अथर्ववेदीयहवनविधि:

साधक आचमन , प्राणायाम , सङ्कल्प तथा न्यास पैप्पलादगृह्यपद्धति के अनुसार करे ।

॥ अग्निस्थापन ॥

तुष, केश, रेत, भस्मादि निषेध वस्तु से रहित ईषुमात्र वेदी बनाना चाहिए । निम्न मंत्र से त्रिकोण बनावे तथा उसके मध्य में अग्निबीज (रँ) लिखे ।

ॐ दिव्यं चित्रमृतु या कल्पयन्तमृतूनामुग्रं भ्रमयन्नुदेति । तदाऽऽदित्य: प्रतरन्नेतु सर्वत आप इमान् लोकाननु सञ्चरंन्ति ॥
तब कांसे के पात्र में अग्नि मँगवाए और पूर्व मुख अग्नि निम्न मन्त्र द्वारा स्थापन करें –
ॐ अग्ने प्रेहिति मंत्रस्य अंगिरस ऋषि: अनुष्टुप् छन्द:। अग्निर्देवता । अमुकनामाग्न्यावाहने विनियोग:॥ ॐ अग्ने प्रेहि प्रथमो देवयतां , चक्षुर्देवानामुत मर्त्यनाम् । इयक्षमाणा भृगुभिः सजोषसः , स्वर्यन्तु यजमानाः स्वस्ति ॥३॥

तदनंतर निम्न मंत्र से अग्नि का तीन बार पर्युक्षण करे ।
ॐ अद्भिष्टवा परिणयामि , माप्याशङ्कयामि , मात्रात्वाग्ने परिणयामि। स मे पद्यन्त्वामृतं त्वाऽमृतेन परिणयामि , मामेष्वमृतमस्यमृतं मयि धेहि ॥

निम्न मंत्र से
वेदी के पूर्व में उत्तर की ओर अग्रभाग करके कुशा रखे ।
ॐ यज्ञस्य सन्ततिरसि यज्ञस्यत्वा सन्तत्या सन्तनोमि॥
पुनः वेदी के दक्षिण में पूर्व की ओर अग्रभाग पर कुशा रखे । पुनः वेदी के पश्चिम में उत्तर की ओर अग्रभाग करके कुशा रखे । पुनः वेदी के उत्तर में पूर्व की ओर अग्रभाग कर कुशा रखे ।

ॐ अग्निं आवाहयामि स्थापयामि इहागच्छ इह तिष्ठ ।
इस मन्त्र द्वारा पञ्चोपचार से पूजा करें । ॐ एतानि गंधाक्षतपुष्पधूपदीपनैवेद्यानि पावकाग्नये नमः ॥

तब हाथ में पुष्प लेकर प्रार्थना करें –

ॐ अग्ने शाण्डिल्यगोत्रमेषध्वज ! प्राङ्मुख मम सम्मुखो भव ॥

॥ समित् होम ॥

निम्न मंत्रो से समित् होम करे ।

ॐ तत्सवितुरिति मंत्रस्य विश्वामित्र ऋषि: । निचृद गायत्री छन्द:। सविता देवता । समिद्धहोमे विनियोग:॥
ॐ ब्रह्मजज्ञानमितिमंत्रस्य बृहस्पतिऋषि: । त्रिष्टुप् छन्द:। आदित्योदेवता समिद्धहोमे विनियोग:॥

ॐ ॐ स्वाहा ॥१॥इदं आत्मने इदं न मम ।
ॐ भू: स्वाहा ॥२॥ इदं अग्नये इदं न मम ।
ॐ भुवः स्वाहा ॥३॥इदं वायवे इदं न मम ।
ॐ स्व: स्वाहा ॥४॥ इदं सूर्याय इदं न मम ।
ॐ जनत् स्वाहा ॥५॥ इदं बृहस्पतये इदं न मम ।
ॐ वृधत् स्वाहा ॥६॥इदं वरुणास्य इदं न मम ।
ॐ करद् स्वाहा ॥७॥इदं इन्द्राय इदं न मम ।
ॐ रुहन् स्वाहा ॥८॥इदं यमाय इदं न मम ।
ॐ महत् स्वाहा ॥९॥इदं ब्रह्मणे इदं न मम ।
ॐ तद् स्वाहा ॥१०॥इदं विष्णवे इदं न मम ।
ॐ शं स्वाहा ॥११॥इदं रुद्राय इदं न मम ।
ॐ ॐ स्वाहा ॥१२॥ इदं परमात्मने इदं न मम । ॐ तत्सवितुर्वरेण्यं भर्गो देवस्यः धीमहि धियो यो नः प्रचोदयात स्वाहा ॥१३॥ इदं सवित्रे इदं न मम ।
ॐ पृथिवीशान्ति: ,अन्तरिक्षं शान्ति:, द्यौ: शान्ति:, आपः शान्ति:,औषधय: शान्ति:,वनस्पतयः शान्ति:,विश्वे मे देवा शान्ति:,सर्वे मे देवा शान्ति:, शान्ति:
शान्ति: शान्ति:, ताभि: शान्तिभि: सर्वशान्तिभि: शमयाऽमोहं यदिहघोरं यदिहक्रूरं यदिहपापं तच्छान्तं तच्छिवं सर्वमेवशमस्तु न: स्वाहा ॥१४॥ इदं पृथिव्यन्तरिक्षदिव्येभ्यः ओषधिभ्य: वनस्पतिभ्य: इदं न मम ।
ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद् , वि सीमतः सुरुचो वेन आवः । स बुध्न्या उपमा अस्य विष्ठाः , सतश्च योनिमसतश्च वि वः स्वाहा ॥१५॥ इदं ब्रह्मणे इदं न मम ।

निम्न आहुतियाँ आज्य से दें –

ॐ प्राणाय स्वाहा ॥
इदं प्राणाय इदं न मम ।
ॐ अपानाय स्वाहा ॥
इदं अपानाय इदं न मम ।
ॐ अग्नये स्वाहा ॥ इदमग्नये इदं न मम ।
ॐ सोमाय स्वाहा ॥ इदं सोमाय इदं न मम ।
ॐ अग्निसोमाभ्यां स्वाहा ॥ इदं अग्निसोमाभ्यां इदं न मम ।
ॐ भूर्जनद् स्वाहा ॥
ॐ भुवो जनद् स्वाहा ॥
ॐ स्वर्जनद् स्वाहा ॥
ॐ भूर्भुवःस्वर्जनदों स्वाहा ॥

॥ प्रधानहोम ॥

अब जिन – जिन मन्त्रों की जितनी आहुतियाँ देनी हों वह देनी चाहिए ।

॥ प्रायश्चित्तहोम ॥

फिर नीचे लिखे मन्त्र से प्रायश्चित्तहोम करे –
ॐ अग्नये स्वाहा ॥
ॐ यज्ञाय स्वाहा ॥
ॐ ब्रह्मणे स्वाहा ॥
ॐ विष्णवे स्वाहा ॥
ॐ प्रजापतये स्वाहा ॥
ॐ अनुमतये स्वाहा ॥
ॐ अग्नये स्विष्टकृते स्वाहा ॥
ॐ त्रातारमिन्द्रमवितारमिन्द्रं हवे हवेसुहवं शूरमिन्द्रम्। ह्नयामिशक्रम्पुरुहूतमिन्द्रम् स्वस्तिनो मघवा धात्विन्द्रः स्वाहा ॥
ॐ ययोरोजसा स्कंभिता रजांसि यौ वीर्यैर् वीरतामा शचीभि: । यौ पत्येते अप्रतीतौ सहोभिर् विष्णुमगन् वरुणं पूर्वहूति: स्वाहा ॥

॥ पूर्णाहुति ॥
निम्न मन्त्र से पूर्णाहूति दें –
ॐ पूर्णहोम इति मंत्रस्य विश्वकर्मा ऋषि: । त्रिष्टुप्छन्द:। सूर्यो देवता अमुककर्मे पूर्णहोमे विनियोग:॥
ॐ पूर्णहोम: ब्रह्मणा यज्ञीयानां , घृताऽहुतेनाऽमृत-मादयन्ताम् । सर्वेभ्यो वो मधुमत् पिन्वमाना, सत्या: सन्तु यजमानस्य कामा:॥अब निम्न मंत्र से वेदी के चारों तरफ रखी हुई कुशओं को अग्नि में डाल दे ।
ॐ पवित्रं शतधारं दर्भं , सत्यजितं शुभम् । अस्मै यज्ञाय जुहूमस्तेन , पुष्वतनो: रयिम् ॥

॥ भस्मधारण ॥

अब श्रुवा से भस्म लेकर निम्न मन्त्र से भस्म लगाए –
ॐ त्र्यायुषं जमदग्ने: कश्यपस्य त्र्यायुषम् । त्रेधामृतस्य चक्षणं त्रीण्यायूँषि निस्कृधि ॥ हाथ में पुष्प लेकर प्रार्थना करें ।
ॐ क्षमस्व मन्त्रनाथाय नित्यानन्दमयाय च | धर्मार्थकाम मोक्षाय पुनरागमनाय च ॥
निम्न मंन्त्र से भगवति को समर्पित कर दे॥
अनेन होमेन श्री …………. प्रीयतां न मम॥