guhyeshwari
॥ गुह्येश्वरीस्तोत्रम् ॥
On eve of mahAnavamI I’m posting a Buddhist stotra dedicated to the goddess of nepAla ‘bhagavatI guhyeshwarI’ who is none other then the guhyakAlI worshipped with mAhAchinakrama in nepAlamandala. The stotra is extracted from a Buddhist purAna text ‘ svayambhU purAna ‘ .
भगवति बहुरूपे निर्विकारे निरञ्जे
निमितनिखिलरूपे निश्चयातीतरूपे।
अखिलनिगमपारे नित्यनित्यस्वभावे
चरणकमलयुग्मं नौमि देवि त्वदीयम्॥ १॥
हसितमुखशशाङ्कं ज्योत्स्नया रात्रिभूतं
दशशतकिरणोद्यद्वक्त्रमाध्यन्दिनं ते।
अरुणवदनशोभा औदयी चास्तकाले
चरणकमलयुग्मं नौमि देवि त्वदीयम्॥ २॥
गलजठरपदेषु स्वर्गमर्त्याहिलोकाः
सकलभगणदन्ता रोमराजी द्रुमास्ते।
गिरय इव नितम्बा रक्तशुक्लाः समुद्रा-
श्चरणकमलयुग्मं नौमि देवि त्वदीयम्॥ ३॥
पवनदहनवेगाः श्वासप्रश्वास एव
प्रलयप्रभवकालो मीलनोन्मीलनाभ्याम्।
द्विदशतपनभूता भीमवक्त्रास्त्वदीया-
श्चरणकमलयुग्मं नौमि देवि त्वदीयम्॥ ४॥
अनुपमतनुदेहं व्याप्यमानं समन्ता-
न्निखिलनिगमसारं दर्शयन् देवि दिव्यम्।
त्रिभुवनमखिलं ते दर्शितुमेति बुद्धि-
श्चरणकमलयुग्मं नौमि देवि त्वदीयम्॥ ५॥
विधिमुखविबुधास्ते किंकराः पादसंस्था
मुकुटविधृतबुद्धे सर्वमार्गा हि शुद्धे।
किमु तव महिमानं वर्णये गुह्यदेवि
चरणकमलयुग्मं नौमि देवि त्वदीयम्॥ ६॥
अनुपठति समाप्तौ पूजने भक्तिमान् यो
नुतिमति वितगोति स्पष्टमेवास्य बुद्धिः।
सकलजनजनन्या भक्तिसम्पत्तिमुच्चैः
करतलवशगास्ताः सिद्धिपुष्टयौ लभन्ते॥ ७॥
॥ श्री स्वयंभूपुराणोद्धृतं मञ्जुनाथकृतं
गुह्येश्वरीस्तोत्रं ॥