(श्रीरुद्रयामले तन्त्रे दशविद्या रहस्ये)
ईश्वर उवाच ॥
श्रुणु देवि प्रवक्ष्यामि साम्प्रतं त्वत्पुरःसरं । सहस्रनाम परमं प्रत्यङ्गिरायाः सिद्धये ॥ सहस्रनामपाठे यः सर्वत्र विजयी भवेत् । पराभवो न चास्यास्ति सभायां वासने रणे ॥ तथा तुष्टा भवेद्देवी प्रत्यङ्गिरास्य पाठतः । यथा भवति देवेशी साधकः शिव एव हि ॥ अश्वमेध सहस्राणि वाजपेयस्य कोटयः । सकृत्पाठेन जायन्ते प्रसन्ना यत्परा भवेत् ॥ भैरवोऽस्य ऋषिश्छन्दोऽनुष्टुप देवी समीरिता । प्रत्यङ्गिरा विनियोगः स्यात्सर्वसम्पत्ति हेतवे ॥ सर्वकार्येषु संसिद्धिः सर्वसम्पत्तिदा भवेत् । एवं ध्यात्वा पठेद्देवीं यदी छेदात्मनो हितं ॥ अथ ध्यानं ॥
आशांबरा मुक्तकचा घनच्छविर्ध्येया स चर्मासिकरा विभूषणा । दंष्ट्रोग्रवक्त्रा ग्रसिताहिता त्वया प्रत्यङ्गिरा शङ्कर तेजसेरिता ॥
ओं अस्य श्री प्रत्यङ्गिरा सहस्रनाम महामन्त्रस्य, भैरव ऋषिः, अनुष्टुप छन्दः, श्री प्रत्यङ्गिरा देवता, ह्रीं बीजं, श्रीं शक्तिः, स्वाहा कीलकं मम सर्वकार्य सिद्धयर्थे जपे पाठे विनियोगः ।
ओं देवी प्रत्यङ्गिरा सेव्या शिरसा शशिशेखरा । सममासा धर्मिणी च समस्तसुरशेमुषी ॥ 1॥ सर्वसम्पत्तिजननी समधीः सिन्धु सेविनी । शंभुसीमन्तिनी सोमाराध्या च वसुधा रसा ॥ 2॥ रसा रसवती वेला वन्या च वनमालिनी । वनजाक्षी वनचरी वनी वनविनोदिनी ॥ 3॥ वेगिनी वेगदा वेगबला स्थानबलाधिका । कला कलाप्रिया कौलि कोमला कालकामिनी ॥ 4॥ कमला कमलाक्ष्या च मलस्या कमलावती । कुलीना कुटीला कान्ता कोकिला कुलभाषिणी ॥ 5॥ कीरकेलिः कला काली कपालिन्यपिकालिका । केशिनी च कुशावर्त्ता कौशांबी केशवप्रिया ॥ 6॥ काशी काशापहाकाशी शङ्काशा केशदायिनी । कुण्डली कुण्डलीस्था च कुण्डलाङ्गदमण्डिता ॥ 7॥ कुशापाशी कुमुदनी कुमुदप्रीतिवर्धिनी । कुन्दप्रिया कुन्दरुचिः कुरङ्गमदमोदिनी ॥ 8॥ कुरङ्गनयना कुन्दा कुरुवृन्दाभिनन्दिनी । कुसुंभकुसुमा किञ्चित्क्वणत्किङ्किणिका कटुः ॥ 9॥ कठोरा करणा कण्ठा कौमुदी कंबुकण्ठिनी । कपर्दिनी कपटिनी कठिनी कालकण्ठिका ॥ 10॥ किबृहस्ता कुमारी च कुरुन्दा कुसुमप्रिया । कुञ्जरस्था कुञ्जरता कुंभि कुंभस्तनद्वया ॥ 11॥ कुंभिगा करभोरुश्च कदलीदलशालिनी । कुपिता कोटरस्था च कङ्काली कन्दशेदरा ॥ 12॥ एकान्तवासिनी किञ्चित्कम्पमान शिरोरुहा । कादंबरी कदंबस्था कुङ्कुमी प्रेमधारिणी ॥ 13॥ कुटुंबिनी प्रियायुक्ता क्रतुः क्रतुकरी क्रिया । कात्यायनी कृत्तिका च कार्तिकेयप्रवर्त्तिनी ॥ 14॥ कामपत्नी कामधात्री कामेशी कामवन्दिता । कामरूपा कामगतिः कामाक्षी काममोहिता ॥ 15॥ खड्गिनी खेचरी खञ्जा खञ्जरीटेक्षणा खला । खरगा खरनासा च खरास्या खेलनप्रिया ॥ 16॥ खरांशुः खेटिनी खरखट्वाङ्गधारिणी । खलखण्डिनि विख्यातिः खण्डिता खण्डवी स्थिरा ॥ 17॥ खण्डप्रिया खण्डखाद्या सेन्दुखण्डा च खञ्जनी । गङ्गा गोदावरी गौरी गोमत्यापिच गौतमी ॥ 18॥ गया गौगजी गगना गारुडी गरुडध्वजा । गीता गीताप्रिया गायत्रि गोत्रक्षयकरी गदा ॥ 19॥ गिरिभूपालदुहिता गोगा गोकुलवर्धिनी । घनस्तनी घनरुचि घनारु घननिःस्वना ॥ 20॥ घूत्कारिणी घूतकरी घुघूकपरिवारिता । घण्टानादप्रिया घण्टा घनाघोट प्रवाहिनी ॥ 21॥ घोररूपा च घोरा च घूनीप्रीति घनाञ्जनी । घृताची घनमुष्टिश्च घटाघण्टा घटामृता ॥ 22॥ घटास्या घटानाद्यैश्च घातपातनिवारिणी । चञ्चरीका चकोरी च चामुण्डा चीरधारिणी ॥ 23॥ चातुरी चपला चारुश्चला चेला चलाचला । चतुश्चिरन्तना चाका चिया चामी करच्छविः ॥ 24॥ चापिनी चपला चम्पूश्चिन्ता चिन्तामणिश्चिता । चातुर्वर्ण्यमयी चञ्चप्रच्चौरा चापा चमत्कृतिः ॥ 25॥ चक्रवर्ति वधूश्चक्रा चक्राङ्गा चक्रमोदिनी । चेतश्चरी चित्तवृति रचेता चेतनप्रदा ॥ 26॥ चाम्पेयी चम्पक प्रीतिश्चण्डी चण्डालवासिनी । चिरञ्जीवितदाचित्ता तरुमूलनिवासिनी ॥ 27॥ छरिकां छत्रमध्यस्था छिद्रा छेदकरी छिदा । छुच्छुन्दरी पालयित्री छुन्दरीभनिभस्वना ॥ 28॥ छलिनी छलवच्छिन्ना छिटिका छेककृत्तथा । छद्मिनी छान्दसी छाया छायाकृच्छ्रादिरित्यपि ॥ 29॥ जया च जयदा जातिजृंभिनी जामलायुता । जयापुष्पप्रिया जाया जाप्य जाप्यजगज्जनिः ॥ 30॥ जंबूप्रिया जयस्था च जङ्गमा जङ्गमप्रिया । जन्तु जन्तुप्रधाना च जरत्कर्णा जरद्गवा ॥ 31॥ जाताप्रिया जीतनस्था जीमूतसदृशच्छविः । जन्याजनहिता जाया जंभ जंभिलशालिनी ॥ 32॥ जवदा जववद्वाहा जमानी ज्वरहा ज्वरी । झञ्झानीलमयी झञ्झाझणत्कार कराचला ॥ 33॥ झिण्टीशा झस्यकृत् झम्पायमत्रासनिवारिणी । टङ्कारस्था टङ्कधरा टङ्काराकारणा टसी ॥ 34॥ ठकुराठीत्कुतिश्चैव ठिण्ठीरवसनावृत्ता । ठण्ठानीलमयी ठण्ठाठणत्कार कराठसा ॥ 35॥ डाकिनी डामरा चैव डिण्डिमध्वनिनादिनी । ढक्काप्रियस्वना ढक्कातपिनी तापिनी तथा ॥ 36॥ तरुणी तुन्दिला तुन्दा तामसी च तपःप्रिया । तांरा तांरांबरा ताली तालीदलविभूषिणी ॥ 37॥ तुरङ्गा त्वरिता तोता तोतला तादिनी तुला । तापत्रयहरा तारा तालकेशीतमालिनी ॥ 38॥ तमालदलवच्छाया तालस्वनवती तमी । तामसी च तमिस्रा च तीव्रा तीव्रपराक्रमा ॥ 39॥ तटस्यागिल तैलाक्ता तारिणी तपनद्युतिः । तिलोत्तमा तिलककृत्तारकादेशशेखरा ॥ 40॥ तिलपुष्पप्रिया तारा तारकेशकुटुंबिनी । स्थाणुपत्नी स्थितिकरी स्थलस्था स्थलवर्धिनी ॥ 41॥ स्थितिस्थैर्या स्थविष्ठा च स्थावतिः स्थूलविग्रहा । दन्तिनी दण्डिनी दीना दरिद्रा दीनवत्सला ॥ 42॥ देवी देववधू दैत्यदमिनी दन्तभूषणा । दयावती दमवती दमदा दाडिमस्तनी ॥ 43॥ दन्दशूकनिभा दैत्यदारिणी देवतानना । दोलाक्रीडा दयायुश्च दम्पती देवतामयी ॥ 44॥ दशा दीपस्थिता दोषा दोषहा दोषकारिणी । दुर्गा दुर्गार्तिशमनी दुर्गमा दुर्गवासिनी ॥ 45॥ दुर्गन्धनाशिनी दुःस्था दुःस्वप्नशमकारिणी । दुर्वारा दुन्दुभिध्वाना दूरगा दूरवासिनी ॥ 46॥ दरदा दरहा दात्री दयादा दुहिता दशा । धुरन्धरा धुरीणा च धौरेयी धनदायिनी ॥ 47॥ धीरा धीराधरित्री च धर्मदा धीरमानसा । धनुर्धरा च धमिनी धूर्त्ता धूर्त्तपरिग्रहा ॥ 48॥ धूमवर्णा धूमपानां धूमला धूममोदिनी । नलिनीनन्दनीरन्दा नन्दिनी नन्दबालिका ॥ 49॥ नवीना नर्मदा नर्मीनेमिर्नियमनिश्चया । निर्मला निगमाचरा निंनगा नग्निका निमिः ॥ 50॥ नाला निरन्तरानिघ्नी निर्लोपा निर्गुणा नतिः । नीलग्रीवा निरीहा च निरञ्जनजनी नवी ॥ 51॥ नवनीतप्रिया नारी नरकार्णवतारिणी । नारायणी निराकारा निपुणा निपुणप्रिया ॥ 52॥ निशा निद्रा नरेन्द्रस्थानमिता नमितापि च । निर्गुण्डिका च निर्गुण्डा निर्मांसा नासिकाभिधा ॥ 53॥ पताकिनी पताका चपलप्रीतिर्यशश्विनी । पीना पीनस्तना पत्नी पवनाशनशायिनी ॥ 54॥ परा पराकला पाका पाककृत्यरतिप्रिया । पवनस्था सुपवना तापसिप्रीतिवर्द्धिनी ॥ 55॥ पशुवृद्धिकरी पुष्टिः पोषणी पुष्पवर्द्धिनी । पुष्पिणी पुस्तककरा पुन्नागतलवासिनी ॥ 56॥ पुरन्दरप्रिया प्रीतिः पुरमार्गनिवासिनी । पेशा पाशकरा पाशबन्धहा पांशुलापशुः ॥ 57॥ पटः पटाशा परशुधारिणी पाशिनी तथा । पापघ्नी पतिपत्नी च पतिताऽपतितापि च ॥ 58॥ पिशाची च पिशाचघ्नी पिशिताशनतोषिता । पानदा पानपात्रा च पानदानकरोद्यता ॥ 59॥ पेषा प्रसिद्धिः पीयूषा पूर्णा पूर्णमनोरथा । पतद्गर्भा पतद्गात्रा पौनःपुण्यपिवापुरा ॥ 60॥ पङ्किला पङ्कमग्ना च पामीपा पञ्जरस्थिता । पञ्चमा पञ्चयामा च पञ्चता पञ्चमप्रिया ॥ 61॥ पञ्चमुद्रा पुण्डरीका पिङ्गला पिङ्गलोचना । प्रियङ्गुमञ्जरी पिण्डी पण्डिता पाण्डुरप्रभा ॥ 62॥ प्रेतासना प्रियालुस्था पाण्डुघ्नी पीतसापहा । फलिनी फलदात्री च फलश्री फणिभूषणा ॥ 63॥ फूत्कारकारिणी स्फारा फुल्लफुल्लांबुजासना । फिरङ्गहा स्फीतमतिः स्फितिः स्फीतिकरीतथा ॥ 64॥ वनमाया बलारातिर्बलिनी बलवर्द्धिनी । वेणुवाद्या वनचरी वीरा विजयिनीअपि ॥ 65॥ विद्या विद्याप्रदा विद्याबोधिनी वेददायिनी । बुधमाता च बुद्धा च वनमालावती वरा ॥ 66॥ वरदा वारुणी वीणा वीणावादनतत्परा । विनोदिनी विनोदस्था वैष्णवी विष्णुवल्लभा ॥ 67॥ विद्या वैद्यचिकित्सा च विवशा विश्वविश्रुता । वितन्द्रा विह्वला वेला विरावा विरतिज्वरा ॥ 68॥ विविधार्क करावीरा बिंबोष्ठी बिंबवत्सला । विन्ध्यस्था वीरवन्द्या च वरीयानपराचवित् ॥ 69॥ वेदान्त वेद्य वैद्या च वेदस्य विजयप्रदा । विरोधवर्द्धिनी वन्ध्या बन्धनिवारिणी ॥ 70॥ भयिनी भगमाला च भवानी भयभाविनी । भीमा भीमानना भैमी भङ्गुरा भीमदर्शना ॥ 71॥ भिल्ली भल्लधरा भीरु भेरुण्डीभी भयापहा । भगसर्पिण्यपि भगा भगरूपा भगालया ॥ 72॥ भगासना भगामोदा भेरी भङ्काररञ्जिनी । भीषणा भीषणारावा भगवत्यपिभूषणा ॥ 73॥ भारद्वाजी भोगदात्री भवघ्नी भूतिभूषणा । भूतिदा भूमिदात्री च भूपतित्वप्रदायिनी ॥ 74॥ भ्रमरी भ्रामरीनीला भूपालमुकुटस्थिता । मता मनोहरमना मानिनी मोहनी मही ॥ 75॥ महालक्ष्मीर्मदक्षीबा मदीय मदिलालया । मदोद्धता मदङ्गस्था माधवी मधुमादिनी ॥ 76॥ मेधा मेधाकरी मेध्या मध्या मध्यवयस्थिता । मद्यपा मांसला मत्स्यमोदिनी मैथुनद्धता ॥ 77॥ मुद्रा मुद्रावती माता माया महिम मन्दिरा । महामाया महाविद्या महामारी महेश्वरी ॥ 78॥ महादेववधूर्मान्या मधुरा वीरमण्डला । मेदस्विनी मीलदश्रीर्महिषासुरमर्दिनी ॥ 79॥ मण्डपस्था मठस्था च मदिरागमगर्विता । मोक्षदा मुण्डमाला च माला मालाविलासिनी ॥ 80॥ मातङ्गिनी च मातङ्गी मतङ्गतनयापि च । मधुस्रवा मधुरसा मधूककुसुमप्रिया ॥ 81॥ यामिनी यामिनीनाथभूषायावकरञ्जिता । यवाङ्कुरप्रियामाया यवनी यवनाधिपा ॥ 82॥ यमघ्नी यमकन्या च यजमानस्वरूपिणी । यज्ञायज्वायजुर्यज्वा यशोनिकरकारिणी ॥ 83॥ यज्ञसूत्रप्रदा ज्येष्ठा यज्ञकर्मकरी तथा । यशस्विनी यकारस्था यूपस्तंभनिवासिनी ॥ 84॥ रञ्जिता राजपत्नी च रमारेखा रवेरणी । रजोवती रजश्चित्रा रजनी रजनीपतिः ॥ 85॥ रागिणी राज्य नीराज्या राज्यदा राज्यवर्धिनी । राजन्वती राजनीतिस्तथा रजतवासिनी ॥ 86॥ रमणी रमणीया च रामा रामावती रती । रेतोवती रतोत्साहा रोगहृद्रोगकारिणी ॥ 87॥ रङ्गा रङ्गवती रागा रागज्ञा रागकृद्रणा । रञ्जिका रञ्जिकारञ्जा रञ्जिनी रक्तलोचना ॥ 88॥ रक्तचर्मधरा रञ्जा रक्तस्था रक्तवादिनी । रंभा रंभाफलप्रीति रंभोरु राघवप्रिया ॥ 89॥ रङ्गभृद्रङ्ग मधुर रोदसी रोदसीग्रहा । रोधकृद्रोध हन्त्री च रोगभृद्रोगशायिनी ॥ 90॥ वन्दी वन्दिस्तुता बन्ध बन्धूककुसुमाधरा । वन्दिता वन्दितामाता विन्दुरा वैन्दवी विधा ॥ 91॥ विङ्कि विङ्कपला विङ्का विङ्कस्था विङ्कवत्सला । वदिर्विलग्नाविप्रा च विधिर्विधिकरी विधा ॥ 92॥ शङ्खिनी शङ्खवलया शङ्खमालावती शमी । शङ्खपात्राशिनीशङ्खा शङ्खा शङ्खगला शशी ॥ 93॥ शंवी शरावती श्यामा श्यामाङ्गी श्यामलोचना । श्मशानस्था श्मशाना च श्मशानस्थलभूषणा ॥ 94॥ शमदा शमहन्त्री च शाकिनी शङ्कुशेखरा । शान्तिः शान्तिप्रदा शेषा शेषस्था शेषदायिनी ॥ 95॥ शेमुषी शोषिणीशीरी शौरिः शौर्या शरा शिरिः । शापहा शापहानीश शम्पा शपथदायिनी ॥ 96॥ श्रृङ्गिणी श्रृङ्गपलभुक् शङ्करी शङ्करीचया । शङ्का शङ्कापहा संस्था शाश्वती शीतला शिवा ॥ 97॥ शिवस्था शवभुक्ता वाशाववर्णा शिवोदरी । शायिनी शावशयना शिंशपा शिशुपालिनी ॥ 98॥ शवकुण्डलिनी शैवा शङ्करां शिशिराशिरा । शवकाञ्ची शवश्रीका शवमाला शवाकृतिः ॥ 99॥ शयनीशङ्कुवा शक्तिः शन्तनुः शीलदायिनी । सिन्धु सरस्वतीसिन्धुः सुन्दरी सुन्दरानना ॥ 100॥ साधुः सिद्धिः सिद्धिदात्री सिद्धा सिद्धसरस्वती । सन्ततिः सम्पदा सम्पत्संविन्त्सरतिदायिनी ॥ 101॥ सपत्नी सरसा सारा सरस्वतिकरी स्वधा । सरःसमा समाना च समाराध्या समस्तदा ॥ 102॥ समिद्धा समदा सम्मा सम्मोहा समदर्शना । समितिः समिधा सीमा सावित्री सविधा सती ॥ 103॥ सवनी सवनादारा सावना समरा समी । सिमिरा सतता साध्वी सघ्रीचिन्त्यसहायिनी ॥ 104॥ हंसी हंसगतिर्हंसा हंसोज्ज्वल निचोलुयुक् । हलिनी हलदा हाला हरश्री हरवल्लभा ॥ 105॥ हेला हेलावती हेषा ह्रेषस्था ह्रेषवर्द्धिनी । हन्ता हन्तिर्हता हत्याहा हन्त तपहारिणी ॥ 106॥ हङ्कारी हन्तकृद्धङ्का हीहा हाता हताहता । हेमप्रदा हंसवती हारी हातरिसम्मता ॥ 107॥ होरी होत्री होलिका च होमा होमो हविर्हरिः । हारिणी हरिणीनेत्रा हिमाचलनिवासिनी ॥ 108॥ लंबोदरी लंबकर्णा लंबिका लंबविग्रहा । लीला लोलावती लोला ललनी लालिता लता ॥ 109॥ ललामलोचना लोच्यलोलाक्षी लक्षणा लला । लम्पती लुम्पती लम्पा लोपामुद्रा ललन्तिनी ॥ 110॥ लन्तिका लंबिका लंबा लघिमा लघुमध्यमा । लघीयसी लघुदयी लूता लूतनिवारिणी ॥ 111॥ लोमभृल्लोम लोप्ता च लुलुती लुलुसंयती । लुलायस्था च लहरी लङ्कापुरपुरन्दरी ॥ 112॥ लक्ष्मीर्लक्ष्मीप्रदा लक्ष्ंया लक्षबलमतिप्रदा । क्षुण्णाक्षुपाक्षणाक्षीणा क्षमा क्षान्तिः क्षणावती ॥ 113॥ क्षामा क्षामोदरी क्षीमा क्षौमभृत्क्षत्रियाङ्गना । क्षया क्षयाकरी क्षीरा क्षीरदा क्षीरसागरा ॥ 114॥ क्षेमङ्करी क्षयकरी क्षयतत्क्षणदाक्षतिः । क्षुरन्ती क्षुद्रिका क्षुद्रा क्षुत्क्षामाक्षरपातका ॥ 115॥ ॥ फलश्रुति ॥ मातुः सहस्रनामेदं प्रत्यङ्गिर्याः प्रदायकं ॥ 1॥ यः पठेत्प्रयतो नित्यं स एव स्यान्महेश्वरः । अनाचान्तः पठेन्नित्यं दरिद्रो धनदो भवेत् ॥ 2॥ मूकः स्याद्वाक्पतिर्देवि रोगी निरोगतां व्रजेत् । अपुत्रः पुत्रमाप्नोति त्रिषुलोकेषु विश्रुतं ॥ 3॥ वन्ध्यापि सूते तनयान् गावश्च बहुदुग्धदाः । राजानः पादनंराः स्युस्तस्यदासा इव स्फुटाः ॥ 4॥ अरयः सङ्क्षयं यान्ति मनसा संस्मृता अपि । दर्शनादेव जायन्ते नरा नार्योऽपि तद्वशाः ॥ 5॥ कर्ता हर्ता स्वयंवीरोजायते नात्रसंशयः । यं यं कामयते कामं तं तं प्राप्नोति निश्चितं ॥ 6॥ दुरितं न च तस्यास्ते नास्ति शोकाः कदाचन । चतुष्पथेऽर्धरात्रे च यः पठेत्साधकोत्तमः ॥ 7॥ एकाकी निर्भयो धीरो दशावर्तं स्तवोत्तमं । मनसा चिन्तितं कार्यं तस्य सिधिर्न संशयः ॥ 8॥ विना सहस्रनांना यो जपेन्मन्त्रं कदाचन । न सिद्धो जायते तस्य मन्त्रः कल्पशतैरपि ॥ 9॥ कुजवारे श्मशाने च मध्यान्हे योजपेदथ । शतावर्त्या सर्जयेत कर्ता हर्ता नृणामिह ॥ 10॥ रोगान्तर्धोनिशायान्ते पठिताम्मसि संस्थितः । सद्यो नीरोगतामेति यदि स्यान्निर्भयस्तदा ॥ 11॥ अर्द्धरात्रे श्मशाने वा शनिवारे जपेन्मनुं । अष्टोत्तरसहस्रं तद्दशवारं जपेत्ततः ॥ 12॥ सहस्रनाम चेत्तद्धि तदा याति स्वयं शिवा । महापवनरूपेण घोरगोमायुनादिनी ॥ 13॥ तदायदि न भीतिः स्यात्ततो द्रोहीति वा भवेत् । तदापशुबलिं दद्यात्स्वयं गृण्हाति चण्डिका ॥ 14॥ यथेष्टं च वरं दत्त्वा याति प्रत्यङ्गिरा शिवा । रोचनागुरुकस्तूरी कर्पूर मदचन्दनः ॥ 15॥ कुङ्कुम प्रथमाभ्यां तु लिखितं भूर्जपत्रके । शुभनक्षत्रयोगे तु कृत्रिमाकृत सत्क्रियः ॥ 16॥ कृत सम्पातनासिद्धि धारयेद्दक्षिणे करे । सहस्रानामस्वर्णस्थं कण्ठेवापी जितेन्द्रियः ॥ 17॥ तदायन्त्रे नमेन्मन्त्री क्रुद्धा सम्म्रियते नरः । यस्मै ददाति यः स्वस्ति स भवेद्धनदोपमः ॥ 18॥ दुष्टश्वापद जन्तूनां न भीः कुत्रापि जायते । बालकानामिमां रक्षां गर्भिणीनामपि ध्रुवं ॥ 19॥ मोहनं स्तभनाकर्षणमारणोच्चाटनानि च । यन्त्रधारणतो नूनं जायन्ते साधकस्य तु ॥ 20॥ नीलवस्त्रे विलिखतं ध्वजायां यदि तिष्ठति । तदा नष्टा भवत्येव प्रचण्डा परिवाहिनी ॥ 21॥ एतज्जप्तं महाभस्म ललाटे यदि धारयेत् । तद्दर्शनत एव स्युः प्राणिनस्तस्य किङ्कराः ॥ 22॥ राजपत्न्योऽपि वशगाः किमन्याः परयोषितः । एतज्जप्तं पिबेत्तोयं मासैकेन महाकविः ॥ 23॥ पण्डितश्च महादीक्षौ जायते नात्रसंशयः । शक्तिं सम्पूज्य देवेशि पठेत्स्तोत्रं वरं शुभं ॥ 24॥ इहलोके सुखंभुक्त्वा परत्र त्रिदिवं व्रजेत् । इतिनामसहस्रं तु प्रत्यङ्गिरा मनोहरं ॥ 25॥ गोप्यं गुप्ततमं लोके गोपनीयं स्वयोनिवत् ॥ 26॥
॥ इति श्रीरुद्रयामले तन्त्रे दशविद्या रहस्ये श्रीप्रत्यङ्गिरासहस्रनमस्तोत्रं सम्पूर्णं ॥