॥ अथर्ववेदीयसङ्कल्पसूक्तं ॥

अथर्ववेदीय ब्रह्मणो मे किसी भी माङ्गलिक कार्य के आरम्भ मे सङ्कल्प लेने से पूर्व संकल्प सूक्त का पाठ किया जाता हैं । संकल्पसूक्त अथर्ववेदसंहिता में प्राप्त नहीं होता हैं अपितु यह कल्पजा हैं अर्थात् यह अब लुप्त कल्पसूत्र में से संग्रहित हैं ।

॥ सङ्कल्पसुक्तम् ॥

ॐ यद् देवानां देवहेडो वयांसि, मित्रस्य त्वा पुरयेताद् बृहस्पति: । प्रजां पशुन् ब्रह्मणा ब्रह्मसोमं , तन्मे मन: शिवसंङ्कल्पमस्तु ॥१॥
ॐ येनाऽङ्गिरसो ज्योतिषि धारयन्त:, प्रतिष्ठावान् वितथे सुधिरा: । येऽथर्वाण: सर्वमोतप्रोत प्रजानन् , तन्मे मन: शिवसंङ्कल्पमस्तु ॥ २॥
ॐ येनेदं भूतं भुवनं भविष्यथ , परिगृहितमन्तेन सर्वम् । येन यज्ञ: शास्त्रा य ते सप्तहोता , तन्मे मन: शिवसंङ्कल्पमस्तु ॥३॥
ॐ संकल्पितेऽस्मिन् कर्माणि सिद्धिरस्तु॥

॥ अथर्वणसाम ॥

अथर्वण परम्परा में आदिम मन्त्र शन्नो देवी मन्त्र के साम का गायन विशेष आथर्वणिक कर्मकाण्डों में किया जाता हैं । इस साम के ऋषि अथर्वा , छन्द गायत्री तथा आपो देवता हैं । अथर्वणसाम की आधारभूत सामयोनि अथर्ववेद का प्रथम मन्त्र “ॐ शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ । शं योर॒भि स्र॑वन्तु नः ॥हैं।

अथर्ववेद पैप्पलादशाखीय अन्नप्राशन प्रयोग ( aTharva veda paippalAda shAkhIya annaprAshana prayoga )

ततः तम् ओदनं कांस्यभाजने  घृतपायसपूपदधिगुडादिनानाव्यञ्जनसहितं  कृत्वा  तस्य  समीपे हिरण्यपुस्तकमृत्तिकादीन्  यथाकुलधर्मेणोपकल्पयेत्  शान्त्युदकेनाचमनाभ्युक्षण च  ॐ  शिवौ तेस्तां  (PS-१६.४.८-९)  व्रीहियवौ ऋग्भ्यां  प्रथमप्राशनेन  कुमारं  प्रशयेत्  |  ॐ  शिवौ  ते  स्तां  व्रीहियवौ अबलासाव्  अधोमधौ |  एतौ  यक्ष्मं  वि  बाधेते  एतौ  मुञ्चतो  माश्हसः    ||१||  (PS  १६.४.८)  यद्  अश्नासि  यद् पिबसि  धान्यं  कृष्याः  पयः  |  यद्  आद्यं  यद्  अनाद्यं  सर्वं  ते  अन्नम् अविषं  कृणोमि  ||२||  (PS  १६.४.९)  ततः  अह्ने  चत्वा  (PS  १६.४.१०)  इत्य्  ऋचा  अहोरात्राभ्यां  त्वा तु  परिददामीति  उक्त्वा  अहोरात्राभ्याम्  अग्रम्  अन्नं  प्राशयेत्  |    द्वितीयं  प्राशनं  इदं  |  ॐ  अह्ने  च  त्वा  रात्रये    चोभाभ्यां  परि  दध्मसि  | अरायेभ्यो  जिघत्सुभ्य  इमं नः परि  रक्षता    (PS  १६.४.१०)  |  ततः    शरदे  त्वा  (PS  १६.५.२)  मन्त्रेण  ऋतुभः  परिददामीत्य्  उक्त्वा  | ददाति  |  प्राशनम्  इदं  तृतीयम्  |  शरदे  त्वा  हेमन्ताय  वसन्ताय  ग्रिष्माय  परिदध्मसि | वर्षाणि  तुभ्यं  स्योनानि  येषु  वर्द्धन्त  ओषधिः  |  (PS  १६.५.२)  ततः  यथामुखं बालकं  प्राशयेत्  |  तदनन्तरं  बालकं  हिरण्यादीन्  उपढौकयेत्  |  बालकः    यद्वस्तुं संगृह्नाति  स  तस्य  भाजनम्  इति  जानीयात्  |  ततः नक्षत्रकल्पोक्तं  उत्तरतन्त्रं  स्वस्तिवाचनञ्च  कुर्य्यात्  |  लोकस्तु व्रीहियवान् एव  कांस्यादिपत्रे  निधाय  ॐ  शिवौ  ते  स्ताम्  इति  मन्त्रेण  प्राशनं  कारयति |

||  इति कर्मसमुच्चये   सप्तजातसंस्थाध्याये अन्नप्राशनं  ||

Next  he  mixes in  a  copper  pot  this  rice  with  various  flavours  such  as  ghee,  milk,  wheat,  sour  milk,  and molasses.  Near  this pot  he  gets  ready  a  piece  of  gold,  a  book,  clods  of  earth,  etc,  as  per the  family’s  custom,  and having  done the  sipping  and  the  sprinkling  with  pacifying  water he  should  feed  the  child  with  the  first  solid  food  while  reciting  the  two  verses  of  the  hymn “Propitious  to  thee  be  the  rice  and  barley”  (PS  16.4.8-9).  “Propitious  to  thee  be  rice  and barley,  free  from  balAsa,  causing  no  burning;  these  drive  off  the  yakshama;  these  free  from distress.  What  thou eatest,  what  thou drinkest,  of  grain,  milk of  the  ploughing what  should be  eaten,  what  should  not  be  eaten all  food  I  make  for  thee  poisonless.”  (PS  16.4.8-9)  Next,  with  the  verse  “Both  to  day  and  to  night”  (PS  16.4.10),  having  uttered “I  commend  you  to  day  and  night!”,  he  should  feed the  child the  first  bite for the  sake of  the  day and  night.  This  is  the  second  feeding.  “Both  to  day  and  to  night,  to  them  both we  commit  thee.  Defend  ye  this  man  for  me  from  the Arayas  that  seek  to  devour him .” (PS  16.4.10) Next,  with  the  mantra  “Unto  autumn  thee”  (PS  16.5.2),  having uttered  “I  commend  you  to  the  seasons!”  he  gives the  child  a  bite.  This  is  the  third feeding.  “Unto  autumn,  unto  winter,  unto  spring,  unto  summer,  we  commit  thee;  [be]  the rains  pleasant  to  thee,  in  which  the  herbs  grow.”  (PS  16.5.2)  Next,  he  should feed  the  child  as  per  the  latter’s  capacity.  Afterwards  he  should  offer  the  child  gold,  etc. The  thing  that  child  grasps,  that  is  his  share,  thus  it  is  known.  Next,  he  should  perform  the second  part  of  the  tantra,  which  is  prescribed  by  the  nakshatra kalpa ,  and  the  recitation  of auspicious verses.  Nevertheless  people  put  only  rice  and  barley  in  a  copper  pot  and  so  on and  with  the  hymn  “Propitious  to  thee  be  the  rice  and  barley”  (PS  16.4.8-9)  perform  the first  feeding. 

|| Hence concludes in karmasamuchhaya , jAtasaMsTha chapter , the annaprAshana ||

@ Google drive
paippalAda annaprAshana

Animesh’s Blog

A fragment from paippalAda brAhman

A small fragment from lost paippalAda brAhman preserved in vedavrata section of karmapañjIkA . This fragment describes  a myth about madakarma , how a rishI obtained this kama form gods . madakarma is a special vedavrata rite ,where homas are performed by different ‘rasas ‘ by AchArya and young initiate ( bramhachArin ).Aim of this karma is to achieve  all bhutas, devas and lokas.( i.e. ownershipon all bhutas, devas and lokas )

अथ मदकर्मब्राह्मणम् ।

आह पार्थिवस्येति  महामन्र्षिर्आसीत्सअहरहः स्वाध्यायाध्ययनेन कीलालेन हुतेन चा हस्म देवान्मन्त्रं  महर्षयो अभिषिञ्चन्सो अभिषिक्तः सोमम् उपजहार तं सुराकीलालपोष:प्रजापतिः प्रतिकालिश्वर्त्त अध्यगन् तं इन्द्रः सोमसुखो भूत्वाध्यगच्छन्तं होवाच वरं वृणीष्वेति स वरम्अव्वृणीत सर्वेषां भूतानां सर्वेषां देवानां सर्वेषां लोकानाम् अधिपतिः स्यामि स तस्मै मदकर्म प्रोवाच , सर्वेषां भूतानां सर्वेषां देवानां सर्वेषां लोकानाम् अधिपतिर्बभूव  य इच्छेत्सर्वेषां भूतानां मध्ये अधिपति: स्यामि स एतन्मद कर्द्व्यर्च्चैर्दर्च्चैर्द्वर्चै:इ.मं?( एतन्मदकर्म कर्तव्यम् उच्चै ऋचम् )
कुर्याद् इति ब्राह्मणं ǁ ० ǁ

image
PaippalAda rishI , teaching atharvanI shurtI to bramhachArins

Animesh’s blog

dhUrta kalpa of atharva veda

skanda yAga is a peculiar rite to atharvavedins with taittirIya parallels ( boudhAyan ,vaikhAnasa ) .
This rite is probably earliest vedic trace of skanda dhUrta .
( All parallel bodhAyana mantras are mentioned highlighted and in image format , individual description is with every image )
The rite has to be performed thrice a year on the shashthI thithI ( sixth of  shukla paksha) in the shukla paksha of phAlguna , AshADha and kArtika months. ( चतुर्षुचतुर्षु मासेषु फाल्गुणाषाढकार्त्तिकपूर्वपक्षेषु नित्यं कुर्वीत | DK 1.2).boudhAyan instead of shashthI thithI for all three months mentions of trayodashI in case of last two . On the day of the performance, performer should fast and go towards the east or north of his residence .At a suitable pure place  he should  erect a mandapa of 13 aratanI ( 13 cubit circumference ).  The mandapa is decorated with tree leaves ( sarva vanaspatyAm ) garlands , bells , flags .In the center of mandapa ‘skanda dhUrtA’ is invited in a mirror ( probably image made up of glass ) with following mantras.

ॐ यं वहन्ति हयाः श्वेता नित्ययुक्ता मनोजवाः | तम् अहं श्वेतसंनाहं धूर्तम् आवाहयाम्य् अहम् ||१||
यं वहन्ति गजाः सिंहा व्याघ्राश् चापि विषाणिनः | तम् अहं सिंहसंनाहं धूर्तम् आवाहयाम्य् अहम् ||२||
यं वहन्ति मयूराश् च चित्रपक्षा विहंगमाः | तम् अहं चित्रसंनाहं धूर्तम् आवाहयाम्य् अहम् ||३||
यं वहन्ति सर्ववर्णाः सदायुक्ता मनोजवाः | तम् अहं सर्वसंनाहं धूर्तम् आवाहयाम्य् अहम् ||४||
यस्यामोघा सदा शक्तिर् नित्यं घण्तापताकिनी | तम् अहं शक्तिसंनाहं धूर्तम् आवाहयाम्य् अहम् ||५||
यश् च मातृगणैर् नित्यं सदा परिवृतो युवा | तम् अहं मातृभिः सार्धं धूर्तम् आवाहयाम्य् अहम् ||६||
यश् च कन्यासहस्रेण सदा परिवृतो महान् | तम् अहं सिंहसंनाहं धूर्तम् आवाहयाम्य् अहम् ||७||
आयातु देवः सगणः ससैन्यः सवाहनः सानुचरः प्रतीतः | षडाननो ऽष्टादशलोचनश् च सुवर्णवर्णो लघुपूर्णभासः ||८||
आयातु देवो मम कार्त्तिकेयो ब्रह्मण्यपित्रैः सह मातृभिश् च | भ्रात्रा विशाखेन च विश्वरूप इमं बलिं सानुचर जुषस्व ||९||

image

image
Parallel bodhAyana Avahan mantra

Then a seat is offered with following mantra.

ॐ संविशस्व वरघण्टाप्सरःस्तवे यत्र सुभुजो हि निर्मिताः | संविष्टो मे धेहि दीर्घम् आयुः प्रजां पशूंश् चैव विनायकसेन ||१||+ प्रतिगृह्णातु भगवान् देवो धूर्त ||

Water mixed with sandal paste should be offered as for washing feet to the skanda dhUrta  with the mantra .’इमा आप ‘ (A.S.-3.12.9) + प्रतिगृह्णातु भगवान् देवो धूर्त || . arghya + snAna are to be offered
with the six verses beginning with ‘ हिरण्यवर्णा इतीमे  ( A.S.-1.33.1) + प्रतिगृह्णातु भगवान् देवो धूर्त ||  .Sandal paste should be offered while muttering the mantras ‘  दिव्यो गन्धर्व ( A.S.- 2.2.1)’ and ‘यस् ते गन्ध’ …( A.S.- 12.1.23-25) + प्रतिगृह्णातु भगवान् देवो धूर्त ||
. Flowers should be offered while muttering the formula ‘इमा सुमानस ‘*+ प्रतिगृह्णातु भगवान् देवो धूर्त ||  .dhupa should be offered with following mantra.

image

The lamp ( dipa ) is offered with following
‘ यक्ष्येण ते दिवा अग्निः शुक्रश् ‘*+ प्रतिगृह्णातु भगवान् देवो धूर्त ||
( * untraceable , possibly corrupt actual mantra is

image

)
and leaves  ( parna ) should be offered with
‘ यो विश्वतः सुप्रतीक’
(RV-1.94.7) + प्रतिगृह्णातु भगवान् देवो धूर्त . Then different oudans , pAyasa , modaka and othere food stuff is offered  to vallIpatI. Now according to injunction of dhUrta kalpa , agnimukhaM is to be performed .Hence he should perform purva tantra .
The oblations ( AhutIs ) are offered with six kAma suktAs ( भद्रम् इच्छन्तो, हिरण्यगर्भो, ममाग्ने वर्चस् ,त्वया मन्यो यस् ते मन्यो ,यद् देवा देवहेडनम् इति षट्  ) and also with following mantras.

ॐ धूर्ताय स्वाहा ॥ॐ स्कन्दाय स्वाहा॥ ॐ विशाखाय स्वाहा॥ॐ पिनाकसेनाय स्वाहा॥ ॐ भ्रातृस्त्रीकामाय स्वाहा॥ ॐस्वच्छन्दाय स्वाहा॥ॐ वरघण्ताय स्वाहा॥ ॐ निर्मिलाय स्वाहा॥ ॐ लोहितगात्राय स्वाहा॥ ॐ शलकटङ्कटाय स्वाहा॥

{ total 10 oblations
According to another division (mantra vibhAga ) , mantras are ॐ  महीपतये स्वाहा॥
ॐ धूर्तायस्कन्दाय स्वाहा॥ ॐ  विशाखाय स्वाहा॥ ॐपिनाकसेनाय स्वाहा॥ ॐ भ्रातृस्त्रीकामाय स्वाहा॥ ॐ स्वच्छन्दाय स्वाहा॥ ॐ वरघण्ताय स्वाहा॥ ॐ निर्मिलाय स्वाहा॥ॐ लोहितगात्राय स्वाहा॥ ॐ शलकटङ्कटाय स्वाहा॥ }

image
Parallel bodhAyana homa mantra

Then he should perform uttara tantra . Thus  practitioner of dhUrta kalpa preys to skanda dhUrta .

ॐ शिवाग्निकृत्तिकानां तु स्तोष्यामि वरदं शुभम् | स मे स्तुतो विश्वरूपज् सर्वान् अर्थान् प्रयच्छतु ||१||
धनधान्यकुलान् भोगान् स मे वचनवेदनम् | दासीदासं तथा स्थानं मणिरत्नं सुराञ्जनम् ||२||
ये भक्त्या भजन्ते धूर्तं ब्रह्मण्यं च यशस्विनम् | सर्वे ते धनवन्तः स्युः प्रजावन्तो यशस्विनः ||३||
यथेन्द्रस् तु वरान् लब्ध्वा प्रीतस् तु भगवान् पुरा | देहि मे विपुलान् भोगान् भक्तानां च विशेषत ||४||
Now other gifts are offered with six kAma suktAs and following mantra.

ॐ उपहारम् इमं देव मया भक्त्या निवेदितम् | प्रतिगृह्य यथान्यायम् अक्रुद्धः सुमना भव ||1|| + प्रतिगृह्णातु भगवान् देवो धूर्त ||

He thus perform the upasthAna of kumAra skanda ( In 10 forms to whom oblations are offered in agnimukhM  .)

ॐ सद्योजातं प्रपद्यामि सद्योजाताय वै नमः | भवेभवे नादिभवे भजस्व मां भवोद्भवेति भवाय नमः ||१||
ॐ देवं प्रपद्ये वरदं प्रपद्ये स्कन्दं प्रपद्ये च कुमारम् उग्रम् | षण्णां सुतं कृत्तिकानां षडास्यम् अग्नेः पुत्रं साधनं गोपथोक्तैः ||२||
ॐ रक्तानि यस्य पुष्पाणि रक्तं यस्य विलेपनम् | कुक्कुटा यस्य रक्ताक्षाः स मे स्कन्दः प्रसीदतु ||३||
ॐआग्नेयं कृत्तिकापुत्रम् ऐन्द्रं के चिद् अधीयते | के चित् पाशुपतं रौद्रं यो ऽसि सो ऽसि नमो ऽस्तु त इति ||४||
ॐ स्वामिने नमः ||५|| ॐशङ्करायाग्निपुत्राय कृत्तिकापुत्राय नमः ||६|| ॐ
भगवान् क्व चिद् अप्रतिरूपः स्वाहा ||७|| ॐ भगवान् क्व चिद् अप्रतिरूपः ||८||ॐ मणिरत्नवरप्रतिरूपः ||९|| ॐ काञ्चनरत्नवरप्रतिरूप  ||१०||

The skanda murti ( archA vigraha )  should be circumbulated thrice and a ‘pratisara‘ ( amulet )is be tied on the hand with the two verses.

ॐ आदित्यकर्तितं सूत्रम् इन्द्रेण त्रिवृतीकृतम् | अश्विभ्यां ग्रथितो ग्रन्थिर् ब्रह्मणा प्रतिसरः कृतः ||१||
धन्यं यशस्यम् आयुष्यम् अशुभस्य च घातनम् | बध्नामि प्रतिसरम् इमं सर्वशत्रुनिवर्हणम् ||२||

image
Parallel bodhAyan mantras

Now the ceremony is to be closed with visarjana of skanda dhUrta .With following mantras the image of skanda is consigned in flowing water body.( river / sea / spring ).

ॐ प्रमोदो नाम गन्धर्वः प्रदोषो परिधावति | मुञ्च शैलमयात् पापन् मुञ्चमुञ्च प्रमुञ्च च ||१||
ॐ [यावत्] इमा आपः पवनेन पूता हिरण्यवर्णा अनवद्यरूपाः | तावद् इमं धूर्तं प्रवाहयामि प्रवाहितो मे देहि वरान् यथोक्तान् ||२||

image
Parallel bodhAyana visarjana mantra

When the nakshatras ( constellations/ stars  )rises i.e. at the starting of night , the performer should enter  house, see his wife and recite following presha mantra.

ॐ धनवति धनं मे देहि ॥

dhUrta kalpa mentions
” यद् भोक्तुं कामजातं जगत्यां मनसा संहीहते तत्तद् द्विजन्मा पिनाकसेनयजमानात् कामम् उपभुक्तो भुक्त्वामृतत्वं तद्वद् एवाभ्युपैति ||”
It is stated that those who worship skandadhUrta get enjoyments, wealth, progeny and glory and attain immortality.

image
श्री देवसेनावल्लीसमेत श्रीस्कन्दाय नमः ॥

Better to end with the following verse of khandar anubhutI.

வானோ? புனல் பார் கனல் மாருதமோ?
ஞானோ தயமோ? நவில் நான் மறையோ?
யானோ? மனமோ? எனை ஆண்ட இடம்
தானோ? பொருளாவது சண்முகனே
Oh shanmukha ! Pray reveal to me that ONE THING. Is it Ether (AkAsa), Water, Earth, Fire or Wind? Or, is it Knowledge that dawns? Or, the ever reverberating Vedas? Or, is it simply the Mind, the abode where I was subdued and won. ”

References

1) Atharvaveda parishishtha
2) bodhayana grihya parishesha sutra
3) Modak, B. R.; The Ancillary Literature of the Atharvaveda (With special reference to the Parisishtas) ,Rashtriya Veda Vidya Pratishthan; New Delhi; 1993
4) ‘ The Skanda-yaga -‘  article on same subject by Sri Vishal Agarawal
( http://www.hindunet.com )
5) Kandar Anubhuti
‘The Skanda Experience’
English translation by Swami Anvānanda from Saint Arunagirinatha by Swami Anvananda, (Madras: Pongi Publications, 1975) ,verse 3

Animesh’s blog