।। श्री गौरी तंत्रोक्त कुञ्जिका स्तोत्र ।।

image

ईश्वर उवाच
श्रुणु देवि प्रवक्ष्यामि कुंजिका
मंत्रमुत्तमम्‌।
येन मन्त्रप्रभावेण चण्डीपाठ फलं भवेत्‌॥1॥
न वर्म नार्गलास्तोत्रं कीलकं न रहस्यकम्‌।
न सूक्तं नापि ध्यानं च न न्यासश्च न पूजनम् ॥2॥
कुंजिकापाठमात्रेण दुर्गापाठफलं लभेत्‌।
अति गुह्यतरं देवि देवानामपि दुर्लभम्‌॥ 3॥
स्वयोनिवत्प्रयत्नेन गोपनीयं हि पार्वति ।।3.1।।
मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम्‌।
पाठमात्रेण संसिद्ध्‌येत् कुंजिकास्तोत्रमुत्तमम्‌ ॥4॥

    || अथ मंत्रः ||
ॐ श्रूं श्रूं श्रूं शं फट् ऐं ह्रीं क्लीं ज्वलोज्वल प्रज्वल ह्रीं ह्रीं क्लीं स्रावय स्रावय शापं मोचय मोचय श्रां श्रीं श्रं जूं सः आदाय आदाय स्वाहा ॥ १ ।।
ॐ श्लों हुं ग्लों जूं सः ज्वलोज्वल मन्त्रान् प्रबलय प्रबलय हं सं लं क्षं स्वाहा ॥ २ ।।
ॐ अं कं चं टं तं पं सां बिन्दुर्-आविर्भव बिन्दुर्आविर्भव विमर्दय विमर्दय हं क्षं क्षीं स्त्रीं जीवय जीवय त्रोटय त्रोटय जम्भय जम्भय दीपय दीपय मोचय मोचय हुं फट् ज्रां वौषट् ऐं ह्रीं क्लीं रञ्जय रञ्जय संजय संजय गुञ्जय गुञ्जय बन्धय बन्धय भ्रां भ्रीं भ्रूं भैरवी भद्रे संकुच संकुच संचल संचल त्रोटय त्रोटय म्लीं स्वाहा ॥ ३ ।।
         ||   इति मंत्र ||
नमस्ते रुद्ररूपायै नमस्ते मधु-मर्दिनि ।
नमस्ते कैटभार्यै नमस्ते महिषमर्दिनि ॥ ४ ।।
नमस्ते शुंभहन्त्र्यै च निशुंभासुर-सूदिनि ।
नमस्ते जाग्रते देवि जपे सिद्धिं कुरूष्व मे ॥ ५ ।।
ऐंकारी सृष्टिरूपिण्यै ह्रींकारी प्रतिपालिका ।
क्लींकारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते ॥ ६ ।।
चामुण्डा चण्ड्घाती च यैकारी वर-दायिनी ।
विच्चे नोऽभयदा नित्यं नमस्ते मन्त्ररूपिणि ॥ ७ ।।
धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागीश्वरी तथा ।
क्रां क्रीं क्रूं कुब्जिका देवि श्रां श्रीं श्रूं मे शुभं कुरु ॥ ८ ।।
हूं हूं हूंकाररूपिण्यै ज्रां ज्रीं ज्रूं भालनादिनी ।
भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ॥ ९ ।।
पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा ।
म्लां म्लीं म्लूं मूलविस्तीर्णा कुब्जिकायै नमो नमः ॥ १० ।।
इदंतु कुंजिकास्तोत्रं मंत्रजागर्तिहेतवे।
अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति।।११ ।।
कुंजिका रहितां देवी यस्तु  सप्तशतीं पठेत्‌।
न तस्य जायते सिद्धिररण्ये रोदनं यथा।।१२।।

।।  श्री गौरीतंत्रे ईश्वरपार्वती
संवादे कुंजिकास्तोत्रं संपूर्णम्‌ ।।

Animesh’s blog

10 thoughts on “।। श्री गौरी तंत्रोक्त कुञ्जिका स्तोत्र ।।

  1. This mantra is different than that of generally seen “ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे। ॐ ग्लौं हुं क्लीं जूं सः
    ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल, ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा” which one is correct.

    Like

    • Namaste ,

      There are many versions of kunjikA stotra prevalent among different upasana mandalis and sampradayas so calling one version correct and another incorrect is not wise. Every version is correct in itself and serves a particular purpose , the mantras you mention belongs to a most common version of kunjika stotra and mostly published with chandi sapatashati . One should use version followed in his lineage ( so many people buy chandi book n starts recitation ) / deshAchara .

      Regarding
      Animesh

      Like

  2. पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा ।
    म्लां म्लीं म्लूं मूलविस्तीर्णा कुब्जिकायै नमो नमः ॥ १० ।।

    Is mantra me kunjikayee hai ya kubjikayee
    please clear kare.

    Aapse niwedan hai ki mantra ko ek baar phir se dhek kar aspast kare, mantro me agar kahi truti ho to thik karne ka kast kare.

    Like

  3. क्रां क्रीं क्रूं कुब्जिका देवि श्रां श्रीं श्रूं मे शुभं कुरु ॥ ८ ।।
    हूं हूं हूंकाररूपिण्यै ज्रां ज्रीं ज्रूं भालनादिनी ।

    yaha Kubjika word ko aspast kare.

    न वर्म नार्गलास्तोत्रं कीलकं न रहस्यकम्‌।
    न सूक्तं नापि ध्यानं च न न्यासश्च न पूजनम् ॥2॥
    Is shloke me Worm Word ko aspast Kare.

    Saath hi Utkilan or Pran mantr ki v jankari dene ka kast kare.

    Like

    • क्षमा कीजिये अज्ञात पहचान वाले व्यक्ति को में उत्तर देना उचित नहीं समझता ||

      Like

Leave a comment