire from the world who has  an old father or mother, a devoted and chaste wife, or young and helpless children (17). He who becomes an ascetic, leaving mothers, fathers, infant children, wives, agnates and cognates, is guilty of a great sin (18). He who becomes a mendicant without first satisfying the need of his own parents and relatives is guilty of  the sins of  killing  his father and mother, a  woman, and a Brahmana (19). The Brahmans and men of other castes  should perform  their  respective purificatory rites according to the ordinances laid down by  Shiva. This is the rule in the Kali Age (20). Shri Devi said: O Omnipresent One! tell Me what is the rule of life for the householder and mendicant, and what are the purificatory rites for the Vipras and other castes (21). Shri Sadashiva said: The state of an householder is  for all the descendants of Manu the first duty. I shall, therefore, first speak of it, and do Thou listen to Me, O Lady of the Kaulas (22). A householder should be devoted to the contemplation of Brahman and possessed of the knowledge of Brahman, and should consign whatever he  does to Brahman (23). He should not tell an untruth, or practise deceit,  and  should ever be engaged in the worship of the Devatas and guests (24). Regarding his  father and mother as two visible incarnate deities, he should ever and by every means  in his power serve them  (25). O Shiva! O Parvati! if the mother and father are pleased, Thou too art pleased. and the Supreme Being is propitious to him (26). O Primeval  One! Thou art the Mother of the Worlds, and the Supreme Brahman is the Father; what better  religious act can there be than that  which pleases You both?  (27). According to their  requirements, one should offer seats, beds, clothes, drink, and food to mother and father. They should always be spoken to in a gentle voice,  and their children’s demeanour should ever be agreeable to them. The good son who ever obeys the behests of his mother  and father hallows the family (28-29). If one desires one’s own welfare, all arrogance, mockery, threats, and angry words should be avoided in the parents’ presence (30). The son who is obedient to his parents should, out of reverence to them, bow to them and  stand up when he sees them, and should not take his seat without their permission (31). He who, intoxicated with the pride of learning or wealth, slights his parents, is beyond the  pale of all Dharma, and goes to a terrible Hell (32). Even if the vital breath were to  reach his throat, the householder should not eat without first feeding his mother, father, son, wife, guest, and brother (33). The man who, to the deprivation of his elders  and equals, fills his own belly  is despised in this world, and goes to Hell in the next (34). The householder should cherish his wife, educate his children, and support his kinsmen and friends. This is the supreme eternal duty (35). The body is nourished by the mother. It originates  from the father. The kinsmen, out of love, teach. The man, therefore, who forsakes them  is  indeed vile (36). For their sake should an hundred pains be undergone. With all one’s ability they should be pleased. This is the eternal duty (37). That man who in this world turns his mind to Brahman and adheres faithfully to the truth is above all a man of  good deeds, and knows the Supreme, and is blest in all the worlds (38). The householder should never punish his wife, but should cherish her like a mother. If she is virtuous  and devoted to her husband, he should never forsake her even in times of greatest misfortune (39). The wise man, whilst his own wife is living, should never with wicked intent touch another woman, otherwise he will go to hell (40). The wise man should not, when in  a private place, live and sleep or lie down close to other men’s wives. He should avoid all improper speech and braggart boldness in their presence (41). By riches, clothes, love, respect, and pleasing words should one’s wife be satisfied. The husband should never do  anything displeasing to  her (42). The wise man should not send his wife to any festival, concourse of people, pilgrimage, or to another’s house, except she be attended by his son or an inmate of his own house (43).
O Maheshvari! that man whose wife is both faithful and happy is surely looked upon as if he had performed all Dharma, and is truly Thy favourite also (44). A father should fondle and nurture his sons until their fourth  year,  and then until their sixteenth they should be taught learning and their duties (45). Up  to their twentieth year they should be kept engaged in household duties, and thenceforward, considering them  as equals, he should ever show affection towards them  (46). In the same  manner a daughter should be cherished and educated with great care, and then given away with money and jewels to a wise husband (47). The householder should thus also cherish and protect his brothers and sisters and their children, his kinsmen, friends, and servants  (48). He should also maintain his fellow worshippers, fellow-villagers, and guests, whether ascetics or others (49). If the wealthy householder does not so act, then  let him  be known as a beast,  a sinner, and one despised in the worlds (50). The householder should not  be inordinately addicted to sleep, idling, care for the body, dressing his hair, eating or drinking, or attention to his clothes (51). He should be moderate as to  food, sleep, speech, and  sexual intercourse, and be sincere, humble, pure, free from  sloth, and persevering (52). Chivalrous to his foes, modest before his friends, relatives, and elders, he should neither respect  those who deserve censure nor slight those who are worthy of respect (53).  Men  should only  be admitted to his trust and confidence after association with them and observation of their  nature, inclination, conduct, and friendly character (54). Even an  insignificant enemy should be feared, and one’s own power should be disclosed only at  the proper time. But on no account should one deviate from  the path of duty (55). A religious man should not speak of his own fame and prowess, of what has been told him in  secret, nor of the good that he has done for others (56). A  man of  good name should not engage in  any quarrel with an unworthy motive, nor when defeat is certain, nor with those who are superior or  inferior to himself He should diligently earn knowledge, wealth, fame, and religious merit, and avoid all vicious habits, the company of the wicked, falsehood, and treachery (58). Ventures should be undertaken according to the circumstances and one’s condition in life, and actions should be done according to their season. Therefore, in everything that a man does he should first consider whether the circumstances and time are suitable (59). The householder should employ himself in the acquisition of what is necessary and in the protection of the same. He should be judicious, pious, good to  his friends. He should be moderate in speech and laughter, in particular  in the presence of those entitled to his reverence (60). He should hold his senses under control, be  of cheerful disposition, think of what is good, be of firm  resolve, attentive,  far-sighted, and discriminating in the use of his senses (61). The wise householder’s speech should be truthful, mild, agreeable, and salutary, yet pleasing, avoiding both self-praise and the disparagement of  others (62). The man  who has dedicated tanks, planted trees, built rest-houses on the roadside, or bridges, has conquered the three worlds (63). That man who  is the happiness of his mother and father, to whom  his friends are devoted, and whose  fame  is sung by men, he is the conqueror of the three worlds (64). He whose aim  is truth, whose charity is ever for the poor, who has mastered lust and anger, by him  are the three worlds conquered (65). He who covets not others’ wives or goods, who is free of deceit and envy, by him  the three worlds are conquered (66). He who is not afraid in battle nor to go to  war when there is need, and who dies in battle undertaken for a sacred  cause, by him  the three worlds are conquered (67). He whose soul is free from  doubts, who  is devoted to and a faithful follower of  the ordinances of Shiva, and remains under My  control, by him  the three worlds are conquered (68). The wise man who in his conduct with his fellow-men looks with an equal eye upon friend and foe, by him are  the three worlds conquered (69). O Devi! purity is of two kinds, external and internal. The dedication of oneself to Brahman is known as internal purity (70), and the cleansing of the impurities of the body by water or ashes, or any other matter which cleanses  the body, is called external purity (71). O Dearest One! the waters of Ganga, or of  any other river, tank, pond,  well, or pool, or of the celestial Ganga, are equally purifying (72). O  Thou of auspicious Vows! the ashes from  a place of sacrifice and  cleansed earth are excellent, and  the skin of an antelope and grass are as purifying as earth  (73). O Auspicious One! what  need is there  to say more about purity and impurity?  Whatever purifies  the mind that the householder may do (74). Let there be external purification upon awakening from  sleep, after sexual intercourse, making water, voiding the bowels, and at the close of a meal, and whenever dirt of any kind has been touched (75). Sandhya, whether Vaidika or Tantrika should  be performed thrice daily, and according as the worship changes so does its service (76). The worshippers of the Brahma-Mantra have performed their Sandhya when they have made japa of the Gayatri, realizing within themselves the identity of  the Gayatri and Brahman (77). In the case of those who are not Brahma-worshippers, Vaidika Sandhya consists of the worship of and offering of oblations to the Sun and the recitation of the Gayatri (78). O Gentle One! In all daily  prayers recitation should be done  one thousand and eight or a hundred and eight or ten times  (79). O Devi! the Shudras  and Samanyas may observe any of the rites proclaimed by the Agamas, and by these they attain that which they desire (80). The three times of performance (of Sandhya) are at sunrise,  at noon, and at sunset (81). Shri Devi said: Thou hast Thyself said, O Lord! that when the Kali Age is in full sway for all castes, commencing with the Brahmins, Tantrika  rites are alone appropriate. Why, then, dost Thou restrict the Vipras to Vedic rites?  It behoveth Thee to  explain this fully to Me (8283). Shri Sadashiva said: O Thou Who knowest the essence  of all things, truly hast  Thou spoken. In the Kali Age all observances bear the fruit of enjoyment and liberation when done according to the rites of the Tantras (84). The Brahma-Savitri, though known as Vaidika, should be called Tantrika also, and is appropriate  in both observances (85). It  is, therefore, O Devi! that I have said that when the Kali Age is in full sway, the twice-born shall alone be entitled  to the Gayatri, but not the other  Mantras  (86). In the Kali Age the Savitri should be said by the Brahmans, preceded by the Tara, and by  the  Kshatriyas and Vaishyas, preceded by the Kamala and Vagbhava Vijas respectively  (87). In order, O Supreme Devi! That a distinction may be drawn between the twice-born and the  Shudras, the daily duties are directed to be  preceded by  Vaidika Sandhya (88).  Success, however, may also be attained by the mere following of the ordinances of Shambhu. This is verily true, and I repeat it is true and very true, and there is no doubt about  it (89). O Adored of the Devas! even if the stated time for the saying  of the daily prayer  is past, all who desire emancipation and  are not prevented by sickness or weakness should say, “om the Ever-existent Brahman”
(90). The seat, clothes, vessels, bed, carriages, residence,  and household furniture of the worshipper should be as clean as possible (91). At  the close of the daily prayers the householder should keep himself occupied with household duties  or the study of the Vedas; he should never remain idle (92). In  holy places, on holy days, or when the Sun or Moon is in eclipse, he should do inward recitation, and give alms, and thus become  the abode of all that is good (93). In the Kali Age life is dependent on the food that is eaten, fasting is therefore not recommended, in lieu of it, the giving of alms is ordained (94). O Great Queen! in the Kali Age alms are efficacious in the accomplishment of all things. The proper objects of such alms are the poor devoted to meritorious  acts (95). O Mother! the first days of the month, of the year, of the lunar half-months,  the fourteenth day of the lunar half-month, the eighth day of the light half of the lunar month, the eleventh day of the lunar half month, the new moon, one’s birthday, the anniversary of one’s father’s death, and days fixed as those of festivals, are holy days (96-97). The River Ganges and all the great Rivers, the house of the religious Teacher, and the places of the Devas are holy places. But for  those who, neglecting the study of the Veda, the service of  mother and father, and the  protection of their wife, go to places of pilgrimage, such holy places are changed to hell (98-99). For women there is no necessity to go on pilgrimage, to fast, or to do other like acts, nor is there any need to perform  any devotion except that which consists in the service of their husband (100). For a woman her husband is a place of pilgrimage, the performance of penance, the giving  of alms, the carrying out of vows, and her spiritual teacher. Therefore should a woman devote herself to the service of her husband with her whole self (101). She should ever by words and deeds of devotion act for the pleasure of  her husband, and, remaining faithful to his behests, should please his  relations and friends (102). A woman whose husband is her  vow  should not look at him  with hard eyes, or utter hard words before him. Not even in her thought should she do anything which is displeasing to her husband (103). She who by body, mind, and word, and by pleasant acts, ever pleases her husband, attains to the  abode of Brahman (104). Remaining ever faithful to the wishes of her husband, she should not look upon the face of other men, or have converse with them, or uncover her body before them  (105). In childhood she should remain under the control of her parents, in  her youth of her husband, and in her old age of the friends and relatives of her husband. She should never be independent (106). A father should not marry his daughter if  she does not know her duty to a husband and how to serve him, also the other rules of woman’s  conduct (107). Neither the flesh of human beings, nor the animals resembling them, nor the flesh of the cow, which is serviceable in various ways, nor  the flesh of carnivorous animals, nor such meat as is tasteless, should  be eaten (108). Auspicious One!  fruits and roots of various kinds whether grown in villages or jungles,  and all that is grown in the ground, may be eaten at pleasure (109). Teaching and the performance of sacrifices are the proper duties of a Brahmana. But if he be incapable of these, he may earn his  livelihood by following the profession of a Kshatriya or Vaishya (110). The proper occupation of a Rajanya is  that of fighting and ruling. But if he be incapable of these,  he may earn his livelihood by following the profession of a Vaishya or Shudra (111). If  a Vaishya cannot trade, then for him  the following of the profession of a Shudra involves no blame. For a Shudra, O Sovereign Queen! service is the prescribed means of  livelihood (112). O Devi! members of the Samanya class may for their maintenance follow all occupations except such as are specially reserved for the Brahmana (113). The latter, void of hate  and attachment, selfcontrolled, truthful, the conqueror of his senses, free of envy and all guile, should pursue his own avocations (114). He should ever be  the same  to, and the well-wisher of, all men, and teach his well-behaved pupils as if they  were his own sons (115). He should ever avoid falsehood, detraction, and vicious habits,  arrogance, friendship for low persons, the pursuit of low objects, and the use of language  which gives offence (116). Where peace is possible, avoid war. Peace with honour is excellent. O Adorable Face! for the Rajanya it should be either death or victory in battle (117). A  man of  the kingly caste should not covet the wealth of his subjects, or levy excessive taxes, but, being faithful to his promises, he should ever in the observance of  his duty protect his subjects as though they were his own children (118). In government, war,  treaties, and other affairs of State the King should take the advice of his Ministers (119). War should be carried on in accordance with Dharmma. Rewards and punishments should be awarded justly and in accordance with the Shastras. The best treaty should be concluded which his power allows (120). By stratagem should the end desired be attained. By the same means should wars be conducted and treaties concluded. Victory, peace, and prosperity follow stratagem  (121). He should ever avoid the  company of the low, and be good to the learned. He should be of a calm  disposition judicious of action in  time of trouble, of good conduct and reasonable in his expenditure (122). He should be an expert in the maintenance of  his forts, well trained in the use of arms.  He should ever ascertain the disposition of his  army, and teach his soldiers military tactics (123). O Devi he should not in battle kill  one who is stunned, who has surrendered his arms, or is a fugitive, nor those of  his enemies whom  he has captured nor their wives or children (124). Whatever is acquired either  by victory or treaty  should be distributed amongst the soldiers in shares  according to merit (125). The King should make known to himself the character and courage of each of his warriors, and if he would care for his interests he should not place a large army  under the command of a single officer (126). He should  not put his trust in any single person, nor place one man in charge of the administration,  nor treat his inferiors as equals, nor be familiar with them  (127). He should  be very learned, yet not garrulous; full of knowledge, yet anxious to learn; full of honours,  yet without arrogance. In awarding both reward and punishment he should be discriminating (128). The King should either himself or through his spies watch his subjects, kinsmen, and servants (129). A wise master should not either honour or degrade anyone in a fit of passion or arrogance and without due cause (130). Soldiers, commanders, ministers, wife, children, and servitors he should protect. If guilty, they should be  punished according to their deserts (131).  The King should protect, like a father, the insane, incapable, children and orphans, and those who are old and infirm  (132). Know that agriculture and trade are the appropriate callings of the Vaishya. It is by agriculture and  trade that man’s body is maintained (133). Therefore, O Devi! in agriculture and trade all negligence, vicious habits,  laziness, untruth, and deceit should be avoided  with the  whole soul (134). Shiva! when both buyer and seller are agreed as to the object of sale  and the price thereof, and mutual promises have been made, then the purchase becomes complete (135). O  Dearest One! the sale or
gift of property by one who is a lunatic, out  of his senses, under age, a captive, or enfeebled by disease, is invalid (136). The  purchase of things not  seen is concluded by hearing the description thereof.  If the article be found to differ from  its description, then the purchase is set aside (137).  The sale of an elephant, a camel, and a horse is effected by the description of the animal. The sale is, however, set aside if the animal does not answer its description  (138). If in the purchase of  elephants, camels, and horses a latent vice becomes patent  within the course of a year  from  the date of sale, then the purchase is set aside, but not after the lapse of one year (139). O Devi of the Kulas! the human body is the receptacle of piety,  wealth, desires, and final liberation.  It should therefore never be the subject of purchase; and such a purchase  is by reason of My commands invalid (140). O Dear One! in the borrowing of barley, wheat, or paddy, the profit  of the lender at the end of the year is laid down to be a fourth of  the quantity lent, and in the case of the loan of metals one-eighth (141). In monetary transactions, agriculture, trade, and in all other transactions, men should ever carry out their  undertakings. This is approved by the laws (142). A servant should be skilful, clean, wakeful, careful and alert, and possess his senses under control (143). He should, as he desires happiness in this and the next world, regard his master as if he  were Vishnu Himself, his master’s wife; his own mother, and respect his master’s kinsmen and friends (144). He should know his  master’s friends to be his friends, and his master’s enemies to  be his enemies and should ever remain in respectful attendance upon his master, awaiting his orders (145). He should carefully conceal his master’s dishonour, the family dissensions, anything said in private or which would disgrace his master (146). He should not  covet the wealth of his master, but remain ever devoted to his good. He should not make  use of bad words or laugh or play in his masters presence (147). He should not, with  lustful mind, even look at the maidservants in his master’s house, or lie down with them, or  play with them in secret (148). He should not use his master’s bed, seat, carriages, clothes, vessels, shoes, jewels, or weapons (149). If guilty, he should beg the forgiveness of  his master. He should not be forward, impertinent, or attempt to place himself on  an equal footing with his master (150). Except when in the Bhairavi-chakra or Tattva-chakra persons of  all castes should marry in their caste according to the Brahma form, and should eat with their own  caste people (151). O Great Queen! in these two circles,  however, marriage in the Shaiva form  is ordained, and as regards eating and drinking, no caste distinctions exist (152).

Animesh’s blog

sAmaveda punyAhavAchana mantra

punyAhavAchana rite is one of the most important and commonly performed of all Hindu ceremonies. It is done as a prelude to every  important  samskAra (sacrament) and yagya . After periods of impurity (death & birth) the ceremony is done as the principle rite. The two  elements involved in the ceremony are :-
1. ) Purification ( shuddhI )
2.) Generating auspiciousness ( svastIvAchana )

Purification here has nothing to do with cleanliness as understood in an hygienic sense but rather freedom from psycho-spiritual contamination.  The dynamic of the ceremony is based on the belief that those (priests, sages, monks etc) who are dedicated to truth and spiritual illumination develop a psychic power to transform others through speech — whatever truth-speakers say will come true. So the process is for the host yajamAna  to formally request invited Brahmins to say nice things ( svastIvAchanaM )  and to bless the family by chanting Vedic verses.  Usually on all auspicious occasions  such as birth, initiations, marriages etc. the punyAhavAchan  is preceded by ganpatI pujA and on inauspicious occasions (those pertaining to death) it is done alone.  In case of sAma veda , mantrAs are sung.
All of the  punyAha vAchana   sAmagAnas come from purvArchika section.

1.)  kumbha pratishTha sAma
Two sAma-yonI riks    ( sAmaveda samhitA rik 321
and 449. ) .
The first two sAma are known as brahma or r^ita sAma and the third is known as sAntanike sAma.
This all are sung during kumbha pratishTha .

image
sAma yonI

image
sAma gAna

image
sAma yonI

image

2.)  punyAhavAchana japa mantra
This have  seven sAma-yonI riks ( sAmaveda samhitA rik
500, 350, 91, 274, 321, 565 and 169) .
The names for the seven sAma  used in japa are:

1) tarantasya sAma

2) SuddhASuddhIyE sAma

3)  bArhaspatya sAma

4)  IndrasyAbhayaN^kara sAma 
5)  brahma sAma

6) arka pushpa sAma

7)  vAmadEvyam sAma

image
sAma yonI

image
sAma yonI

image

image

image

image

image

image
sAma gAna

image

image

References :-

1) sAma upAkarma prayoga
( tamiz )

2) sAmaveda punyAhavAchana ( Sanskrit + english )

Animesh’s blog

atharva vediya bhasama dhAran prayoga

The bhasma is symbolic of the ultimate truth, the ultimate truth of all matter. It has a spiritual significance in that it is changeless, immutable like Godhead. It is colorless or white, so to say, indicating purity.
The following bhasmadhAran prayoga is based on vidhi described by  atharvaveda parishIstha.
Agni is the presiding deity for bhasma. The ash from the sacrificial fire [ aupAsan ( grihya ) agni / srauta agni ] is most sacred. In the absence of it, ash prepared from cow dung is to be used.( bhasma prepared from virjA homa / bhasma prepared in case  of  pAshupata vrata )  .

1) A little ash ( vibhutI / bhasma ) is to be taken, while reciting following set of  three mantras. This step  is  known as bhasmAbhimantraN .

ॐ यस् ते गन्धः पृथिवि संबभूव यं बिभ्रत्य् ओषधयो यम् आपः |यं गन्धर्वा अप्सरसश् च भेजिरे तेन मा सुरभिं कृणु मा नो द्विक्षत कश् चन ||1||
ॐ यस् ते गन्धः पुष्करम् आविवेश यं संजभ्रुः सूर्याया विवाहे |
अमर्त्याः पृथिवि गन्धम् अग्रे तेन मा सुरभिं कृणु मा नो द्विक्षत कश् चन ||2||
ॐ यस् ते गन्धः पुरुषेषु स्त्रीषु पुंसु भगो रुचिः |यो अश्वेषु वीरेषु यो मृगेषूत हस्तिषु | कन्यायां वर्चो यद् भूमे तेनास्मां अपि सं सृज मा नो द्विक्षत कश् चन ||3||

2) A little water is to be added and mixed in it with the aid of thumb, while reciting the following mantras . [ Some fellows use to add small amount of sandal wood paste ( chandan ) with water .]
Remember that water is not to be added with bhasma after midday time ( madhyAhna ).If you are performing bhasma dhAran after mid day, you should escape this step and go through next one.
This step is known as
jalasammishranaM.

आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन ।महे रणाय चक्षसे ।।1।।
यो वः शिवतमो रसस् तस्य भाजयतेह नः । उशतीर् इव मातरः ।।2।।
तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ।।3।।

ॐ शं नो देवीर् अभिष्टय आपो भवन्तु पीतये । शं योर् अभि स्रवन्तु नः ।।1।।

3) Then reciting the following mantra, the tripundra dhArana, i.e. applying it in three lines – is to be done. First, with the aid of the middle and ring fingers two lines are to be applied, the top one and the bottom are from left to right, then with the aid of the thumb, the middle line is to be applied, drawing it from right to the left. The marks are not to extend beyond the sides of the eyebrows. ( genrally it is worn on five limbs i.e. on
Forehead, neck , 2 Shoulders,
Chest, Navel.
With each pada of mantra apply bhasma on respective place  ) .

त्र्यायुषं जमदग्नेः | ( on forehead )
कश्यपस्य त्र्यायुषम् | (on neck )
त्रेधामृतस्य चक्षणं | (On shoulders )
त्रीण्य् आयूंषि |  (on chest ) 
ते ‘करम्  | (on navel ).

( In case of bindu dhAran with tripundra , dot  of kumkum / shindura ( vermilion )/ bhasma on tripundra  is marked with following mantra.

जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः    |
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः  ||
)

This completes the bhasmadhAran prayoga  of atharvavedins.

Footnotes

1) Very orthodox brahmins don’t mark dot on tripundra.

2) atharvaveda parishIstha don’t mentions of   panchabramha mantras for applying bhasama ,yet it is a common practice among brahmins to use them .
They in atharvan version are

ॐ सद्योजातं प्रपद्यामि सद्योजाताय वै नमः   
भवे भवे नातिभवे भजस्व मां भवोद्भवाय नमः  ||१||
वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः क-
लविकरणाय नमो बलविकरणाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय
नमो मनोन्मनाय नमः  ||२||
अघोरेभ्योऽथ घोरेभ्यो घोरै घोरतरेभ्यः   
सर्वतः सर्व सर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः  ||३||
तत्पुरुषाय विद्महे महादेवाय धीमहि   
तन्नो रुद्रः प्रचोदयात्  ||४||
ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपति र्ब्रह्मणोऽधिपतिर्ब्रह्मा
शिवो मे अस्तु सदाशिवोम्  ||५||

3) Others places to apply the holy ash on the body are :-

32 Places

Head
Forehead
Two ears
Two eyes
Nose
Mouth
Neck
Two shoulders
Two elbows
Two wrists
Chest
Two ribs
Navel
Two sides of groin
Buttocks
Two UrUs
Two thighs
Two knees
Two ankles
Two feet
Total 32 Places

16 Places

Head
Forehead
2 ears
Neck
2 Shoulders
2 Elbows
2 Wrists
Chest
Navel
2 Ribs
Back

8 Places

Head
Forehead
2 ears
2 Shoulders
Chest
Navel

image

4) The first line mark is bramha devatA and is symbolic of rigveda. It means (A) syllable of pranava mantra (AUM). It endows ‘kriyA shakti’. The second line is vishnu devataA ,and is symbolic of yajur veda. It means (U), syllable. It endows ‘IchhA shakti’. The third line is maheshwara Himself and is symbolic of sAma veda. It means (M) syllable. It endows ‘jnana shakti’.The bindu ( dot ) is prakritI herself and is symbolic of atharva veda .It means the chandrabindu in pranava .It endows “parA shakti”.

5) Importance of bhasma dhAran

Bhasma dhAran can be done by one and all, and during all the stages of Life. It will cure all the ills of the body, mind and spirit. It ensures mental purity, intellectual illumination and spiritual enlightenment in their life beyond it opens the gates of kailAsa for him, which is the Eternal Abode of Supreme peace and beatitude. For destroying one’s sins, there is nothing comparable to doing bhasma dhAran , but it should be done with full faith and devotion. For one who applies ashes on his forehead and wears rudrAksha mAlA on his neck, there will be nothing wanting for him either in this life or in the beyond. Wearing of rudrAksha and applying  bhasma on the forehead confer great sanctity to the wearer. They are most purifying and will ward off all evil. None can harm the wearer and even the Lord of Death would keep away from him. They confer happiness in this life and ensure happiness in the life beyond.

Animesh’s blog

” वेदो$खिलो धर्ममूलम् “

संस्कृतसाहित्ये वेदानां स्थानं सर्वोपरि वर्त्तते । सनातन धर्मस्य प्राणवत्, विश्वस्य महानतम: आदिग्रन्थ: वेद न केवलं हिन्दुधर्मस्य अपितु सर्वेषां धर्माणां मूलम् अस्ति । वेदोखिलो धर्ममूलम् अर्थात् समेषां धर्माणां उत्पत्ति: अनेन एव अभवत् इति ।
सनातनधर्मः प्रामुख्येन वेदान् अवलम्बते । वेदः नाम ज्ञानमिति । ऋषयः ध्यानानन्दे लीनाः सन्तः श्रुतवन्तः इत्यनेन शिष्याः गुरुमुखेन इदम् अभ्यस्यन्ति स्म इत्यनेन च अस्य श्रुतिः इति नाम प्रसिद्धम् अस्ति ।
ज्ञानार्थकविद्धातोः निष्पन्नः वेदशब्दः । अपौरुषेयं वाक्यं वेदः इति सायणाचार्यः । इष्टानिष्टपरिहारयोः अलौकिकमुपायं यो वेदयति सः वेदः इति भाष्यभूमिकायाम् ।
प्रत्यक्षेणानुमेत्या वा यस्तूपायो न विद्यते ।
एनं विदन्ति वेदेन तस्माद् वेदस्य वेदता ॥
आम्नायः, आगमः श्रुतिः, वेदः, इति सर्वे शब्दा पर्यायाः ।
ब्रह्मणः मुखात् निर्गतं वेदं चतुर्धा विभज्य कृष्ण्द्वैपायनः वेदव्यासः सञ्जातः । एवं वेदाः चत्वारः ऋग्-यजु-साम-अथर्वणः इति ॥
विद्यन्ते धर्मादयः पुरुषार्था यैस्ते वेदाः, इति बहवृक्प्रातिशाख्यम् ।
सोऽयं वेदस्त्रयीति पदेनापि व्यवह्रियते, वेदरचनायास्त्रिप्रकारकत्वेन त्रयीति कथ्यते । या खलु रचना पद्यमयी सा ऋक्, या गद्यमयी सा यजुः, या पुनः समग्रा गानमयी रचना सा सामेति कथ्यते, तदुक्तं चैमिनिना –तेषामृग् यत्रार्थवशेन पादव्यवस्था । गतिषु सामाख्या । शेषे यजुः शब्दः’ इति । द्वितीयाध्याये प्रथमपादे ३२-३३-३४ सूत्राणि यास्कस्तु –‘ता ऋचः परोक्षकृताः प्रत्यक्षकृताः आध्यात्मिक्यश्चेति भेदात् त्रिविधाः । ऋकशब्दोऽत्र मन्त्रवचनः । यासु प्रथमपुरुषक्रियास्ताः परोक्षकृताः, यासु मध्यमपुरुषक्रियास्ताः प्रत्यक्षकृताः यासु चोत्तमपुरुषक्रियास्ता आध्यात्मिक्यः ’ इति । अतः यत्र कुत्रापि प्राचीनग्रन्थे वेदार्थे ‘त्रयी तिं पदं प्रयुक्तं तत्र सर्वत्र रचनात्रैविध्यं मनसि कृतं बोध्यम् । यत्तु केचन ‘ऋग्यजुः सामाख्यास्त्रय एव वेदाः पूर्वमासन् तद्यथा –’

अग्नेरऋचो वायोर्यजूषि सामादित्यात् । ( छा. ब्रा.६/१७ )
अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् ।
दुदोह यज्ञसिद्ध्यर्थमृग्यजुः सामलक्षणम् ॥ ( मनु. १/१३)
अतो वेदानां त्रित्वादेव तत्र त्रयीति व्यवहारो वास्तवो न प्रकारभेदकृतः’ इति तदयुक्तम्, ऋग्वेदेऽपि अथर्ववेदनामोल्लेखदर्शनात् । भगवता पतञ्जलिनाऽपि ‘चत्वारो वेदाः साङ्गाः सरहस्याः’ इति पस्पशाह्निके स्पष्टमुक्तम् । छान्दोग्यब्राह्मणे मनुस्मृतौ च यज्ञोपयोगिनो वेदा एव परामृष्टाः, नाभिचारिकः सामवेद इति त्रित्वमेवोक्तम्, एवं परत्रापि । जैमिनिस्तु मन्त्राणां विप्रकारकतामेव लक्षितवान्, न वेदसंख्यां व्यवस्थापितवान् । अतो वेदाश्चत्वार एव, त्रयीति व्यवहारस्तु प्रकारकृतः । अथर्ववेदीयमन्त्रा अपि|
प्रधानतया वेदो द्विविधः मन्त्ररुपो ब्राह्मणरुपश्च । मन्त्रसमुदाय एव संहिताशब्देन व्यवहृतः । ब्राह्मणरुपो वेदभागस्तु संहिताभागस्य व्याख्यारुप एव । स चायं ब्राह्मणभागो यागस्वरुपबोधकतया प्रथितः । ब्राह्मणग्रन्थोऽपि त्रिधा विभक्तो भवति- ब्राह्मणम्, आरण्यकम् उपनिषदश्च । यज्ञस्वरुपप्रतिपादको ब्राह्मणभागः । अरण्ये पठिताः यज्ञस्याध्यात्मिकं रुपं विवेचयन्तो वेदभाग आरण्यकानि । उपनिषदो ब्रह्मबोधिकाः मोक्षसाधनानि, अयमेव भागो वेदस्यान्तरुपतया वेदान्त इत्युच्यते । ब्राह्मणभागो गृहस्थानामुपयोगी, आरण्यकभागो वानप्रस्थमाश्रितानाम्, उपनिषद्भागश्च सन्यस्तानामुपयोगीत्यपि कथयितुं शक्यते ।
अनादिनिधनाः वेदाः ब्रह्मणः चतुर्भ्य मुखेभ्यः निःस्सृता इति प्राक्तनैः निरूपितम् |
यज्ञे चत्वारो ऋत्विजो भवन्ति –
१ होता
२ अध्वर्युः
३ उद्गाता
४ ब्रह्मा
होता-आह्वानकर्त्ता, स हि यज्ञावसरे प्रकान्तदेवतानां प्रशंसाय रचितान् मन्त्रान् उच्चरयन् देवताः आह्वयति, तत्कार्याय सङ्कलिता मन्त्राः स्तुतिरूपतया ऋचः समाख्याताः, तेषां संग्रह एव ऋग्वेदः ।

अध्वर्युर्विधिवद्यज्ञं सम्पादयति, तत्रावश्यकमन्त्रा यजूंषि, तत्संग्रहो यजुर्वेदः|

उद्गाता –उच्चस्वरेण गानकर्त्ता, स हि स्वरबद्धान् मन्त्रान् उच्चैर्गायति, तदपेक्षितमन्त्रसंग्रहः सामवेदः ।

ब्रह्मा –यज्ञनिरीक्षकः कृताकृत्वेक्षणकर्मा, स हि सर्वविधमन्त्रज्ञः तदपेक्षितो मन्त्रराशिरथर्ववेद इति कथ्यते ।

ऋग्वेदः

वेदेषु आदिमः ऋग्वेदः हिन्दुधर्मस्य मूलग्रन्थः अस्ति । चतुर्षु वेदेषु प्रथमगणनीयः अयम् ऋग्वेदः । ऋचां भूयस्त्वात् ऋग्वेद इति व्यपदेशः । ऋच्यते स्तूयते अनया इति ऋक् । स्तुतिपरकाणां मन्त्राणां समूह एव अत्र वेदे सामान्यतः दृश्यते । सर्ववेदानामिव अस्यापि संहिता –ब्राह्मण –आरण्यक-उपनिषद्भागाः सन्त्येव । तदधिकृत्य अनन्तरं सूच्यते ॥
ऋग्वेदः ४५०० वर्षेभ्यः प्राग् संग्रथित: इति ते मन्यन्ते । अत्र १०१७ सूक्तानि सन्ति । तस्य श्लोकाः विविधादेवानां सम्बद्धा: सन्ति – यथा इन्द्रः, अग्निः, वायुः इत्यादय: । ऋग्वेदस्य १०५८९ संहिताः, १०२८ सूक्तानि च १० मण्डले विभाजिता: सन्ति । महामुनि व्यासस्य निर्देशे पैलः ऋग्वेदस्य संहितानाम् निर्माणम् अकरोत् । यज्ञेषु देवताह्वानेऽयं वेदभाग उपयुज्यते । यज्ञेषु ऋग्वेदमन्त्रपठनकर्ता “होता” इत्युच्यते । आयुर्वेदः ऋग्वेदस्य उपवेदः |
ऋच्यते स्तूयते यया सा ऋक् । तादृशीनामृचां समूह एव ऋग्वेदः । यत्रार्थवशेन पादव्यवस्था सा ऋगिति मीमांसकाः । महाभाष्य (पश्पसाह्निक) अनुसारं ऋग्वेदस्य एकविंशति: (21) शाखा: आसन् । एताषु शाखासु चरणव्यूह ग्रन्थानुसारं पंच (5) शाखा: (शाकल, बाश्कल, आश्वलायन, शांखायन, माण्डूकायन) मुख्या: सन्ति । यासु साम्प्रतं केवलं शाकल शाखा एव प्राप्यते । ऋग्वेदस्य (शाकल शाखा) विभाजनं द्विधा, अष्टक क्रमेण, मण्डल क्रमेण च कृतं अस्ति । अष्टक क्रमे , अष्ट अष्टकेषु अष्ट-2 अध्याया: , प्रत्येकस्मिन् अध्याये केचन् वर्गा: , प्रत्येकवर्गे केचन ऋचा: सन्ति |
स ऋग्वेदः सूक्तमण्डलभेदेन द्विधा विभक्तः । तत्र सूक्तं चतुर्विधम्- ऋषिसूक्तदेवतासूक्तच्छन्दः सूक्तहोऽर्थसूक्तभेदात् । एकर्षिदृष्टमन्त्राणां समूहो ऋषिसूक्तम् । एकदेवताकमन्त्राणां समूहो देवतासूक्तम् । समानछन्दसां मन्त्राणां समूहो नामच्छन्दः सूक्तम् । यावदर्थसमाप्तानां मन्त्राणां समूहोऽर्थसूक्तम् । सुष्ठूक्तत्वात्सर्वं सूक्तमित्याख्यायते ।
ऋग्वेदः सोऽयं मण्डलानुवाकवर्गभेदेन अष्टकाध्यायसूक्तभेदेन च द्विधा । बालखिल्यसूक्तानि विहाय सम्पूर्णायामृग्वेदसंहितायां दशमण्डलानि, पञ्चाशीतिश्चानुवाकाः, अष्टोत्तरशतद्वयमिताश्च वर्गाः (इति प्रथमो भेदः) अष्टौ अष्टकानि, चतुष्षाष्टिरध्यायाः, सप्तदशोत्तरसहस्राणि च सूक्तानि (इति द्वितीयो भेदमार्गः) ।
मन्त्राश्च सर्वे दशसहस्त्रचतुः शतसप्तषष्ठिमिताः (१०४६७) इति शाकलः, शौनकानुक्रमणी तु दशसहस्रपञ्चाशतशीतिमितान् (१०५८०) मन्त्रान् आह । अत्र भेदे कालभेदेन मन्त्रवृध्दिलोपावेव हेतुतयोन्नेयौ भवतः । शब्दसंख्या -१५३८२६, अक्षरसंख्या -४३२००० । सर्वेऽपि मन्त्राः चतुर्दशसु छन्दस्सु विभक्ता बोध्याः । ऋग्वेदगतमन्त्रद्र्ष्टारो ऋषयः गृत्समदविश्व्वामित्रवामदेवात्रिभद्वाजवसिष्ठादयः सन्ति । ऋग्वेदस्य दशसु मण्डलेषु नवमं मण्डलं पवमानमण्डलनाम्ना प्रथितम् । तत्र हि सोमविषयकमन्त्राणां सङ्कलनं कृतम् । पवमानः – सोमः । पूर्वोक्ताः सप्तापि मन्त्रद्रष्टारो ऋषयो द्वितीयमण्डलतः सप्तमण्डलपर्यन्तगताभिः ऋग्भिः सम्बध्दाः, दशमण्डले मन्त्रा नानर्षिसम्बध्दाः । दशमे मण्डले न केवलं देवतास्तुतय एव, अन्यप्रकारका अपि मन्त्राः दृश्यन्ते ।
द्वितीयमण्डलादारभ्य सप्तममण्डलपर्यन्तस्य ऋग्वेदभागस्य रचना सर्वतः प्राचीना, दशमं मण्डलं सर्वतोऽर्वाचीनम्, शेषाणि मध्यकालिकानीति साम्प्रतिका आलोचकाः कथयन्ति ।
ऋग्वेदस्य एकविंशतिः शाखाः सन्ति कालक्रमेण तद्विलुप्य याः शाखाः सन्ति तासु आश्वलायन –शाकल-बाष्कलशाखाः प्रसिध्दाः । अत्र शाकलस्ंहितायां दशमण्डलानि प्रतिमण्डले नानासूक्तानि प्रत्येकं सूक्ते नानाऋचः च सन्ति । एवं ऋग्वेदे आहत्य १०२६ सूक्तानि ९९००० मन्त्राश्च वर्तन्ते ॥
अत्र मन्त्रद्रष्टारः ऋषयः गृत्समद-विश्वामित्र –अत्रि-भरद्वाजवसिष्ठादयः भवन्ति । शाकलसंहितायाः नवमण्डलं पवमाननाम्ना प्रसिध्दम् । अत्र सोमविषयकमन्त्राणां सङ्कलनमस्ति । प्रथमाष्टमण्डलयोः कण्ववंशीयनामाङ्गिरसगोत्रजानामन्येषां च ऋषीणां मन्त्राः दृश्यन्ते । अनुसन्धानकुशलैस्तु द्वितीयमण्डलमारभ्य अष्टमण्डलपर्यन्तं प्राचीनतमो भागः नवममण्डलं तदनन्तरभूतं प्रथमाष्टाममण्डले अर्वाचीने दशममण्डलं अर्वाचीनतममिति निर्धारितम् ॥
ऋग्वेदस्य ब्राह्मणभागद्वयं ऐतरेयकौषीतकीति, आरण्यकानि ऐतरेय-कौषीतकि-शाङ्खायनादीनि त्रीणि, दश उपनिषदश्च विद्यन्ते ॥

यजुर्वेदः

यजूंषि गद्यानि । अध्वर्युणा यज्ञे उपयुज्यमाना मन्त्रा एवात्र यजुर्वेदे सङ्कलिताः, यज्ञस्य वास्तविकं विधानमध्वर्युरेव करोति, अतोऽयं यजुर्वेदो यज्ञविधेरतिसन्निकृष्टं सम्बन्धं रक्षति । यजुर्वेदो द्विप्रकारकः, कृष्णयजुः शुक्लयजुश्च | यजुषः एकोत्तरशतं शाखाः सन्ति इति पतञ्जलिः प्रपञ्चहृदयकारः च प्रस्तौति । वाजसनेयापरनाम कृष्णयजु‍वेदः गद्यपद्यात्मा । यदीया रचना विश्ववश्या देदीप्यते
यजुर्वेदस्य प्रमुखतया शाखाद्वयम् – शुक्लयजुर्वेदः कृष्णयजुर्वेदः च । कृष्णयजुर्वेदः संहिताभागः ब्राह्मणभागः इति समग्रतया विभक्तः नास्ति । ब्राह्मणभागः संहिताभागेन सह युक्तः विद्यते । वैदिककर्मणां विषये आचरणानाञ्च समीचीनविवरणं यजुर्वेदस्य विशेषः । कृष्णयजुर्वेदस्य तैत्तिरीयसंहितायां दर्शपूर्णमास, सोमयाग, वाजपेय, राजसूय, अश्वमेध इत्यादीनां यज्ञानां सूक्ष्मविवरणम् उपलभ्यते । पौराणिकाः कथयन्ति – व्यासो वैशम्पायनाय वेदं प्रोवाच, स स्वशिष्याय याज्ञवल्क्याय । कुतोऽपि कारणाद् रुष्टो वैशम्पायनो याज्ञवल्क्यमुवाच – देहि मदधीतं वेदमिति । याज्ञवल्क्यो गुरुवचनपालनाय ततोऽधीतं वेदं सद्योवान्तवान् । अन्ये वैशम्पायनशिष्यास्तित्तिरिरुपं धृत्वा याज्ञवल्क्येन वान्तं वेदं गृहीतवन्तः । स एवायं वान्तगृहीतो वेदः कृष्णयजुर्वेदः ।
वैशम्पायने कुपिते ततोऽधीतं वेदं विसृज्य याज्ञवल्क्यः पुनर्वेदाधिगतये सूर्यमाराधयामास, ततश्च वेदमापततोऽयं वेदः शुक्लयजुर्वेदनाम्नाऽप्रथत । अनयोर्वेदयोर्महदन्तरम् । शुक्लयजुर्वेदे विनियोगवाक्यरहिताः केवला मन्त्रा विद्यन्ते, कृष्णयजुर्वेदे तु विनियोग वाक्यानि मन्त्राश्च । अतोऽमिश्रितरूपतया शुक्लयजुर्वेदः, मिश्रितरूपतया च कृष्णयजुर्वेद इति संज्ञा जातेत्यपि लोकाः कथयन्ति ।
सोऽयं यजुर्वेदः ४० अध्यायान्, ३०३ अनुवाकान्, १९७५ कण्डिका (मन्त्रान्), २९६२५ शब्दान्, ८८८७५ अक्षराणि च बिभर्ति । अस्य वेदस्य प्रथमेऽध्याये दर्शपौर्णमासौ, द्वितीये पिण्डपितृयज्ञः, तृतीयेऽग्निहोत्रं चातुर्मास्येष्टिः, चतुर्थाध्यायादष्टादशाध्यायपर्यन्तम् अग्निः चयनम्, उखाभरणम्, चितयः रुद्रहः, शतरुद्रियम् वसोर्धारा, राष्ट्रभृच्च । एकोनविंशतितमाध्यायात् परिशिष्टमारभ्यते, विशे एकविंशे च सोमसम्पादनविधिः, तदनु पञ्चविंशतिपर्यन्तमश्वमेधः ततः शेषे भागे पुरुषमेधसर्वमेधपुतृमेधादिविवरणञ्च प्रपञ्चितम् । अन्तिमश्चाध्याय ईशावास्योपनिषद्रूपः ।
शुक्लयजुर्वेदस्य वाजसनेयिसंहिता कथ्यते । तादृशनामकरणे बीजं त्विदं कथ्यते यत् याज्ञवल्क्येनाराधितः सूर्यो वाजी भूत्वा तस्मै वेदं प्रोक्तवान् अतस्तदुक्ता संहिता वाजसनेयी संहिता समाख्याता । शुक्लयजुर्वेदस्य माध्यन्दिनशाखा कण्वशाखा चेति द्वे शाखे । प्रथमा उत्तरभारते प्राप्यते, द्वितीया च महाराष्ट्रे । अनयोः शाखयोः संहिते भिन्ने सत्यावपि स्वल्पमेव भेदं धारयतः , बहुष्वंशेषु तुल्यता वर्त्तते । कृष्णयजुर्वेदस्य चतस्रः शाखा-प्राप्यन्ते
तैत्तिरीयशाखा –इयं प्रधानशाखा, अत्र सप्तखण्डाः, ते च खण्डाः अष्टकशब्देन काण्डशब्देन च व्यवह्रियन्ते । प्रतिकाण्डं कतिपयेऽध्याया, ये प्रपाठकनाम्ना ख्याताः । इमे प्रपाठका बहुष्वनुवाकेषु विभक्ताः सन्ति ।
मैत्रायणीसंहिता इमे द्वे अपि संहिते तैत्तिरीय –संहितामनुकुरुतः,
काठकसंहिता केवलं क्रमे यत्र तत्र पार्थक्यं विद्यते ।
आर्याणां कुरुषु अधिनिवेशकाले संग्रथितो यजुर्वेद इति अभिप्रायः । यजुर्वेदस्य अध्वरवेद इति नामान्तरमस्ति । ऋग्वेदे अविद्यमानाः स्तुतिमन्त्राः अस्मिन् उपलभ्यन्ते । उदाहरणाय अद्य पठ्यमानं ‘श्रीरुद्रम्‘ यजुर्वेदमात्रे एव दृश्यते । ‘पञ्च रुद्रम्’ इत्येतत् यद्यपि ऋग्वेदे उपलभ्यते किन्तु तदस्ति पञ्चमन्त्रात्मकमात्रम् । अतः एव महान् शिवभक्तः अप्पय्यदीक्षितः कदाचित् अवदत् – ‘अहं यजुर्वेदवंशे न जातः इति मे मनः खिद्यते । यदि स्यात् तर्हि शिवं यजुर्वेदेन एव शिवम् अपूजयिष्यम्’ इति । सः सामवेदानुयायिनां कुटुम्बे जातः आसीत् । अद्यत्वे यजुर्वेदिनः सन्ति बहवः । कृष्णयजुर्वेदस्य अध्ययनं विशेषतया दक्षिणभारते भवति । ऋग्वेदे दृश्यमानः पुरुषसूक्तः कैश्चित् परिवर्तनैः सह यजुर्वेदे अपि दृश्यते |

सामवेदः

सामवेदस्य गानप्रचुरता प्रथिता, ऋच एव गीयन्ते, सामवेदे १५४९ मन्त्रा सन्ति, तेषु ७५ मन्त्रा ईदृशा ये ‘ऋग्वेदे’ न प्राप्यन्ते, शेषाः सर्वेऽप्युभयवेदसाधारणाः । सामवेदगतमन्त्राणां सप्त स्वराः, यतस्ते गीयन्ते, ऋग्वेदे पुनस्तेषामेव मन्त्राणां त्रय एव स्वराः एतावानेव उभयवेदसाधारणानां साममन्त्राणामृग्वेदमन्त्रेभ्यो भेदः ।
सामवेदो द्विधा विभज्यते –पूर्वर्चिकम्, उत्तरार्चिकं च । पूर्वार्चिकमेव छन्दः, छ्न्दसी, छन्दसिका चेति त्रिभिरपि नामभिरभिधीयते । विषयानुसारं पूर्वर्चिकं चतुर्षु भागेषु विभज्यते – आग्नेयपर्व (अग्निसम्बधिनीभिः ऋग्भिरुपेतम्),
ऎन्द्रपर्व ( इन्द्रसम्बन्धिनीभिः ऋग्भिर्युतम् ),
पवमानपर्व (सोमविषयकम्), आरण्यकपर्व च ।
उत्तरार्चिकन्तु अनुष्ठाननिर्देशकम् । तस्य बहवो विभागाः- दशरात्रम्, संवत्सरम्, ऎकाहम्, अहीनम्, सत्रम्, प्रायश्चित्तम्, क्षुद्रञ्चेति प्रमुखास्तत्र भेदाः
साम-सान्त्वेन इति धातोः निष्पन्नं सामपदम् । सा इति ऋक्सूचकतया अम इति गानम् । स्वरादिव्यञ्जकतया च व्याख्यां केचिद् वदन्ति । सामवेदस्य एकसहस्रं शाखा: आसन् । प्रपञ्चहृदयकारस्य काले द्वादशशाखाः विहाय अन्याः नष्टाः इदानीन्तु केवलं तिस्रः शाखाः समुपलभ्यन्ते । सङ्गीतस्य उद्भवः सामगानात् इति विचक्षणा आचक्षते । सामगानेऽपि सप्तस्वराः एव भवन्ति । ते आधुनिकशास्त्रीयसङ्गीतसंविधानात् आरोहावरोहणक्रमे किञ्चिदिव व्यत्यस्ताः दृश्यन्ते । खरहरप्रियारागतुल्याः सामगानस्वराः कुष्ठं (प्रथमं), द्वितीयं, तृतीयं (मध्यमम्), चतुर्थं, मन्द्रं (पञ्चमम्), अतिस्वायं (षष्ठम्), अतिस्वरम् (अन्यं) एते सप्तस्वराः । सामगानालापने गायकैः हस्ताङ्गुलीभिः मुद्राः अभिनीयन्ते एताभ्यः मुद्राभ्यः स्वरस्थानानि मात्राश्च प्रतीयन्ते ।
वेदानां सामवेदोस्मि इति भगवता गीतायाम् उक्तमस्ति । अयं सामवेदः चतुर्षु वेदेषु प्रमुखं स्थानं वहति |

Animesh’s blog