॥ श्री नृसिंह प्रातस्मरणं ॥

प्रातः स्मरामि नृहरिं च अनन्तमाद्यम्
लक्ष्याश्रितांगममलं सुरसंघबन्धम् ।
यत्पादनिर्गतजलं जलमूर्ध्निधारी
श्रीशंकरेण सततं दुरितापहारि ॥१॥

प्रातःस्मरामि भुवनत्रयपालनाथ
स्तम्भं हिरण्यकशिपोः प्रविदारणाय ।
भित्वा नखैरजनि येन तमार्तबन्धुम्
प्रल्हादरक्षणपरं करुअणैकसिन्धुम् ॥२॥

प्रातः स्मरामि फणिराजफणातपत्रम्
पीताम्बरं त्रिनयनं कृतसच्चरित्रम् ।
चक्रं च शंखममलाब्जदादधानम्
दौर्भिः सुवर्णमणिभूषणराजमानम् ॥३॥

प्रातःस्मरामि सितकण्ठमपापशीलम्
क्षीरब्धिमध्यनिलयं ह्रतशत्रुजालम् ।
ब्रह्मात्मजादि मुनिभिः स्तुतमुग्ररुपम्
नारायणं मुररिपुं विविधस्वरुपम् ॥४॥

प्रातःस्मरामि धृतदैत्यवरांत्रमालम्
दीर्घस्वरप्रचकितारिव लोकजालम् ।
श्वासानिलक्षुभितवारिनिधि प्रकामम् ……………………………………..॥५॥

यः श्लोकपंचकमिदं प्रातर्नित्यं पठेन्नरः । तस्मै नरहरिः सर्वं मनोभिष्टं प्रयच्छति ॥६॥

Animesh’s Blog

One thought on “॥ श्री नृसिंह प्रातस्मरणं ॥

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s